(shreedEveebhaagavataM, dvaadasha skaMdhaM, dashamO.adhyaayaH, , maNidveepa varNana - 1)
vyaasa uvaacha –
brahmalOkaadoordhvabhaagE sarvalOkO.asti yaH shrutaH ।
maNidveepaH sa Evaasti yatra dEvee viraajatE ॥ 1 ॥
sarvasmaadadhikO yasmaatsarvalOkastataH smRRitaH ।
puraa paraaMbayaivaayaM kalpitO manasEchChayaa ॥ 2 ॥
sarvaadau nijavaasaarthaM prakRRityaa moolabhootayaa ।
kailaasaadadhikO lOkO vaikuMThaadapi chOttamaH ॥ 3 ॥
gOlOkaadapi sarvasmaatsarvalOkO.adhikaH smRRitaH ।
naitatsamaM trilOkyaaM tu suMdaraM vidyatE kvachit ॥ 4 ॥
ChatreebhootaM trijagatO bhavasaMtaapanaashakam ।
ChaayaabhootaM tadEvaasti brahmaaMDaanaaM tu sattama ॥ 5 ॥
bahuyOjanavisteerNO gaMbheerastaavadEva hi ।
maNidveepasya paritO vartatE tu sudhOdadhiH ॥ 6 ॥
marutsaMghaTTanOtkeerNataraMga shatasaMkulaH ।
ratnaachChavaalukaayuktO jhashhashaMkhasamaakulaH ॥ 7 ॥
veechisaMgharshhasaMjaatalahareekaNasheetalaH ।
naanaadhvajasamaayuktaa naanaapOtagataagataiH ॥ 8 ॥
viraajamaanaH paritasteeraratnadrumO mahaan ।
taduttaramayOdhaatunirmitO gaganE tataH ॥ 9 ॥
saptayOjanavisteerNaH praakaarO vartatE mahaan ।
naanaashastrapraharaNaa naanaayuddhavishaaradaaH ॥ 10 ॥
rakshhakaa nivasaMtyatra mOdamaanaaH samaMtataH ।
chaturdvaarasamaayuktO dvaarapaalashataanvitaH ॥ 11 ॥
naanaagaNaiH parivRRitO dEveebhaktiyutairnRRipa ।
darshanaarthaM samaayaaMti yE dEvaa jagadeeshituH ॥ 12 ॥
tEshhaaM gaNaa vasaMtyatra vaahanaani cha tatra hi ।
vimaanashatasaMgharshhaghaMTaasvanasamaakulaH ॥ 13 ॥
hayahEshhaakhuraaghaatabadhireekRRitadiMmukhaH ।
gaNaiH kilakilaaraavairvEtrahastaishcha taaDitaaH ॥ 14 ॥
sEvakaa dEvasaMgaanaaM bhraajaMtE tatra bhoomipa ।
tasmiMkOlaahalE raajannashabdaH kEnachitkvachit ॥ 15 ॥
kasyachichChrooyatE.atyaMtaM naanaadhvanisamaakulE ।
padE padE mishhTavaariparipoorNasaraansi cha ॥ 16 ॥
vaaTikaa vividhaa raajan ratnadrumaviraajitaaH ।
taduttaraM mahaasaaradhaatunirmitamaMDalaH ॥ 17 ॥
saalO.aparO mahaanasti gaganasparshi yachChiraH ।
tEjasaa syaachChataguNaH poorvasaalaadayaM paraH ॥ 18 ॥
gOpuradvaarasahitO bahuvRRikshhasamanvitaH ।
yaa vRRikshhajaatayaH saMti sarvaastaastatra saMti cha ॥ 19 ॥
niraMtaraM pushhpayutaaH sadaa phalasamanvitaaH ।
navapallavasaMyuktaaH parasaurabhasaMkulaaH ॥ 20 ॥
panasaa bakulaa lOdhraaH karNikaaraashcha shiMshapaaH ।
dEvadaarukaaMchanaaraa aamraashchaiva sumEravaH ॥ 21 ॥
likuchaa hiMgulaashchailaa lavaMgaaH kaTphalaastathaa ।
paaTalaa muchukuMdaashcha phalinyO jaghanEphalaaH ॥ 22 ॥
taalaastamaalaaH saalaashcha kaMkOlaa naagabhadrakaaH ।
punnaagaaH peelavaH saalvakaa vai karpoorashaakhinaH ॥ 23 ॥
ashvakarNaa hastikarNaastaalaparNaashcha daaDimaaH ।
gaNikaa baMdhujeevaashcha jaMbeeraashcha kuraMDakaaH ॥ 24 ॥
chaaMpEyaa baMdhujeevaashcha tathaa vai kanakadrumaaH ।
kaalaagurudrumaashchaiva tathaa chaMdanapaadapaaH ॥ 25 ॥
kharjooraa yoothikaastaalaparNyashchaiva tathEkshhavaH ।
kshheeravRRikshhaashcha khadiraashchiMchaabhallaatakaastathaa ॥ 26 ॥
ruchakaaH kuTajaa vRRikshhaa bilvavRRikshhaastathaiva cha ।
tulaseenaaM vanaanyEvaM mallikaanaaM tathaiva cha ॥ 27 ॥
ityaaditarujaateenaaM vanaanyupavanaani cha ।
naanaavaapeeshatairyuktaanyEvaM saMti dharaadhipa ॥ 28 ॥
kOkilaaraavasaMyuktaa gunjadbhramarabhooshhitaaH ।
niryaasasraaviNaH sarvE snigdhachChaayaastaroottamaaH ॥ 29 ॥
naanaaRRitubhavaa vRRikshhaa naanaapakshhisamaakulaaH ।
naanaarasasraaviNeebhirnadeebhiratishObhitaaH ॥ 30 ॥
paaraavatashukavraatasaarikaapakshhamaarutaiH ।
haMsapakshhasamudbhoota vaatavraataishchaladdrumam ॥ 31 ॥
sugaMdhagraahipavanapooritaM tadvanOttamam ।
sahitaM hariNeeyoothairdhaavamaanairitastataH ॥ 32 ॥
nRRityadbarhikadaMbasya kEkaaraavaiH sukhapradaiH ।
naaditaM tadvanaM divyaM madhusraavi samaMtataH ॥ 33 ॥
kaaMsyasaalaaduttarE tu taamrasaalaH prakeertitaH ।
chaturasrasamaakaara unnatyaa saptayOjanaH ॥ 34 ॥
dvayOstu saalayOrmadhyE saMprOktaa kalpavaaTikaa ।
yEshhaaM tarooNaaM pushhpaaNi kaaMchanaabhaani bhoomipa ॥ 35 ॥
patraaNi kaaMchanaabhaani ratnabeejaphalaani cha ।
dashayOjanagaMdhO hi prasarpati samaMtataH ॥ 36 ॥
tadvanaM rakshhitaM raajanvasaMtEnartunaanisham ।
pushhpasiMhaasanaaseenaH pushhpachChatraviraajitaH ॥ 37 ॥
pushhpabhooshhaabhooshhitashcha pushhpaasavavighoorNitaH ।
madhushreermaadhavashreeshcha dvE bhaaryE tasya sammatE ॥ 38 ॥
kreeDataH smEravadanE sumastabakakaMdukaiH ।
ateeva ramyaM vipinaM madhusraavi samaMtataH ॥ 39 ॥
dashayOjanaparyaMtaM kusumaamOdavaayunaa ।
pooritaM divyagaMdharvaiH saaMganairgaanalOlupaiH ॥ 40 ॥
shObhitaM tadvanaM divyaM mattakOkilanaaditam ।
vasaMtalakshhmeesaMyuktaM kaamikaamapravardhanam ॥ 41 ॥
taamrasaalaaduttaratra seesasaalaH prakeertitaH ।
samuchChraayaH smRRitO.apyasya saptayOjanasaMkhyayaa ॥ 42 ॥
saMtaanavaaTikaamadhyE saalayOstu dvayOrnRRipa ।
dashayOjanagaMdhastu prasoonaanaaM samaMtataH ॥ 43 ॥
hiraNyaabhaani kusumaanyutphullaani niraMtaram ।
amRRitadravasaMyuktaphalaani madhuraaNi cha ॥ 44 ॥
greeshhmarturnaayakastasyaa vaaTikaayaa nRRipOttama ।
shukrashreeshcha shuchishreeshcha dvE bhaaryE tasya sammatE ॥ 45 ॥
saMtaapatrastalOkaastu vRRikshhamoolEshhu saMsthitaaH ।
naanaasiddhaiH parivRRitO naanaadEvaiH samanvitaH ॥ 46 ॥
vilaasineenaaM bRRiMdaistu chaMdanadravapaMkilaiH ।
pushhpamaalaabhooshhitaistu taalavRRiMtakaraaMbujaiH ॥ 47 ॥
[ paaThabhEdaH- praakaaraH ]
prakaaraH shObhitO EjachCheetalaaMbunishhEvibhiH ।
seesasaalaaduttaratraapyaarakooTamayaH shubhaH ॥ 48 ॥
praakaarO vartatE raajanmuniyOjanadairghyavaan ।
harichaMdanavRRikshhaaNaaM vaaTee madhyE tayOH smRRitaa ॥ 49 ॥
saalayOradhinaathastu varshharturmEghavaahanaH ।
vidyutpiMgalanEtrashcha jeemootakavachaH smRRitaH ॥ 50 ॥
vajranirghOshhamukharashchEMdradhanvaa samaMtataH ।
sahasrashO vaaridhaaraa muMchannaastE gaNaavRRitaH ॥ 51 ॥
nabhaH shreeshcha nabhasyashreeH svarasyaa rasyamaalinee ।
aMbaa dulaa niratnishchaabhramaMtee mEghayaMtikaa ॥ 52 ॥
varshhayaMtee chibuNikaa vaaridhaaraa cha sammataaH ।
varshhartOrdvaadasha prOktaaH shaktayO madavihvalaaH ॥ 53 ॥
navapallavavRRikshhaashcha naveenalatikaanvitaaH ।
haritaani tRRiNaanyEva vEshhTitaa yairdharaa.akhilaa ॥ 54 ॥
nadeenadapravaahaashcha pravahaMti cha vEgataH ।
saraaMsi kalushhaaMbooni raagichittasamaani cha ॥ 55 ॥
vasaMti dEvaaH siddhaashcha yE dEveekarmakaariNaH ।
vaapeekoopataDaagaashcha yE dEvyarthaM samarpitaaH ॥ 56 ॥
tE gaNaa nivasaMtyatra savilaasaashcha saaMganaaH ।
aarakooTamayaadagrE saptayOjanadairghyavaan ॥ 57 ॥
paMchalOhaatmakaH saalO madhyE maMdaaravaaTikaa ।
naanaapushhpalataakeerNaa naanaapallavashObhitaa ॥ 58 ॥
adhishhThaataa.atra saMprOktaH sharadRRituranaamayaH ।
ishhalakshhmeeroorjalakshhmeerdvE bhaaryE tasya sammatE ॥ 59 ॥
naanaasiddhaa vasaMtyatra saaMganaaH saparichChadaaH ।
paMchalOhamayaadagrE saptayOjanadairghyavaan ॥ 60 ॥
deepyamaanO mahaashRRiMgairvartatE raupyasaalakaH ।
paarijaataaTaveemadhyE prasoonastabakaanvitaa ॥ 61 ॥
dashayOjanagaMdheeni kusumaani samaMtataH ।
mOdayaMti gaNaansarvaanyE dEveekarmakaariNaH ॥ 62 ॥
tatraadhinaathaH saMprOktO hEmaMtarturmahOjjvalaH ।
sagaNaH saayudhaH sarvaan raagiNO raMjayannapaH ॥ 63 ॥
sahashreeshcha sahasyashreerdvE bhaaryE tasya sammatE ।
vasaMti tatra siddhaashcha yE dEveevratakaariNaH ॥ 64 ॥
raupyasaalamayaadagrE saptayOjanadairghyavaan ।
sauvarNasaalaH saMprOktastaptahaaTakakalpitaH ॥ 65 ॥
madhyE kadaMbavaaTee tu pushhpapallavashObhitaa ।
kadaMbamadiraadhaaraaH pravartaMtE sahasrashaH ॥ 66 ॥
yaabhirnipeetapeetaabhirnijaanaMdO.anubhooyatE ।
tatraadhinaathaH saMprOktaH shaishirarturmahOdayaH ॥ 67 ॥
tapaHshreeshcha tapasyashreerdvE bhaaryE tasya sammatE ।
mOdamaanaH sahaitaabhyaaM vartatE shishiraakRRitiH ॥ 68 ॥
naanaavilaasasaMyuktO naanaagaNasamaavRRitaH ।
nivasaMti mahaasiddhaa yE dEveedaanakaariNaH ॥ 69 ॥
naanaabhOgasamutpannamahaanaMdasamanvitaaH ।
saaMganaaH parivaaraistu saMghashaH parivaaritaaH ॥ 70 ॥
svarNasaalamayaadagrE muniyOjanadairghyavaan ।
pushhparaagamayaH saalaH kuMkumaaruNavigrahaH ॥ 71 ॥
pushhparaagamayee bhoomirvanaanyupavanaani cha ।
ratnavRRikshhaalavaalaashcha pushhparaagamayaaH smRRitaaH ॥ 72 ॥
praakaarO yasya ratnasya tadratnarachitaa drumaaH ।
vanabhooH pakshhinashchaiva ratnavarNajalaani cha ॥ 73 ॥
maMDapaa maMDapastaMbhaaH saraansi kamalaani cha ।
praakaarE tatra yadyatsyaattatsarvaM tatsamaM bhavEt ॥ 74 ॥
paribhaashhEyamuddishhTaa ratnasaalaadishhu prabhO ।
tEjasaa syaallakshhaguNaH poorvasaalaatparO nRRipa ॥ 75 ॥
dikpaalaa nivasaMtyatra pratibrahmaanDavartinaam ।
dikpaalaanaaM samashhTyaatmaroopaaH sphoorjadvaraayudhaaH ॥ 76 ॥
poorvaashaayaaM samuttuMgashRRiMgaa pooramaraavatee ।
naanOpavanasaMyuktaa mahEMdrastatra raajatE ॥ 77 ॥
svargashObhaa cha yaa svargE yaavatee syaattatO.adhikaa ।
samashhTishatanEtrasya sahasraguNataH smRRitaa ॥ 78 ॥
airaavatasamaarooDhO vajrahastaH prataapavaan ।
dEvasEnaaparivRRitO raajatE.atra shatakratuH ॥ 79 ॥
dEvaaMganaagaNayutaa shachee tatra viraajatE ।
vahnikONE vahnipuree vahnipooH sadRRishee nRRipa ॥ 80 ॥
svaahaasvadhaasamaayuktO vahnistatra viraajatE ।
nijavaahanabhooshhaaDhyO nijadEvagaNairvRRitaH ॥ 81 ॥
yaamyaashaayaaM yamapuree tatra daMDadharO mahaan ।
svabhaTairvEshhTitO raajan chitraguptapurOgamaiH ॥ 82 ॥
nijashaktiyutO bhaasvattanayO.asti yamO mahaan ।
nairRRityaaM dishi raakshhasyaaM raakshhasaiH parivaaritaH ॥ 83 ॥
khaDgadhaaree sphurannaastE nirRRitirnijashaktiyuk ।
vaaruNyaaM varuNO raajaa paashadhaaree prataapavaan ॥ 84 ॥
mahaajhashasamaarooDhO vaaruNeemadhuvihvalaH ।
nijashaktisamaayuktO nijayaadOgaNaanvitaH ॥ 85 ॥
samaastE vaaruNE lOkE varuNaaneerataakulaH ।
vaayukONE vaayulOkO vaayustatraadhitishhThati ॥ 86 ॥
vaayusaadhanasaMsiddhayOgibhiH parivaaritaH ।
dhvajahastO vishaalaakshhO mRRigavaahanasaMsthitaH ॥ 87 ॥
marudgaNaiH parivRRitO nijashaktisamanvitaH ।
uttarasyaaM dishi mahaanyakshhalOkO.asti bhoomipa ॥ 88 ॥
yakshhaadhiraajastatraa.a.astE vRRiddhiRRiddhyaadishaktibhiH ।
navabhirnidhibhiryuktastuMdilO dhananaayakaH ॥ 89 ॥
maNibhadraH poorNabhadrO maNimaanmaNikaMdharaH ।
maNibhooshhO maNisragvee maNikaarmukadhaarakaH ॥ 90 ॥
ityaadiyakshhasEnaaneesahitO nijashaktiyuk ।
eeshaanakONE saMprOktO rudralOkO mahattaraH ॥ 91 ॥
anarghyaratnakhachitO yatra rudrO.adhidaivatam ।
manyumaaMdeeptanayanO baddhapRRishhThamahEshhudhiH ॥ 92 ॥
sphoorjaddhanurvaamahastO.adhijyadhanvabhiraavRRitaH ।
svasamaanairasaMkhyaatarudraiH shoolavaraayudhaiH ॥ 93 ॥
vikRRitaasyaiH karaalaasyairvamadvahnibhiraasyataH ।
dashahastaiH shatakaraiH sahasrabhujasaMyutaiH ॥ 94 ॥
dashapaadairdashagreevaistrinEtrairugramoortibhiH ।
aMtarikshhacharaa yE cha yE cha bhoomicharaaH smRRitaaH ॥ 95 ॥
rudraadhyaayE smRRitaa rudraastaiH sarvaishcha samaavRRitaH ।
rudraaNeekOTisahitO bhadrakaalyaadimaatRRibhiH ॥ 96 ॥
naanaashaktisamaavishhTaDaamaryaadigaNaavRRitaH ।
veerabhadraadisahitO rudrO raajanviraajatE ॥ 97 ॥
muMDamaalaadharO naagavalayO naagakaMdharaH ।
vyaaghracharmapareedhaanO gajacharmOttareeyakaH ॥ 98 ॥
chitaabhasmaaMgaliptaaMgaH pramathaadigaNaavRRitaH ।
ninadaDDamarudhvaanairbadhireekRRitadiMmukhaH ॥ 99 ॥
aTTahaasaasphOTashabdaiH saMtraasitanabhastalaH ।
bhootasaMghasamaavishhTO bhootaavaasO mahEshvaraH ॥ 100 ॥
eeshaanadikpatiH sO.ayaM naamnaa chEshaana Eva cha ॥ 101 ॥
iti shreedEveebhaagavatE mahaapuraaNE dvaadashaskaMdhE maNidveepavarNanaM naama dashamO.adhyaayaH ॥
Browse Related Categories: