View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Manidweepa Varnana - 1 (Devi Bhagavatham)

(shreedEveebhaagavataM, dvaadasha skaMdhaM, dashamO.adhyaayaH, , maNidveepa varNana - 1)

vyaasa uvaacha –
brahmalOkaadoordhvabhaagE sarvalOkO.asti yaH shrutaH ।
maNidveepaH sa Evaasti yatra dEvee viraajatE ॥ 1 ॥

sarvasmaadadhikO yasmaatsarvalOkastataH smRRitaH ।
puraa paraaMbayaivaayaM kalpitO manasEchChayaa ॥ 2 ॥

sarvaadau nijavaasaarthaM prakRRityaa moolabhootayaa ।
kailaasaadadhikO lOkO vaikuMThaadapi chOttamaH ॥ 3 ॥

gOlOkaadapi sarvasmaatsarvalOkO.adhikaH smRRitaH ।
naitatsamaM trilOkyaaM tu suMdaraM vidyatE kvachit ॥ 4 ॥

ChatreebhootaM trijagatO bhavasaMtaapanaashakam ।
ChaayaabhootaM tadEvaasti brahmaaMDaanaaM tu sattama ॥ 5 ॥

bahuyOjanavisteerNO gaMbheerastaavadEva hi ।
maNidveepasya paritO vartatE tu sudhOdadhiH ॥ 6 ॥

marutsaMghaTTanOtkeerNataraMga shatasaMkulaH ।
ratnaachChavaalukaayuktO jhashhashaMkhasamaakulaH ॥ 7 ॥

veechisaMgharshhasaMjaatalahareekaNasheetalaH ।
naanaadhvajasamaayuktaa naanaapOtagataagataiH ॥ 8 ॥

viraajamaanaH paritasteeraratnadrumO mahaan ।
taduttaramayOdhaatunirmitO gaganE tataH ॥ 9 ॥

saptayOjanavisteerNaH praakaarO vartatE mahaan ।
naanaashastrapraharaNaa naanaayuddhavishaaradaaH ॥ 10 ॥

rakshhakaa nivasaMtyatra mOdamaanaaH samaMtataH ।
chaturdvaarasamaayuktO dvaarapaalashataanvitaH ॥ 11 ॥

naanaagaNaiH parivRRitO dEveebhaktiyutairnRRipa ।
darshanaarthaM samaayaaMti yE dEvaa jagadeeshituH ॥ 12 ॥

tEshhaaM gaNaa vasaMtyatra vaahanaani cha tatra hi ।
vimaanashatasaMgharshhaghaMTaasvanasamaakulaH ॥ 13 ॥

hayahEshhaakhuraaghaatabadhireekRRitadiMmukhaH ।
gaNaiH kilakilaaraavairvEtrahastaishcha taaDitaaH ॥ 14 ॥

sEvakaa dEvasaMgaanaaM bhraajaMtE tatra bhoomipa ।
tasmiMkOlaahalE raajannashabdaH kEnachitkvachit ॥ 15 ॥

kasyachichChrooyatE.atyaMtaM naanaadhvanisamaakulE ।
padE padE mishhTavaariparipoorNasaraansi cha ॥ 16 ॥

vaaTikaa vividhaa raajan ratnadrumaviraajitaaH ।
taduttaraM mahaasaaradhaatunirmitamaMDalaH ॥ 17 ॥

saalO.aparO mahaanasti gaganasparshi yachChiraH ।
tEjasaa syaachChataguNaH poorvasaalaadayaM paraH ॥ 18 ॥

gOpuradvaarasahitO bahuvRRikshhasamanvitaH ।
yaa vRRikshhajaatayaH saMti sarvaastaastatra saMti cha ॥ 19 ॥

niraMtaraM pushhpayutaaH sadaa phalasamanvitaaH ।
navapallavasaMyuktaaH parasaurabhasaMkulaaH ॥ 20 ॥

panasaa bakulaa lOdhraaH karNikaaraashcha shiMshapaaH ।
dEvadaarukaaMchanaaraa aamraashchaiva sumEravaH ॥ 21 ॥

likuchaa hiMgulaashchailaa lavaMgaaH kaTphalaastathaa ।
paaTalaa muchukuMdaashcha phalinyO jaghanEphalaaH ॥ 22 ॥

taalaastamaalaaH saalaashcha kaMkOlaa naagabhadrakaaH ।
punnaagaaH peelavaH saalvakaa vai karpoorashaakhinaH ॥ 23 ॥

ashvakarNaa hastikarNaastaalaparNaashcha daaDimaaH ।
gaNikaa baMdhujeevaashcha jaMbeeraashcha kuraMDakaaH ॥ 24 ॥

chaaMpEyaa baMdhujeevaashcha tathaa vai kanakadrumaaH ।
kaalaagurudrumaashchaiva tathaa chaMdanapaadapaaH ॥ 25 ॥

kharjooraa yoothikaastaalaparNyashchaiva tathEkshhavaH ।
kshheeravRRikshhaashcha khadiraashchiMchaabhallaatakaastathaa ॥ 26 ॥

ruchakaaH kuTajaa vRRikshhaa bilvavRRikshhaastathaiva cha ।
tulaseenaaM vanaanyEvaM mallikaanaaM tathaiva cha ॥ 27 ॥

ityaaditarujaateenaaM vanaanyupavanaani cha ।
naanaavaapeeshatairyuktaanyEvaM saMti dharaadhipa ॥ 28 ॥

kOkilaaraavasaMyuktaa gunjadbhramarabhooshhitaaH ।
niryaasasraaviNaH sarvE snigdhachChaayaastaroottamaaH ॥ 29 ॥

naanaaRRitubhavaa vRRikshhaa naanaapakshhisamaakulaaH ।
naanaarasasraaviNeebhirnadeebhiratishObhitaaH ॥ 30 ॥

paaraavatashukavraatasaarikaapakshhamaarutaiH ।
haMsapakshhasamudbhoota vaatavraataishchaladdrumam ॥ 31 ॥

sugaMdhagraahipavanapooritaM tadvanOttamam ।
sahitaM hariNeeyoothairdhaavamaanairitastataH ॥ 32 ॥

nRRityadbarhikadaMbasya kEkaaraavaiH sukhapradaiH ।
naaditaM tadvanaM divyaM madhusraavi samaMtataH ॥ 33 ॥

kaaMsyasaalaaduttarE tu taamrasaalaH prakeertitaH ।
chaturasrasamaakaara unnatyaa saptayOjanaH ॥ 34 ॥

dvayOstu saalayOrmadhyE saMprOktaa kalpavaaTikaa ।
yEshhaaM tarooNaaM pushhpaaNi kaaMchanaabhaani bhoomipa ॥ 35 ॥

patraaNi kaaMchanaabhaani ratnabeejaphalaani cha ।
dashayOjanagaMdhO hi prasarpati samaMtataH ॥ 36 ॥

tadvanaM rakshhitaM raajanvasaMtEnartunaanisham ।
pushhpasiMhaasanaaseenaH pushhpachChatraviraajitaH ॥ 37 ॥

pushhpabhooshhaabhooshhitashcha pushhpaasavavighoorNitaH ।
madhushreermaadhavashreeshcha dvE bhaaryE tasya sammatE ॥ 38 ॥

kreeDataH smEravadanE sumastabakakaMdukaiH ।
ateeva ramyaM vipinaM madhusraavi samaMtataH ॥ 39 ॥

dashayOjanaparyaMtaM kusumaamOdavaayunaa ।
pooritaM divyagaMdharvaiH saaMganairgaanalOlupaiH ॥ 40 ॥

shObhitaM tadvanaM divyaM mattakOkilanaaditam ।
vasaMtalakshhmeesaMyuktaM kaamikaamapravardhanam ॥ 41 ॥

taamrasaalaaduttaratra seesasaalaH prakeertitaH ।
samuchChraayaH smRRitO.apyasya saptayOjanasaMkhyayaa ॥ 42 ॥

saMtaanavaaTikaamadhyE saalayOstu dvayOrnRRipa ।
dashayOjanagaMdhastu prasoonaanaaM samaMtataH ॥ 43 ॥

hiraNyaabhaani kusumaanyutphullaani niraMtaram ।
amRRitadravasaMyuktaphalaani madhuraaNi cha ॥ 44 ॥

greeshhmarturnaayakastasyaa vaaTikaayaa nRRipOttama ।
shukrashreeshcha shuchishreeshcha dvE bhaaryE tasya sammatE ॥ 45 ॥

saMtaapatrastalOkaastu vRRikshhamoolEshhu saMsthitaaH ।
naanaasiddhaiH parivRRitO naanaadEvaiH samanvitaH ॥ 46 ॥

vilaasineenaaM bRRiMdaistu chaMdanadravapaMkilaiH ।
pushhpamaalaabhooshhitaistu taalavRRiMtakaraaMbujaiH ॥ 47 ॥

[ paaThabhEdaH- praakaaraH ]
prakaaraH shObhitO EjachCheetalaaMbunishhEvibhiH ।
seesasaalaaduttaratraapyaarakooTamayaH shubhaH ॥ 48 ॥

praakaarO vartatE raajanmuniyOjanadairghyavaan ।
harichaMdanavRRikshhaaNaaM vaaTee madhyE tayOH smRRitaa ॥ 49 ॥

saalayOradhinaathastu varshharturmEghavaahanaH ।
vidyutpiMgalanEtrashcha jeemootakavachaH smRRitaH ॥ 50 ॥

vajranirghOshhamukharashchEMdradhanvaa samaMtataH ।
sahasrashO vaaridhaaraa muMchannaastE gaNaavRRitaH ॥ 51 ॥

nabhaH shreeshcha nabhasyashreeH svarasyaa rasyamaalinee ।
aMbaa dulaa niratnishchaabhramaMtee mEghayaMtikaa ॥ 52 ॥

varshhayaMtee chibuNikaa vaaridhaaraa cha sammataaH ।
varshhartOrdvaadasha prOktaaH shaktayO madavihvalaaH ॥ 53 ॥

navapallavavRRikshhaashcha naveenalatikaanvitaaH ।
haritaani tRRiNaanyEva vEshhTitaa yairdharaa.akhilaa ॥ 54 ॥

nadeenadapravaahaashcha pravahaMti cha vEgataH ।
saraaMsi kalushhaaMbooni raagichittasamaani cha ॥ 55 ॥

vasaMti dEvaaH siddhaashcha yE dEveekarmakaariNaH ।
vaapeekoopataDaagaashcha yE dEvyarthaM samarpitaaH ॥ 56 ॥

tE gaNaa nivasaMtyatra savilaasaashcha saaMganaaH ।
aarakooTamayaadagrE saptayOjanadairghyavaan ॥ 57 ॥

paMchalOhaatmakaH saalO madhyE maMdaaravaaTikaa ।
naanaapushhpalataakeerNaa naanaapallavashObhitaa ॥ 58 ॥

adhishhThaataa.atra saMprOktaH sharadRRituranaamayaH ।
ishhalakshhmeeroorjalakshhmeerdvE bhaaryE tasya sammatE ॥ 59 ॥

naanaasiddhaa vasaMtyatra saaMganaaH saparichChadaaH ।
paMchalOhamayaadagrE saptayOjanadairghyavaan ॥ 60 ॥

deepyamaanO mahaashRRiMgairvartatE raupyasaalakaH ।
paarijaataaTaveemadhyE prasoonastabakaanvitaa ॥ 61 ॥

dashayOjanagaMdheeni kusumaani samaMtataH ।
mOdayaMti gaNaansarvaanyE dEveekarmakaariNaH ॥ 62 ॥

tatraadhinaathaH saMprOktO hEmaMtarturmahOjjvalaH ।
sagaNaH saayudhaH sarvaan raagiNO raMjayannapaH ॥ 63 ॥

sahashreeshcha sahasyashreerdvE bhaaryE tasya sammatE ।
vasaMti tatra siddhaashcha yE dEveevratakaariNaH ॥ 64 ॥

raupyasaalamayaadagrE saptayOjanadairghyavaan ।
sauvarNasaalaH saMprOktastaptahaaTakakalpitaH ॥ 65 ॥

madhyE kadaMbavaaTee tu pushhpapallavashObhitaa ।
kadaMbamadiraadhaaraaH pravartaMtE sahasrashaH ॥ 66 ॥

yaabhirnipeetapeetaabhirnijaanaMdO.anubhooyatE ।
tatraadhinaathaH saMprOktaH shaishirarturmahOdayaH ॥ 67 ॥

tapaHshreeshcha tapasyashreerdvE bhaaryE tasya sammatE ।
mOdamaanaH sahaitaabhyaaM vartatE shishiraakRRitiH ॥ 68 ॥

naanaavilaasasaMyuktO naanaagaNasamaavRRitaH ।
nivasaMti mahaasiddhaa yE dEveedaanakaariNaH ॥ 69 ॥

naanaabhOgasamutpannamahaanaMdasamanvitaaH ।
saaMganaaH parivaaraistu saMghashaH parivaaritaaH ॥ 70 ॥

svarNasaalamayaadagrE muniyOjanadairghyavaan ।
pushhparaagamayaH saalaH kuMkumaaruNavigrahaH ॥ 71 ॥

pushhparaagamayee bhoomirvanaanyupavanaani cha ।
ratnavRRikshhaalavaalaashcha pushhparaagamayaaH smRRitaaH ॥ 72 ॥

praakaarO yasya ratnasya tadratnarachitaa drumaaH ।
vanabhooH pakshhinashchaiva ratnavarNajalaani cha ॥ 73 ॥

maMDapaa maMDapastaMbhaaH saraansi kamalaani cha ।
praakaarE tatra yadyatsyaattatsarvaM tatsamaM bhavEt ॥ 74 ॥

paribhaashhEyamuddishhTaa ratnasaalaadishhu prabhO ।
tEjasaa syaallakshhaguNaH poorvasaalaatparO nRRipa ॥ 75 ॥

dikpaalaa nivasaMtyatra pratibrahmaanDavartinaam ।
dikpaalaanaaM samashhTyaatmaroopaaH sphoorjadvaraayudhaaH ॥ 76 ॥

poorvaashaayaaM samuttuMgashRRiMgaa pooramaraavatee ।
naanOpavanasaMyuktaa mahEMdrastatra raajatE ॥ 77 ॥

svargashObhaa cha yaa svargE yaavatee syaattatO.adhikaa ।
samashhTishatanEtrasya sahasraguNataH smRRitaa ॥ 78 ॥

airaavatasamaarooDhO vajrahastaH prataapavaan ।
dEvasEnaaparivRRitO raajatE.atra shatakratuH ॥ 79 ॥

dEvaaMganaagaNayutaa shachee tatra viraajatE ।
vahnikONE vahnipuree vahnipooH sadRRishee nRRipa ॥ 80 ॥

svaahaasvadhaasamaayuktO vahnistatra viraajatE ।
nijavaahanabhooshhaaDhyO nijadEvagaNairvRRitaH ॥ 81 ॥

yaamyaashaayaaM yamapuree tatra daMDadharO mahaan ।
svabhaTairvEshhTitO raajan chitraguptapurOgamaiH ॥ 82 ॥

nijashaktiyutO bhaasvattanayO.asti yamO mahaan ।
nairRRityaaM dishi raakshhasyaaM raakshhasaiH parivaaritaH ॥ 83 ॥

khaDgadhaaree sphurannaastE nirRRitirnijashaktiyuk ।
vaaruNyaaM varuNO raajaa paashadhaaree prataapavaan ॥ 84 ॥

mahaajhashasamaarooDhO vaaruNeemadhuvihvalaH ।
nijashaktisamaayuktO nijayaadOgaNaanvitaH ॥ 85 ॥

samaastE vaaruNE lOkE varuNaaneerataakulaH ।
vaayukONE vaayulOkO vaayustatraadhitishhThati ॥ 86 ॥

vaayusaadhanasaMsiddhayOgibhiH parivaaritaH ।
dhvajahastO vishaalaakshhO mRRigavaahanasaMsthitaH ॥ 87 ॥

marudgaNaiH parivRRitO nijashaktisamanvitaH ।
uttarasyaaM dishi mahaanyakshhalOkO.asti bhoomipa ॥ 88 ॥

yakshhaadhiraajastatraa.a.astE vRRiddhiRRiddhyaadishaktibhiH ।
navabhirnidhibhiryuktastuMdilO dhananaayakaH ॥ 89 ॥

maNibhadraH poorNabhadrO maNimaanmaNikaMdharaH ।
maNibhooshhO maNisragvee maNikaarmukadhaarakaH ॥ 90 ॥

ityaadiyakshhasEnaaneesahitO nijashaktiyuk ।
eeshaanakONE saMprOktO rudralOkO mahattaraH ॥ 91 ॥

anarghyaratnakhachitO yatra rudrO.adhidaivatam ।
manyumaaMdeeptanayanO baddhapRRishhThamahEshhudhiH ॥ 92 ॥

sphoorjaddhanurvaamahastO.adhijyadhanvabhiraavRRitaH ।
svasamaanairasaMkhyaatarudraiH shoolavaraayudhaiH ॥ 93 ॥

vikRRitaasyaiH karaalaasyairvamadvahnibhiraasyataH ।
dashahastaiH shatakaraiH sahasrabhujasaMyutaiH ॥ 94 ॥

dashapaadairdashagreevaistrinEtrairugramoortibhiH ।
aMtarikshhacharaa yE cha yE cha bhoomicharaaH smRRitaaH ॥ 95 ॥

rudraadhyaayE smRRitaa rudraastaiH sarvaishcha samaavRRitaH ।
rudraaNeekOTisahitO bhadrakaalyaadimaatRRibhiH ॥ 96 ॥

naanaashaktisamaavishhTaDaamaryaadigaNaavRRitaH ।
veerabhadraadisahitO rudrO raajanviraajatE ॥ 97 ॥

muMDamaalaadharO naagavalayO naagakaMdharaH ।
vyaaghracharmapareedhaanO gajacharmOttareeyakaH ॥ 98 ॥

chitaabhasmaaMgaliptaaMgaH pramathaadigaNaavRRitaH ।
ninadaDDamarudhvaanairbadhireekRRitadiMmukhaH ॥ 99 ॥

aTTahaasaasphOTashabdaiH saMtraasitanabhastalaH ।
bhootasaMghasamaavishhTO bhootaavaasO mahEshvaraH ॥ 100 ॥

eeshaanadikpatiH sO.ayaM naamnaa chEshaana Eva cha ॥ 101 ॥

iti shreedEveebhaagavatE mahaapuraaNE dvaadashaskaMdhE maNidveepavarNanaM naama dashamO.adhyaayaH ॥







Browse Related Categories: