viraaTanagaraM ramyaM gacChamaanO yudhishhThiraH ।
astuvanmanasaa dEveeM durgaaM tribhuvanEshvareem ॥ 1 ॥
yashOdaagarbhasaMbhootaaM naaraayaNavarapriyaam ।
nandagOpakulEjaataaM maMgalyaaM kulavardhaneem ॥ 2 ॥
kaMsavidraavaNakareeM asuraaNaaM kshhayaMkareem ।
shilaataTavinikshhiptaaM aakaashaM pratigaamineem ॥ 3 ॥
vaasudEvasya bhagineeM divyamaalya vibhooshhitaam ।
divyaaMbaradharaaM dEveeM khaDgakhETakadhaariNeem ॥ 4 ॥
bhaaraavataraNE puNyE yE smaranti sadaashivaam ।
taanvai taarayatE paapaat paMkEgaamiva durbalaam ॥ 5 ॥
stOtuM pracakramE bhooyO vividhaiH stOtrasaMbhavaiH ।
aamantrya darshanaakaankshhee raajaa dEveeM sahaanujaH ॥ 6 ॥
namO.astu varadE kRRishhNE kumaari brahmacaariNi ।
baalaarka sadRRishaakaarE poorNacandranibhaananE ॥ 7 ॥
caturbhujE caturvaktrE peenashrONipayOdharE ।
mayoorapiMChavalayE kEyooraaMgadadhaariNi ॥ 8 ॥
bhaasi dEvi yadaa padmaa naaraayaNaparigrahaH ।
svaroopaM brahmacaryaM ca vishadaM tava khEcari ॥ 9 ॥
kRRishhNacChavisamaa kRRishhNaa saMkarshhaNasamaananaa ।
bibhratee vipulau baahoo shakradhvajasamucChrayau ॥ 10 ॥
paatree ca paMkajee kaMThee stree vishuddhaa ca yaa bhuvi ।
paashaM dhanurmahaacakraM vividhaanyaayudhaani ca ॥ 11 ॥
kuMDalaabhyaaM supoorNaabhyaaM karNaabhyaaM ca vibhooshhitaa ।
candravispaardhinaa dEvi mukhEna tvaM viraajasE ॥ 12 ॥
mukuTEna vicitrENa kEshabandhEna shObhinaa ।
bhujaMgaa.abhOgavaasEna shrONisootrENa raajataa ॥ 13 ॥
bhraajasE caavabaddhEna bhOgEnEvEha mandaraH ।
dhvajEna shikhipiMChaanaaM ucChritEna viraajasE ॥ 14 ॥
kaumaaraM vratamaasthaaya tridivaM paavitaM tvayaa ।
tEna tvaM stooyasE dEvi tridashaiH poojyasE.api ca ॥ 15 ॥
trailOkya rakshhaNaarthaaya mahishhaasuranaashini ।
prasannaa mE surashrEshhThE dayaaM kuru shivaa bhava ॥ 16 ॥
jayaa tvaM vijayaa caiva saMgraamE ca jayapradaa ।
mamaa.api vijayaM dEhi varadaa tvaM ca saaMpratam ॥ 17 ॥
vindhyE caiva nagashrEshhTE tava sthaanaM hi shaashvatam ।
kaali kaali mahaakaali seedhumaaMsa pashupriyE ॥ 18 ॥
kRRitaanuyaatraa bhootaistvaM varadaa kaamacaariNi ।
bhaaraavataarE yE ca tvaaM saMsmarishhyanti maanavaaH ॥ 19 ॥
praNamanti ca yE tvaaM hi prabhaatE tu naraa bhuvi ।
na tEshhaaM durlabhaM kiMcit putratO dhanatO.api vaa ॥ 20 ॥
durgaattaarayasE durgE tatvaM durgaa smRRitaa janaiH ।
kaantaarEshhvavapannaanaaM magnaanaaM ca mahaarNavE ॥ 21 ॥
(dasyubhirvaa niruddhaanaaM tvaM gatiH paramaa nRRiNaama)
jalaprataraNE caiva kaantaarEshhvaTaveeshhu ca ।
yE smaranti mahaadEveeM na ca seedanti tE naraaH ॥ 22 ॥
tvaM keertiH shreerdhRRitiH siddhiH hreervidyaa santatirmatiH ।
sandhyaa raatriH prabhaa nidraa jyOtsnaa kaantiH kshhamaa dayaa ॥ 23 ॥
nRRiNaaM ca bandhanaM mOhaM putranaashaM dhanakshhayam ।
vyaadhiM mRRityuM bhayaM caiva poojitaa naashayishhyasi ॥ 24 ॥
sO.ahaM raajyaatparibhrashhTaH sharaNaM tvaaM prapannavaan ।
praNatashca yathaa moordhnaa tava dEvi surEshvari ॥ 25 ॥
traahi maaM padmapatraakshhi satyE satyaa bhavasva naH ।
sharaNaM bhava mE durgE sharaNyE bhaktavatsalE ॥ 26 ॥
EvaM stutaa hi saa dEvee darshayaamaasa paaNDavam ।
upagamya tu raajaanamidaM vacanamabraveet ॥ 27 ॥
shRRiNu raajan mahaabaahO madeeyaM vacanaM prabhO ।
bhavishhyatyaciraadEva saMgraamE vijayastava ॥ 28 ॥
mama prasaadaannirjitya hatvaa kaurava vaahineem ।
raajyaM nishhkaNTakaM kRRitvaa bhOkshhyasE mEdineeM punaH ॥ 29 ॥
bhraatRRibhiH sahitO raajan preetiM praapsyasi pushhkalaam ।
matprasaadaacca tE saukhyaM aarOgyaM ca bhavishhyati ॥ 30 ॥
yE ca saMkeertayishhyanti lOkE vigatakalmashhaaH ।
tEshhaaM tushhTaa pradaasyaami raajyamaayurvapussutam ॥ 31 ॥
pravaasE nagarE caapi saMgraamE shatrusaMkaTE ।
aTavyaaM durgakaantaarE saagarE gahanE girau ॥ 32 ॥
yE smarishhyanti maaM raajan yathaahaM bhavataa smRRitaa ।
na tEshhaaM durlabhaM kiMcidasmin lOkE bhavishhyati ॥ 33 ॥
ya idaM paramastOtraM bhaktyaa shRRiNuyaadvaa paThEta vaa ।
tasya sarvaaNi kaaryaaNi sidhdhiM yaasyanti paaNDavaaH ॥ 34 ॥
matprasaadaacca vassarvaan viraaTanagarE sthitaan ।
na prajjhNaasyanti kuravaH naraa vaa tannivaasinaH ॥ 35 ॥
ityuktvaa varadaa dEvee yudhishhThiramarindamam ।
rakshhaaM kRRitvaa ca paaNDoonaaM tatraivaantaradheeyata ॥ 38 ॥
Browse Related Categories: