View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Sree Durga Nakshatra Malika Stuti

viraaTanagaraM ramyaM gacChamaanO yudhishhThiraH ।
astuvanmanasaa dEveeM durgaaM tribhuvanEshvareem ॥ 1 ॥

yashOdaagarbhasaMbhootaaM naaraayaNavarapriyaam ।
nandagOpakulEjaataaM maMgalyaaM kulavardhaneem ॥ 2 ॥

kaMsavidraavaNakareeM asuraaNaaM kshhayaMkareem ।
shilaataTavinikshhiptaaM aakaashaM pratigaamineem ॥ 3 ॥

vaasudEvasya bhagineeM divyamaalya vibhooshhitaam ।
divyaaMbaradharaaM dEveeM khaDgakhETakadhaariNeem ॥ 4 ॥

bhaaraavataraNE puNyE yE smaranti sadaashivaam ।
taanvai taarayatE paapaat paMkEgaamiva durbalaam ॥ 5 ॥

stOtuM pracakramE bhooyO vividhaiH stOtrasaMbhavaiH ।
aamantrya darshanaakaankshhee raajaa dEveeM sahaanujaH ॥ 6 ॥

namO.astu varadE kRRishhNE kumaari brahmacaariNi ।
baalaarka sadRRishaakaarE poorNacandranibhaananE ॥ 7 ॥

caturbhujE caturvaktrE peenashrONipayOdharE ।
mayoorapiMChavalayE kEyooraaMgadadhaariNi ॥ 8 ॥

bhaasi dEvi yadaa padmaa naaraayaNaparigrahaH ।
svaroopaM brahmacaryaM ca vishadaM tava khEcari ॥ 9 ॥

kRRishhNacChavisamaa kRRishhNaa saMkarshhaNasamaananaa ।
bibhratee vipulau baahoo shakradhvajasamucChrayau ॥ 10 ॥

paatree ca paMkajee kaMThee stree vishuddhaa ca yaa bhuvi ।
paashaM dhanurmahaacakraM vividhaanyaayudhaani ca ॥ 11 ॥

kuMDalaabhyaaM supoorNaabhyaaM karNaabhyaaM ca vibhooshhitaa ।
candravispaardhinaa dEvi mukhEna tvaM viraajasE ॥ 12 ॥

mukuTEna vicitrENa kEshabandhEna shObhinaa ।
bhujaMgaa.abhOgavaasEna shrONisootrENa raajataa ॥ 13 ॥

bhraajasE caavabaddhEna bhOgEnEvEha mandaraH ।
dhvajEna shikhipiMChaanaaM ucChritEna viraajasE ॥ 14 ॥

kaumaaraM vratamaasthaaya tridivaM paavitaM tvayaa ।
tEna tvaM stooyasE dEvi tridashaiH poojyasE.api ca ॥ 15 ॥

trailOkya rakshhaNaarthaaya mahishhaasuranaashini ।
prasannaa mE surashrEshhThE dayaaM kuru shivaa bhava ॥ 16 ॥

jayaa tvaM vijayaa caiva saMgraamE ca jayapradaa ।
mamaa.api vijayaM dEhi varadaa tvaM ca saaMpratam ॥ 17 ॥

vindhyE caiva nagashrEshhTE tava sthaanaM hi shaashvatam ।
kaali kaali mahaakaali seedhumaaMsa pashupriyE ॥ 18 ॥

kRRitaanuyaatraa bhootaistvaM varadaa kaamacaariNi ।
bhaaraavataarE yE ca tvaaM saMsmarishhyanti maanavaaH ॥ 19 ॥

praNamanti ca yE tvaaM hi prabhaatE tu naraa bhuvi ।
na tEshhaaM durlabhaM kiMcit putratO dhanatO.api vaa ॥ 20 ॥

durgaattaarayasE durgE tatvaM durgaa smRRitaa janaiH ।
kaantaarEshhvavapannaanaaM magnaanaaM ca mahaarNavE ॥ 21 ॥
(dasyubhirvaa niruddhaanaaM tvaM gatiH paramaa nRRiNaama)

jalaprataraNE caiva kaantaarEshhvaTaveeshhu ca ।
yE smaranti mahaadEveeM na ca seedanti tE naraaH ॥ 22 ॥

tvaM keertiH shreerdhRRitiH siddhiH hreervidyaa santatirmatiH ।
sandhyaa raatriH prabhaa nidraa jyOtsnaa kaantiH kshhamaa dayaa ॥ 23 ॥

nRRiNaaM ca bandhanaM mOhaM putranaashaM dhanakshhayam ।
vyaadhiM mRRityuM bhayaM caiva poojitaa naashayishhyasi ॥ 24 ॥

sO.ahaM raajyaatparibhrashhTaH sharaNaM tvaaM prapannavaan ।
praNatashca yathaa moordhnaa tava dEvi surEshvari ॥ 25 ॥

traahi maaM padmapatraakshhi satyE satyaa bhavasva naH ।
sharaNaM bhava mE durgE sharaNyE bhaktavatsalE ॥ 26 ॥

EvaM stutaa hi saa dEvee darshayaamaasa paaNDavam ।
upagamya tu raajaanamidaM vacanamabraveet ॥ 27 ॥

shRRiNu raajan mahaabaahO madeeyaM vacanaM prabhO ।
bhavishhyatyaciraadEva saMgraamE vijayastava ॥ 28 ॥

mama prasaadaannirjitya hatvaa kaurava vaahineem ।
raajyaM nishhkaNTakaM kRRitvaa bhOkshhyasE mEdineeM punaH ॥ 29 ॥

bhraatRRibhiH sahitO raajan preetiM praapsyasi pushhkalaam ।
matprasaadaacca tE saukhyaM aarOgyaM ca bhavishhyati ॥ 30 ॥

yE ca saMkeertayishhyanti lOkE vigatakalmashhaaH ।
tEshhaaM tushhTaa pradaasyaami raajyamaayurvapussutam ॥ 31 ॥

pravaasE nagarE caapi saMgraamE shatrusaMkaTE ।
aTavyaaM durgakaantaarE saagarE gahanE girau ॥ 32 ॥

yE smarishhyanti maaM raajan yathaahaM bhavataa smRRitaa ।
na tEshhaaM durlabhaM kiMcidasmin lOkE bhavishhyati ॥ 33 ॥

ya idaM paramastOtraM bhaktyaa shRRiNuyaadvaa paThEta vaa ।
tasya sarvaaNi kaaryaaNi sidhdhiM yaasyanti paaNDavaaH ॥ 34 ॥

matprasaadaacca vassarvaan viraaTanagarE sthitaan ।
na prajjhNaasyanti kuravaH naraa vaa tannivaasinaH ॥ 35 ॥

ityuktvaa varadaa dEvee yudhishhThiramarindamam ।
rakshhaaM kRRitvaa ca paaNDoonaaM tatraivaantaradheeyata ॥ 38 ॥







Browse Related Categories: