View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Manidweepa Varnana - 2 (Devi Bhagavatham)

(shreedEveebhaagavataM, dvaadasha skandhaM, EkaadashO.adhyaayaH, maNidveepa varNana - 2)

vyaasa uvaacha ।
pushhparaagamayaadagrE kuMkumaaruNavigrahaH ।
padmaraagamayaH saalO madhyE bhooshchaivataadRRishee ॥ 1 ॥

dashayOjanavaandairghyE gOpuradvaarasaMyutaH ।
tanmaNistaMbhasaMyuktaa maMDapaaH shatashO nRRipa ॥ 2 ॥

madhyE bhuvisamaaseenaashchatuHshhashhTimitaaH kalaaH ।
naanaayudhadharaaveeraa ratnabhooshhaNabhooshhitaaH ॥ 3 ॥

pratyEkalOkastaasaaM tu tattallOkasyanaayakaaH ।
samaMtaatpadmaraagasya parivaaryasthitaaH sadaa ॥ 4 ॥

svasvalOkajanairjushhTaaH svasvavaahanahEtibhiH ।
taasaaM naamaani vakshhyaami shRRiNu tvaM janamEjaya ॥ 5 ॥

piMgalaakshhee vishaalaakshhee samRRiddhi vRRiddhirEva cha ।
shraddhaa svaahaa svadhaabhikhyaa maayaa saMjjhNaa vasuMdharaa ॥ 6 ॥

trilOkadhaatree saavitree gaayatree tridashEshvaree ।
suroopaa bahuroopaa cha skaMdamaataa.achyutapriyaa ॥ 7 ॥

vimalaa chaamalaa tadvadaruNee punaraaruNee ।
prakRRitirvikRRitiH sRRishhTiH sthitiH saMhRRitirEva cha ॥ 8 ॥

sandhyaamaataa satee haMsee mardikaa vajrikaa paraa ।
dEvamaataa bhagavatee dEvakee kamalaasanaa ॥ 9 ॥

trimukhee saptamukhyanyaa suraasuravimardinee ।
laMbOshhTee chOrdhvakEshee cha bahusheershhaa vRRikOdaree ॥ 10 ॥

ratharEkhaahvayaa pashchaachChashirEkhaa tathaa paraa ।
gaganavEgaa pavanavEgaa chaiva tataH param ॥ 11 ॥

agrE bhuvanapaalaa syaattatpashchaanmadanaaturaa ।
anaMgaanaMgamathanaa tathaivaanaMgamEkhalaa ॥ 12 ॥

anaMgakusumaa pashchaadvishvaroopaa suraadikaa ।
kshhayaMkaree bhavEchChakti rakshhObhyaa cha tataH param ॥ 13 ॥

satyavaadinyatha prOktaa bahuroopaa shuchivrataa ।
udaaraakhyaa cha vaageeshee chatushhshhashhTimitaaH smRRitaaH ॥ 14 ॥

jvalajjihvaananaaH sarvaavamaMtyO vahnimulbaNam ।
jalaM pibaamaH sakalaM saMharaamOvibhaavasum ॥ 15 ॥

pavanaM staMbhayaamOdya bhakshhayaamO.akhilaM jagat ।
iti vaachaM saMgiratE krOdha saMraktalOchanaaH ॥ 16 ॥

chaapabaaNadharaaH sarvaayuddhaayaivOtsukaaH sadaa ।
daMshhTraa kaTakaTaaraavairbadhireekRRita dinmukhaaH ॥ 17 ॥

piMgOrdhvakEshyaH saMprOktaashchaapabaaNakaraaH sadaa ।
shataakshhauhiNikaa sEnaapyEkaikasyaaH prakeertitaa ॥ 18 ॥

Ekaika shaktEH saamarthyaM lakshhabrahmaaMDanaashanE ।
shataakshhauhiNikaasEnaa taadRRishee nRRipa sattama ॥ 19 ॥

kiM na kuryaajjagatyasminnashakyaM vaktumEva tat ।
sarvaapi yuddhasaamagree tasminsaalE sthitaa munE ॥ 20 ॥

rathaanaaM gaNanaa naasti hayaanaaM kariNaaM tathaa ॥
shastraaNaaM gaNanaa tadvadgaNaanaaM gaNanaa tathaa ॥ 21 ॥

padmaraagamayaadagrE gOmEdamaNinirmitaH ।
dashayOjanadairghyENa praakaarO vartatE mahaan ॥ 22 ॥

bhaasvajjapaaprasoonaabhO madhyabhoostasya taadRRishee ।
gOmEdakalpitaanyEva tadvaasi sadanaani cha ॥ 23 ॥

pakshhiNaH staMbhavaryaashcha vRRikshhaavaapyaH saraaMsi cha ।
gOmEdakalpitaa Eva kuMkumaaruNavigrahaaH ॥ 24 ॥

tanmadhyasthaa mahaadEvyO dvaatriMshachChaktayaH smRRitaaH ।
naanaa shastrapraharaNaa gOmEdamaNibhooshhitaaH ॥ 25 ॥

pratyEka lOka vaasinyaH parivaarya samaMtataH ।
gOmEdasaalE sannaddhaa pishaachavadanaa nRRipa ॥ 26 ॥

svarlOkavaasibhirnityaM poojitaashchakrabaahavaH ।
krOdharaktEkshhaNaa bhiMdhi pacha chChiMdhi dahEti cha ॥ 27 ॥

vadaMti satataM vaachaM yuddhOtsukahRRidaMtaraaH ।
Ekaikasyaa mahaashaktErdashaakshhauhiNikaa mataa ॥ 28 ॥

sEnaa tatraapyEkashaktirlakshhabrahmaaMDanaashinee ।
taadRRisheenaaM mahaasEnaa varNaneeyaa kathaM nRRipa ॥ 29 ॥

rathaanaaM naiva gaNaanaa vaahanaanaaM tathaiva cha ।
sarvayuddhasamaaraMbhastatra dEvyaa viraajatE ॥ 30 ॥

taasaaM naamaani vakshhyaami paapanaashakaraaNi cha ।
vidyaa hree pushhTa yaH prajjhNaa sineevaalee kuhoostathaa ॥ 31 ॥

rudraaveeryaa prabhaanaMdaa pOshhiNee RRiddhidaa shubhaa ।
kaalaraatrirmahaaraatrirbhadrakaalee kapardinee ॥ 32 ॥

vikRRitirdaMDimuMDinyau sEMdukhaMDaa shikhaMDinee ।
nishuMbhashuMbhamathinee mahishhaasuramardinee ॥ 33 ॥

iMdraaNee chaiva rudraaNee shaMkaraardhashareeriNee ।
naaree naaraayaNee chaiva trishoolinyapi paalinee ॥ 34 ॥

aMbikaahlaadinee pashchaadityEvaM shaktayaH smRRitaaH ।
yadyEtaaH kupitaa dEvyastadaa brahmaaMDanaashanam ॥ 35 ॥

paraajayO na chaitaasaaM kadaachitkvachidasti hi ।
gOmEdakamayaadagrE sadvajramaNinirmitaH ॥ 36 ॥

dashayOjana tuMgO.asau gOpuradvaarasaMyutaH ।
kapaaTashRRiMkhalaabaddhO navavRRikshha samujjvalaH ॥ 37 ॥

saalastanmadhyabhoomyaadi sarvaM heeramayaM smRRitam ।
gRRihaaNiveethayO rathyaa mahaamaargaaM gaNaani cha ॥ 38 ॥

vRRikshhaalavaala taravaH saaraMgaa api taadRRishaaH ।
deerghikaashrENayOvaapyastaDaagaaH koopa saMyutaaH ॥ 39 ॥

tatra shreebhuvanEshvaryaa vasaMti parichaarikaaH ।
Ekaikaa lakshhadaaseebhiH sEvitaa madagarvitaaH ॥ 40 ॥

taalavRRiMtadharaaH kaashchichchashhakaaDhya karaaMbujaaH ।
kaashchittaaMboolapaatraaNi dhaarayaMtyO.atigarvitaaH ॥ 41 ॥

kaashchittachChatradhaariNyashchaamaraaNaaM vidhaarikaaH ।
naanaa vastradharaaH kaashchitkaashchitpushhpa karaaMbujaaH ॥ 42 ॥

naanaadarshakaraaH kaashchitkaashchitkuMkumalEpanam ।
dhaarayaMtyaH kajjalaM cha siMdoora chashhakaM paraaH ॥ 43 ॥

kaashchichchitraka nirmaatryaH paada saMvaahanE rataaH ।
kaashchittu bhooshhaakaariNyO naanaa bhooshhaadharaaH paraaH ॥ 44 ॥

pushhpabhooshhaNa nirmaatryaH pushhpashRRiMgaarakaarikaaH ।
naanaa vilaasachaturaa bahvya EvaM vidhaaH paraaH ॥ 45 ॥

nibaddha paridhaaneeyaa yuvatyaH sakalaa api ।
dEvee kRRipaa lEshavashaattuchCheekRRita jagattrayaaH ॥ 46 ॥

Etaa dootyaH smRRitaa dEvyaH shRRiMgaaramadagarvitaaH ।
taasaaM naamaani vakshhyaami shRRiNu mE nRRipasattama ॥ 47 ॥

anaMgaroopaa prathamaapyanaMgamadanaa paraa ।
tRRiteeyaatu tataH prOktaa suMdaree madanaaturaa ॥ 48 ॥

tatO bhuvanavEgaasyaattathaa bhuvanapaalikaa ।
syaatsarvashishiraanaMgavEdanaanaMgamEkhalaa ॥ 49 ॥

vidyuddaamasamaanaaMgyaH kvaNatkaaMcheeguNaanvitaaH ।
raNanmaMjeeracharaNaa bahiraMtaritastataH ॥ 50 ॥

dhaavamaanaastu shObhaMtE sarvaa vidyullatOpamaaH ।
kushalaaH sarvakaaryEshhu vEtrahastaaH samaMtataH ॥ 51 ॥

ashhTadikshhutathaitaasaaM praakaaraadbahirEva cha ।
sadanaani viraajaMtE naanaa vaahanahEtibhiH ॥ 52 ॥

vajrasaalaadagrabhaagE saalO vaidooryanirmitaH ।
dashayOjanatuMgO.asau gOpuradvaarabhooshhitaH ॥ 53 ॥

vaidooryabhoomiH sarvaapigRRihaaNi vividhaani cha ।
veethyO rathyaa mahaamaargaaH sarvE vEdooryanirmitaaH ॥ 54 ॥

vaapee koopa taDaagaashcha sravaMteenaaM taTaani cha ।
vaalukaa chaiva sarvaa.api vaidooryamaNinirmitaa ॥ 55 ॥

tatraashhTadikshhuparitO braahmyaadeenaaM cha maMDalam ।
nijairgaNaiH parivRRitaM bhraajatE nRRipasattama ॥ 56 ॥

pratibrahmaaMDamaatRRiNaaM taaH samashhTaya eeritaaH ।
braahmee maahEshvaree chaiva kaumaaree vaishhNavee tathaa ॥57 ॥

vaaraahee cha tathEMdraaNee chaamuMDaaH saptamaataraH ।
ashhTamee tu mahaalakshhmeernaamnaa prOktaastu maataraH ॥ 58 ॥

brahmarudraadidEvaanaaM samaakaaraa stutaaH smRRitaaH ।
jagatkalyaaNakaariNyaH svasvasEnaasamaavRRitaaH ॥ 59 ॥

tatsaalasya chaturdvaarshhu vaahanaani mahEshituH ।
sajjaani nRRipatE saMti saalaMkaaraaNi nityashaH ॥ 60 ॥

daMtinaH kOTishO vaahaaH kOTishaH shibikaastathaa ।
haMsaaH siMhaashcha garuDaa mayooraa vRRishhabhaastathaa ॥ 61 ॥

tairyuktaaH syaMdanaastadvatkOTishO nRRipanaMdana ।
paarshhNigraahasamaayuktaa dhvajairaakaashachuMbinaH ॥ 62 ॥

kOTishastu vimaanaani naanaa chihnaanvitaani cha ।
naanaa vaaditrayuktaani mahaadhvajayutaani cha ॥ 63 ॥

vaidooryamaNi saalasyaapyagrE saalaH paraH smRRitaH ।
dashayOjana tuMgO.asaaviMdraneelaashmanirmitaH ॥ 64 ॥

tanmadhya bhoostathaa veethyO mahaamaargaa gRRihaaNi cha ।
vaapee koopa taDaagaashcha sarvE tanmaNinirmitaaH ॥ 65 ॥

tatra padma tu saMprOktaM bahuyOjana vistRRitam ।
shhODashaaraM deepyamaanaM sudarshanamivaaparam ॥ 66 ॥

tatra shhODashashakteenaaM sthaanaani vividhaani cha ।
sarvOpaskarayuktaani samRRiddhaani vasaMti hi ॥ 67 ॥

taasaaM naamaani vakshhyaami shRRiNu mE nRRipasattama ।
karaalee vikaraalee cha tathOmaa cha sarasvatee ॥ 68 ॥

shree durgOshhaa tathaa lakshhmeeH shrutishchaiva smRRitirdhRRitiH ।
shraddhaa mEdhaa matiH kaaMtiraaryaa shhODashashaktayaH ॥ 69 ॥

neelajeemootasaMkaashaaH karavaala karaaMbujaaH ।
samaaH khETakadhaariNyO yuddhOpakraaMta maanasaaH ॥ 70 ॥

sEnaanyaH sakalaa EtaaH shreedEvyaa jagadeeshituH ।
pratibrahmaaMDasaMsthaanaaM shakteenaaM naayikaaH smRRitaaH ॥ 71 ॥

brahmaaMDakshhObhakaariNyO dEvee shaktyupabRRiMhitaaH ।
naanaa rathasamaarooDhaa naanaa shaktibhiranvitaaH ॥ 72 ॥

EtatparaakramaM vaktuM sahasraasyO.api na kshhamaH ।
iMdraneelamahaasaalaadagrE tu bahuvistRRitaH ॥ 73 ॥

muktaapraakaara uditO dashayOjana dairghyavaan ।
madhyabhooH poorvavatprOktaa tanmadhyE.ashhTadalaaMbujam ॥ 74 ॥

muktaamaNigaNaakeerNaM vistRRitaM tu sakEsaram ।
tatra dEveesamaakaaraa dEvyaayudhadharaaH sadaa ॥ 75 ॥

saMprOktaa ashhTamaMtriNyO jagadvaartaaprabOdhikaaH ।
dEveesamaanabhOgaastaa iMgitajjhNaastupaMDitaaH ॥ 76 ॥

kushalaaH sarvakaaryEshhu svaamikaaryaparaayaNaaH ।
dEvyabhipraaya bOdhyastaashchaturaa atisuMdaraaH ॥ 77 ॥

naanaa shaktisamaayuktaaH pratibrahmaaMDavartinaam ।
praaNinaaM taaH samaachaaraM jjhNaanashaktyaavidaMti cha ॥ 78 ॥

taasaaM naamaani vakshhyaami mattaH shRRiNu nRRipOttama ।
anaMgakusumaa prOktaapyanaMgakusumaaturaa ॥ 79 ॥

anaMgamadanaa tadvadanaMgamadanaaturaa ।
bhuvanapaalaa gaganavEgaa chaiva tataH param ॥ 80 ॥

shashirEkhaa cha gaganarEkhaa chaiva tataH param ।
paashaaMkushavaraabheetidharaa aruNavigrahaaH ॥ 81 ॥

vishvasaMbaMdhineeM vaartaaM bOdhayaMti pratikshhaNam ।
muktaasaalaadagrabhaagE mahaamaarakatO paraH ॥ 82 ॥

saalOttamaH samuddishhTO dashayOjana dairghyavaan ।
naanaa saubhaagyasaMyuktO naanaa bhOgasamanvitaH ॥ 83 ॥

madhyabhoostaadRRishee prOktaa sadanaani tathaiva cha ।
shhaTkONamatravisteerNaM kONasthaa dEvataaH shRRiNuH ॥ 84 ॥

poorvakONE chaturvaktrO gaayatree sahitO vidhiH ।
kuMDikaakshhaguNaabheeti daMDaayudhadharaH paraH ॥ 85 ॥

tadaayudhadharaa dEvee gaayatree paradEvataa ।
vEdaaH sarvE moortimaMtaH shaastraaNi vividhaani cha ॥ 86 ॥

smRRitayashcha puraaNaani moortimaMti vasaMti hi ।
yE brahmavigrahaaH saMti gaayatreevigrahaashcha yE ॥ 87 ॥

vyaahRRiteenaaM vigrahaashcha tE nityaM tatra saMti hi ।
rakshhaH kONE shaMkhachakragadaaMbuja karaaMbujaa ॥ 88 ॥

saavitree vartatE tatra mahaavishhNushcha taadRRishaH ।
yE vishhNuvigrahaaH saMti matsyakoormaadayOkhilaaH ॥ 89 ॥

saavitree vigrahaa yE cha tE sarvE tatra saMti hi ।
vaayukONE parashvakshhamaalaabhayavaraanvitaH ॥ 90 ॥

mahaarudrO vartatE.atra sarasvatyapi taadRRishee ।
yE yE tu rudrabhEdaaH syurdakshhiNaasyaadayO nRRipa ॥ 91 ॥

gauree bhEdaashcha yE sarvE tE tatra nivasaMti hi ।
chatuHshhashhTyaagamaa yE cha yE chaanyEpyaagamaaH smRRitaaH ॥ 92 ॥

tE sarvE moortimaMtashcha tatra vai nivasaMti hi ।
agnikONE ratnakuMbhaM tathaa maNikaraMDakam ॥ 93 ॥

dadhaanO nijahastaabhyaaM kubErO dhanadaayakaH ।
naanaa veethee samaayuktO mahaalakshhmeesamanvitaH ॥ 94 ॥

dEvyaa nidhipatistvaastE svaguNaiH parivEshhTitaH ।
vaaruNE tu mahaakONE madanO ratisaMyutaH ॥ 95 ॥

paashaaMkushadhanurbaaNadharO nityaM viraajatE ।
shRRiMgaaramoortimaMtastu tatra sannihitaaH sadaa ॥ 96 ॥

eeshaanakONE vighnEshO nityaM pushhTisamanvitaH ।
paashaaMkushadharO veerO vighnahartaa viraajatE ॥ 97 ॥

vibhootayO gaNEshasya yaayaaH saMti nRRipOttama ।
taaH sarvaa nivasaMtyatra mahaishvaryasamanvitaaH ॥ 98 ॥

pratibrahmaaMDasaMsthaanaaM brahmaadeenaaM samashhTayaH ।
EtE brahmaadayaH prOktaaH sEvaMtE jagadeeshvareem ॥ 99 ॥

mahaamaarakatasyaagrE shatayOjana dairghyavaan ।
pravaalashaalOstyaparaH kuMkumaaruNavigrahaH ॥ 100 ॥

madhyabhoostaadRRishee prOktaa sadanaani cha poorvavat ।
tanmadhyE paMchabhootaanaaM svaaminyaH paMcha saMti cha ॥ 101 ॥

hRRillEkhaa gaganaa raktaa chaturthee tu karaalikaa ।
mahOchChushhmaa paMchamee cha paMchabhootasamaprabhaaH ॥ 102 ॥

paashaaMkushavaraabheetidhaariNyOmitabhooshhaNaaH ।
dEvee samaanavEshhaaDhyaa navayauvanagarvitaaH ॥ 103 ॥

pravaalashaalaadagrE tu navaratna vinirmitaH ।
bahuyOjanavisteerNO mahaashaalO.asti bhoomipa ॥ 104 ॥

tatra chaamnaayadEveenaaM sadanaani bahoonyapi ।
navaratnamayaanyEva taDaagaashcha saraaMsi cha ॥ 105 ॥

shreedEvyaa yE.avataaraaH syustE tatra nivasaMti hi ।
mahaavidyaa mahaabhEdaaH saMti tatraiva bhoomipa ॥ 106 ॥

nijaavaraNadEveebhirnijabhooshhaNavaahanaiH ।
sarvadEvyO viraajaMtE kOTisooryasamaprabhaaH ॥ 107 ॥

saptakOTi mahaamaMtradEvataaH saMti tatra hi ।
navaratnamayaadagrE chiMtaamaNigRRihaM mahat ॥ 108 ॥

tatra tyaM vastu maatraM tu chiMtaamaNi vinirmitam ।
sooryOdgaarOpalaistadvachchaMdrOdgaarOpalaistathaa ॥ 109 ॥

vidyutprabhOpalaiH staMbhaaH kalpitaastu sahasrashaH ।
yEshhaaM prabhaabhiraMtasthaM vastu kiMchinna dRRishyatE ॥ 110 ॥

iti shreedEveebhaagavatE mahaapuraaNE dvaadashaskaMdhE EkaadashO.adhyaayaH ।







Browse Related Categories: