(shreedEveebhaagavataM, dvaadasha skandhaM, EkaadashO.adhyaayaH, maNidveepa varNana - 2)
vyaasa uvaacha ।
pushhparaagamayaadagrE kuMkumaaruNavigrahaH ।
padmaraagamayaH saalO madhyE bhooshchaivataadRRishee ॥ 1 ॥
dashayOjanavaandairghyE gOpuradvaarasaMyutaH ।
tanmaNistaMbhasaMyuktaa maMDapaaH shatashO nRRipa ॥ 2 ॥
madhyE bhuvisamaaseenaashchatuHshhashhTimitaaH kalaaH ।
naanaayudhadharaaveeraa ratnabhooshhaNabhooshhitaaH ॥ 3 ॥
pratyEkalOkastaasaaM tu tattallOkasyanaayakaaH ।
samaMtaatpadmaraagasya parivaaryasthitaaH sadaa ॥ 4 ॥
svasvalOkajanairjushhTaaH svasvavaahanahEtibhiH ।
taasaaM naamaani vakshhyaami shRRiNu tvaM janamEjaya ॥ 5 ॥
piMgalaakshhee vishaalaakshhee samRRiddhi vRRiddhirEva cha ।
shraddhaa svaahaa svadhaabhikhyaa maayaa saMjjhNaa vasuMdharaa ॥ 6 ॥
trilOkadhaatree saavitree gaayatree tridashEshvaree ।
suroopaa bahuroopaa cha skaMdamaataa.achyutapriyaa ॥ 7 ॥
vimalaa chaamalaa tadvadaruNee punaraaruNee ।
prakRRitirvikRRitiH sRRishhTiH sthitiH saMhRRitirEva cha ॥ 8 ॥
sandhyaamaataa satee haMsee mardikaa vajrikaa paraa ।
dEvamaataa bhagavatee dEvakee kamalaasanaa ॥ 9 ॥
trimukhee saptamukhyanyaa suraasuravimardinee ।
laMbOshhTee chOrdhvakEshee cha bahusheershhaa vRRikOdaree ॥ 10 ॥
ratharEkhaahvayaa pashchaachChashirEkhaa tathaa paraa ।
gaganavEgaa pavanavEgaa chaiva tataH param ॥ 11 ॥
agrE bhuvanapaalaa syaattatpashchaanmadanaaturaa ।
anaMgaanaMgamathanaa tathaivaanaMgamEkhalaa ॥ 12 ॥
anaMgakusumaa pashchaadvishvaroopaa suraadikaa ।
kshhayaMkaree bhavEchChakti rakshhObhyaa cha tataH param ॥ 13 ॥
satyavaadinyatha prOktaa bahuroopaa shuchivrataa ।
udaaraakhyaa cha vaageeshee chatushhshhashhTimitaaH smRRitaaH ॥ 14 ॥
jvalajjihvaananaaH sarvaavamaMtyO vahnimulbaNam ।
jalaM pibaamaH sakalaM saMharaamOvibhaavasum ॥ 15 ॥
pavanaM staMbhayaamOdya bhakshhayaamO.akhilaM jagat ।
iti vaachaM saMgiratE krOdha saMraktalOchanaaH ॥ 16 ॥
chaapabaaNadharaaH sarvaayuddhaayaivOtsukaaH sadaa ।
daMshhTraa kaTakaTaaraavairbadhireekRRita dinmukhaaH ॥ 17 ॥
piMgOrdhvakEshyaH saMprOktaashchaapabaaNakaraaH sadaa ।
shataakshhauhiNikaa sEnaapyEkaikasyaaH prakeertitaa ॥ 18 ॥
Ekaika shaktEH saamarthyaM lakshhabrahmaaMDanaashanE ।
shataakshhauhiNikaasEnaa taadRRishee nRRipa sattama ॥ 19 ॥
kiM na kuryaajjagatyasminnashakyaM vaktumEva tat ।
sarvaapi yuddhasaamagree tasminsaalE sthitaa munE ॥ 20 ॥
rathaanaaM gaNanaa naasti hayaanaaM kariNaaM tathaa ॥
shastraaNaaM gaNanaa tadvadgaNaanaaM gaNanaa tathaa ॥ 21 ॥
padmaraagamayaadagrE gOmEdamaNinirmitaH ।
dashayOjanadairghyENa praakaarO vartatE mahaan ॥ 22 ॥
bhaasvajjapaaprasoonaabhO madhyabhoostasya taadRRishee ।
gOmEdakalpitaanyEva tadvaasi sadanaani cha ॥ 23 ॥
pakshhiNaH staMbhavaryaashcha vRRikshhaavaapyaH saraaMsi cha ।
gOmEdakalpitaa Eva kuMkumaaruNavigrahaaH ॥ 24 ॥
tanmadhyasthaa mahaadEvyO dvaatriMshachChaktayaH smRRitaaH ।
naanaa shastrapraharaNaa gOmEdamaNibhooshhitaaH ॥ 25 ॥
pratyEka lOka vaasinyaH parivaarya samaMtataH ।
gOmEdasaalE sannaddhaa pishaachavadanaa nRRipa ॥ 26 ॥
svarlOkavaasibhirnityaM poojitaashchakrabaahavaH ।
krOdharaktEkshhaNaa bhiMdhi pacha chChiMdhi dahEti cha ॥ 27 ॥
vadaMti satataM vaachaM yuddhOtsukahRRidaMtaraaH ।
Ekaikasyaa mahaashaktErdashaakshhauhiNikaa mataa ॥ 28 ॥
sEnaa tatraapyEkashaktirlakshhabrahmaaMDanaashinee ।
taadRRisheenaaM mahaasEnaa varNaneeyaa kathaM nRRipa ॥ 29 ॥
rathaanaaM naiva gaNaanaa vaahanaanaaM tathaiva cha ।
sarvayuddhasamaaraMbhastatra dEvyaa viraajatE ॥ 30 ॥
taasaaM naamaani vakshhyaami paapanaashakaraaNi cha ।
vidyaa hree pushhTa yaH prajjhNaa sineevaalee kuhoostathaa ॥ 31 ॥
rudraaveeryaa prabhaanaMdaa pOshhiNee RRiddhidaa shubhaa ।
kaalaraatrirmahaaraatrirbhadrakaalee kapardinee ॥ 32 ॥
vikRRitirdaMDimuMDinyau sEMdukhaMDaa shikhaMDinee ।
nishuMbhashuMbhamathinee mahishhaasuramardinee ॥ 33 ॥
iMdraaNee chaiva rudraaNee shaMkaraardhashareeriNee ।
naaree naaraayaNee chaiva trishoolinyapi paalinee ॥ 34 ॥
aMbikaahlaadinee pashchaadityEvaM shaktayaH smRRitaaH ।
yadyEtaaH kupitaa dEvyastadaa brahmaaMDanaashanam ॥ 35 ॥
paraajayO na chaitaasaaM kadaachitkvachidasti hi ।
gOmEdakamayaadagrE sadvajramaNinirmitaH ॥ 36 ॥
dashayOjana tuMgO.asau gOpuradvaarasaMyutaH ।
kapaaTashRRiMkhalaabaddhO navavRRikshha samujjvalaH ॥ 37 ॥
saalastanmadhyabhoomyaadi sarvaM heeramayaM smRRitam ।
gRRihaaNiveethayO rathyaa mahaamaargaaM gaNaani cha ॥ 38 ॥
vRRikshhaalavaala taravaH saaraMgaa api taadRRishaaH ।
deerghikaashrENayOvaapyastaDaagaaH koopa saMyutaaH ॥ 39 ॥
tatra shreebhuvanEshvaryaa vasaMti parichaarikaaH ।
Ekaikaa lakshhadaaseebhiH sEvitaa madagarvitaaH ॥ 40 ॥
taalavRRiMtadharaaH kaashchichchashhakaaDhya karaaMbujaaH ।
kaashchittaaMboolapaatraaNi dhaarayaMtyO.atigarvitaaH ॥ 41 ॥
kaashchittachChatradhaariNyashchaamaraaNaaM vidhaarikaaH ।
naanaa vastradharaaH kaashchitkaashchitpushhpa karaaMbujaaH ॥ 42 ॥
naanaadarshakaraaH kaashchitkaashchitkuMkumalEpanam ।
dhaarayaMtyaH kajjalaM cha siMdoora chashhakaM paraaH ॥ 43 ॥
kaashchichchitraka nirmaatryaH paada saMvaahanE rataaH ।
kaashchittu bhooshhaakaariNyO naanaa bhooshhaadharaaH paraaH ॥ 44 ॥
pushhpabhooshhaNa nirmaatryaH pushhpashRRiMgaarakaarikaaH ।
naanaa vilaasachaturaa bahvya EvaM vidhaaH paraaH ॥ 45 ॥
nibaddha paridhaaneeyaa yuvatyaH sakalaa api ।
dEvee kRRipaa lEshavashaattuchCheekRRita jagattrayaaH ॥ 46 ॥
Etaa dootyaH smRRitaa dEvyaH shRRiMgaaramadagarvitaaH ।
taasaaM naamaani vakshhyaami shRRiNu mE nRRipasattama ॥ 47 ॥
anaMgaroopaa prathamaapyanaMgamadanaa paraa ।
tRRiteeyaatu tataH prOktaa suMdaree madanaaturaa ॥ 48 ॥
tatO bhuvanavEgaasyaattathaa bhuvanapaalikaa ।
syaatsarvashishiraanaMgavEdanaanaMgamEkhalaa ॥ 49 ॥
vidyuddaamasamaanaaMgyaH kvaNatkaaMcheeguNaanvitaaH ।
raNanmaMjeeracharaNaa bahiraMtaritastataH ॥ 50 ॥
dhaavamaanaastu shObhaMtE sarvaa vidyullatOpamaaH ।
kushalaaH sarvakaaryEshhu vEtrahastaaH samaMtataH ॥ 51 ॥
ashhTadikshhutathaitaasaaM praakaaraadbahirEva cha ।
sadanaani viraajaMtE naanaa vaahanahEtibhiH ॥ 52 ॥
vajrasaalaadagrabhaagE saalO vaidooryanirmitaH ।
dashayOjanatuMgO.asau gOpuradvaarabhooshhitaH ॥ 53 ॥
vaidooryabhoomiH sarvaapigRRihaaNi vividhaani cha ।
veethyO rathyaa mahaamaargaaH sarvE vEdooryanirmitaaH ॥ 54 ॥
vaapee koopa taDaagaashcha sravaMteenaaM taTaani cha ।
vaalukaa chaiva sarvaa.api vaidooryamaNinirmitaa ॥ 55 ॥
tatraashhTadikshhuparitO braahmyaadeenaaM cha maMDalam ।
nijairgaNaiH parivRRitaM bhraajatE nRRipasattama ॥ 56 ॥
pratibrahmaaMDamaatRRiNaaM taaH samashhTaya eeritaaH ।
braahmee maahEshvaree chaiva kaumaaree vaishhNavee tathaa ॥57 ॥
vaaraahee cha tathEMdraaNee chaamuMDaaH saptamaataraH ।
ashhTamee tu mahaalakshhmeernaamnaa prOktaastu maataraH ॥ 58 ॥
brahmarudraadidEvaanaaM samaakaaraa stutaaH smRRitaaH ।
jagatkalyaaNakaariNyaH svasvasEnaasamaavRRitaaH ॥ 59 ॥
tatsaalasya chaturdvaarshhu vaahanaani mahEshituH ।
sajjaani nRRipatE saMti saalaMkaaraaNi nityashaH ॥ 60 ॥
daMtinaH kOTishO vaahaaH kOTishaH shibikaastathaa ।
haMsaaH siMhaashcha garuDaa mayooraa vRRishhabhaastathaa ॥ 61 ॥
tairyuktaaH syaMdanaastadvatkOTishO nRRipanaMdana ।
paarshhNigraahasamaayuktaa dhvajairaakaashachuMbinaH ॥ 62 ॥
kOTishastu vimaanaani naanaa chihnaanvitaani cha ।
naanaa vaaditrayuktaani mahaadhvajayutaani cha ॥ 63 ॥
vaidooryamaNi saalasyaapyagrE saalaH paraH smRRitaH ।
dashayOjana tuMgO.asaaviMdraneelaashmanirmitaH ॥ 64 ॥
tanmadhya bhoostathaa veethyO mahaamaargaa gRRihaaNi cha ।
vaapee koopa taDaagaashcha sarvE tanmaNinirmitaaH ॥ 65 ॥
tatra padma tu saMprOktaM bahuyOjana vistRRitam ।
shhODashaaraM deepyamaanaM sudarshanamivaaparam ॥ 66 ॥
tatra shhODashashakteenaaM sthaanaani vividhaani cha ।
sarvOpaskarayuktaani samRRiddhaani vasaMti hi ॥ 67 ॥
taasaaM naamaani vakshhyaami shRRiNu mE nRRipasattama ।
karaalee vikaraalee cha tathOmaa cha sarasvatee ॥ 68 ॥
shree durgOshhaa tathaa lakshhmeeH shrutishchaiva smRRitirdhRRitiH ।
shraddhaa mEdhaa matiH kaaMtiraaryaa shhODashashaktayaH ॥ 69 ॥
neelajeemootasaMkaashaaH karavaala karaaMbujaaH ।
samaaH khETakadhaariNyO yuddhOpakraaMta maanasaaH ॥ 70 ॥
sEnaanyaH sakalaa EtaaH shreedEvyaa jagadeeshituH ।
pratibrahmaaMDasaMsthaanaaM shakteenaaM naayikaaH smRRitaaH ॥ 71 ॥
brahmaaMDakshhObhakaariNyO dEvee shaktyupabRRiMhitaaH ।
naanaa rathasamaarooDhaa naanaa shaktibhiranvitaaH ॥ 72 ॥
EtatparaakramaM vaktuM sahasraasyO.api na kshhamaH ।
iMdraneelamahaasaalaadagrE tu bahuvistRRitaH ॥ 73 ॥
muktaapraakaara uditO dashayOjana dairghyavaan ।
madhyabhooH poorvavatprOktaa tanmadhyE.ashhTadalaaMbujam ॥ 74 ॥
muktaamaNigaNaakeerNaM vistRRitaM tu sakEsaram ।
tatra dEveesamaakaaraa dEvyaayudhadharaaH sadaa ॥ 75 ॥
saMprOktaa ashhTamaMtriNyO jagadvaartaaprabOdhikaaH ।
dEveesamaanabhOgaastaa iMgitajjhNaastupaMDitaaH ॥ 76 ॥
kushalaaH sarvakaaryEshhu svaamikaaryaparaayaNaaH ।
dEvyabhipraaya bOdhyastaashchaturaa atisuMdaraaH ॥ 77 ॥
naanaa shaktisamaayuktaaH pratibrahmaaMDavartinaam ।
praaNinaaM taaH samaachaaraM jjhNaanashaktyaavidaMti cha ॥ 78 ॥
taasaaM naamaani vakshhyaami mattaH shRRiNu nRRipOttama ।
anaMgakusumaa prOktaapyanaMgakusumaaturaa ॥ 79 ॥
anaMgamadanaa tadvadanaMgamadanaaturaa ।
bhuvanapaalaa gaganavEgaa chaiva tataH param ॥ 80 ॥
shashirEkhaa cha gaganarEkhaa chaiva tataH param ।
paashaaMkushavaraabheetidharaa aruNavigrahaaH ॥ 81 ॥
vishvasaMbaMdhineeM vaartaaM bOdhayaMti pratikshhaNam ।
muktaasaalaadagrabhaagE mahaamaarakatO paraH ॥ 82 ॥
saalOttamaH samuddishhTO dashayOjana dairghyavaan ।
naanaa saubhaagyasaMyuktO naanaa bhOgasamanvitaH ॥ 83 ॥
madhyabhoostaadRRishee prOktaa sadanaani tathaiva cha ।
shhaTkONamatravisteerNaM kONasthaa dEvataaH shRRiNuH ॥ 84 ॥
poorvakONE chaturvaktrO gaayatree sahitO vidhiH ।
kuMDikaakshhaguNaabheeti daMDaayudhadharaH paraH ॥ 85 ॥
tadaayudhadharaa dEvee gaayatree paradEvataa ।
vEdaaH sarvE moortimaMtaH shaastraaNi vividhaani cha ॥ 86 ॥
smRRitayashcha puraaNaani moortimaMti vasaMti hi ।
yE brahmavigrahaaH saMti gaayatreevigrahaashcha yE ॥ 87 ॥
vyaahRRiteenaaM vigrahaashcha tE nityaM tatra saMti hi ।
rakshhaH kONE shaMkhachakragadaaMbuja karaaMbujaa ॥ 88 ॥
saavitree vartatE tatra mahaavishhNushcha taadRRishaH ।
yE vishhNuvigrahaaH saMti matsyakoormaadayOkhilaaH ॥ 89 ॥
saavitree vigrahaa yE cha tE sarvE tatra saMti hi ।
vaayukONE parashvakshhamaalaabhayavaraanvitaH ॥ 90 ॥
mahaarudrO vartatE.atra sarasvatyapi taadRRishee ।
yE yE tu rudrabhEdaaH syurdakshhiNaasyaadayO nRRipa ॥ 91 ॥
gauree bhEdaashcha yE sarvE tE tatra nivasaMti hi ।
chatuHshhashhTyaagamaa yE cha yE chaanyEpyaagamaaH smRRitaaH ॥ 92 ॥
tE sarvE moortimaMtashcha tatra vai nivasaMti hi ।
agnikONE ratnakuMbhaM tathaa maNikaraMDakam ॥ 93 ॥
dadhaanO nijahastaabhyaaM kubErO dhanadaayakaH ।
naanaa veethee samaayuktO mahaalakshhmeesamanvitaH ॥ 94 ॥
dEvyaa nidhipatistvaastE svaguNaiH parivEshhTitaH ।
vaaruNE tu mahaakONE madanO ratisaMyutaH ॥ 95 ॥
paashaaMkushadhanurbaaNadharO nityaM viraajatE ।
shRRiMgaaramoortimaMtastu tatra sannihitaaH sadaa ॥ 96 ॥
eeshaanakONE vighnEshO nityaM pushhTisamanvitaH ।
paashaaMkushadharO veerO vighnahartaa viraajatE ॥ 97 ॥
vibhootayO gaNEshasya yaayaaH saMti nRRipOttama ।
taaH sarvaa nivasaMtyatra mahaishvaryasamanvitaaH ॥ 98 ॥
pratibrahmaaMDasaMsthaanaaM brahmaadeenaaM samashhTayaH ।
EtE brahmaadayaH prOktaaH sEvaMtE jagadeeshvareem ॥ 99 ॥
mahaamaarakatasyaagrE shatayOjana dairghyavaan ।
pravaalashaalOstyaparaH kuMkumaaruNavigrahaH ॥ 100 ॥
madhyabhoostaadRRishee prOktaa sadanaani cha poorvavat ।
tanmadhyE paMchabhootaanaaM svaaminyaH paMcha saMti cha ॥ 101 ॥
hRRillEkhaa gaganaa raktaa chaturthee tu karaalikaa ।
mahOchChushhmaa paMchamee cha paMchabhootasamaprabhaaH ॥ 102 ॥
paashaaMkushavaraabheetidhaariNyOmitabhooshhaNaaH ।
dEvee samaanavEshhaaDhyaa navayauvanagarvitaaH ॥ 103 ॥
pravaalashaalaadagrE tu navaratna vinirmitaH ।
bahuyOjanavisteerNO mahaashaalO.asti bhoomipa ॥ 104 ॥
tatra chaamnaayadEveenaaM sadanaani bahoonyapi ।
navaratnamayaanyEva taDaagaashcha saraaMsi cha ॥ 105 ॥
shreedEvyaa yE.avataaraaH syustE tatra nivasaMti hi ।
mahaavidyaa mahaabhEdaaH saMti tatraiva bhoomipa ॥ 106 ॥
nijaavaraNadEveebhirnijabhooshhaNavaahanaiH ।
sarvadEvyO viraajaMtE kOTisooryasamaprabhaaH ॥ 107 ॥
saptakOTi mahaamaMtradEvataaH saMti tatra hi ।
navaratnamayaadagrE chiMtaamaNigRRihaM mahat ॥ 108 ॥
tatra tyaM vastu maatraM tu chiMtaamaNi vinirmitam ।
sooryOdgaarOpalaistadvachchaMdrOdgaarOpalaistathaa ॥ 109 ॥
vidyutprabhOpalaiH staMbhaaH kalpitaastu sahasrashaH ।
yEshhaaM prabhaabhiraMtasthaM vastu kiMchinna dRRishyatE ॥ 110 ॥
iti shreedEveebhaagavatE mahaapuraaNE dvaadashaskaMdhE EkaadashO.adhyaayaH ।
Browse Related Categories: