View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Devi Mahatmyam Navaavarna Vidhi

shreegaNapatirjayati । OM asya shreenavaavarNamantrasya brahmavishhNurudraa RRishhayaH,
gaayatryushhNiganushhTubhashChaMdaaMsi shreemahaakaaleemaahaalakshhmeemahaasarasvatyO dEvataaH,
aiM beejaM, hreeM shakti:, kleeM keelakaM, shreemahaakaaleemaahaalakshhmeemahaasarasvateepreetyarthE japE
viniyOgaH॥

RRishhyaadinyaasaH
brahmavishhNurudraa RRishhibhyO namaH, mukhE ।
mahaakaaleemaahaalakshhmeemahaasarasvateedEvataabhyO namaH,hRRidi । aiM beejaaya namaH, guhyE ।
hreeM shaktayE namaH, paadayOH । kleeM keelakaaya namaH, naabhau । OM aiM hreeM kleeM caamuMDaayai
viccE -- iti moolEna karau saMshOdhya

karanyaasaH
OM aiM aMgushhThaabhyaaM namaH । OM hreeM tarjaneebhyaaM namaH । OM kleeM madhyamaabhyaaM
namaH । OM caamuMDaayai anaamikaabhyaaM namaH । OM viccE kanishhThikaabhyaaM namaH । OM aiM
hreeM kleeM caamuMDaayai viccE karatalakarapRRishhThaabhyaaM namaH ।

hRRidayaadinyaasaH
OM aiM hRRidayaaya namaH । OM hreeM shirasE svaaha । OM kleeM shikhaayai vashhaT । OM caamuMDaayai
kavacaaya hum । OM viccE nEtratrayaaya vaushhaT । OM aiM hreeM kleeM caamuMDaayai viccE
astraaya phaT ।

akshharanyaasaH
OM aiM namaH, shikhaayaam । OM hreeM namaH, dakshhiNanEtrE । OM kleeM namaH, vaamanEtrE । OM
caaM namaH, dakshhiNakarNE । OM muM namaH, vaamakarNE । OM DaaM namaH,
dakshhiNanaasaapuTE । OM yaiM namaH, vaamanaasaapuTE । OM viM namaH, mukhE । OM ccEM
namaH, guhyE ।
EvaM vinyasyaashhTavaaraM moolEna vyaapakaM kuryaat ।

dinnyaasaH
OM aiM praacyai namaH । OM aiM aagnEyyai namaH । OM hreeM dakshhiNaayai namaH । OM hreeM
nai^^RRityai namaH । OM kleeM pateecyai namaH । OM kleeM vaayuvyai namaH । OM caamuMDaayai
udeecyai namaH । OM caamuMDaayai aishaanyai namaH । OM aiM hreeM kleeM caamuMDaayai viccE
oordhvaayai namaH । OM aiM hreeM kleeM caamuMDaayai viccE bhoomyai namaH ।

dhyaanam
OM khaDgaM cakragadEshhucaapaparighaanChoolaM bhushuNDeeM shiraH
shankhaM sandadhateeM karaistrinayanaaM sarvaangabhooshhaavRRitaam ।
neelaashmadyutimaasyapaadadashakaaM sEvE mahaakaalikaaM
yaamastautsvapitE harau kamalajO hantuM madhuM kauTabham ॥

OM akshhasrakparashoo gadEshhukulishaM padmaM dhanuH kuNDikaaM
daNDaM shaktimasiM ca carma jalajaM ghaNTaaM suraabhaajanam ।
shoolaM paashasudarshanE ca dadhateeM hastaiH pravaalaprabhaaM
sEvE sairibhamardineemiha mahaalakshhmeeM sarOjasthitaam ॥

OM ghaMTaashoolahalaani shaMkhamusalE cakraM dhanuH saayakaM ।
hastaabjairdhadhateeM ghanaaMtavilasacCheetaaMshutulyaprabhaaM ।
gaureedEhasamudbhavaaM trijagataadhaarabhootaaM mahaa ।
poorvaamatra sarasvateemanubhajE shuMbhaadidaityaardhineem ॥

OM maaM maalEM mahaamaayE sarvashaktisvaroopiNi ।
caturvargastvayi nyastastasmaanmE siddhidaa bhava ॥

OM avighnaM kuru maalE tvaM gRRihNaami dakshhiNE karE ।
japakaalE ca siddhyarthaM praseeda mamasiddhayE ॥

aiM hreeM akshhamaalikaayai namaH ॥ 108 ॥

OM maaM maalEM mahaamaayE sarvashaktisvaroopiNi ।
caturvargastvayi nyastastasmaanmE siddhidaa bhava ॥

OM avighnaM kuru maalE tvaM gRRihNaami dakshhiNE karE ।
japakaalE ca siddhyarthaM praseeda mamasiddhayE ॥

OM akshhamaalaadhipatayE susiddhiM dEhi dEhi sarvamantraarthasaadhini
saadhaya saadhaya sarvasiddhiM parikalpaya parikalpaya mE svaahaa ।

OM aiM hreeM kleeM caamuMDaayai viccE ॥ 108 ॥

guhyaatiguhyagOptree tvaM gRRihaaNaasmatkRRitaM japam ।
siddhirbhavatu mE dEvi tvatprasaadaanmahEshvari ॥

OM akshhamaalaadhipatayE susiddhiM dEhi dEhi sarvamantraarthasaadhini
saadhaya saadhaya sarvasiddhiM parikalpaya parikalpaya mE svaahaa ।
guhyaatiguhyagOptree tvaM gRRihaaNaasmatkRRitaM japam ।
siddhirbhavatu mE dEvi tvatprasaadaanmahEshvari ॥

karanyaasaH
OM hreeM aMgushhThaabhyaaM namaH । OM caM tarjaneebhyaaM namaH । OM DiM madhyamaabhyaaM
namaH । OM kaaM anaamikaabhyaaM namaH । OM yaiM kanishhThikaabhyaaM namaH । OM hreeM
caMDikaayai karatalakarapRRishhThaabhyaaM namaH ।

hRRidayaadinyaasaH
khaDginee shoolinee ghOraa gadinee cakriNee tathaa ।
shankhinee caapinee baaNabhushuNDee paighaayudhaa । hRRidayaaya namaH ॥

OM shoolEna paahi nO dEvi paahi khaDgEna caaMbikE ।
ghaMTaasvanEna naH paahi caapajyaaniHsvanEna ca । shirasE svaahaa ॥

OM praacyaaM rakshha prateeMcyaaM ca rakshha caMDikE rakshha dakshhiNE ।
bhraamaNEnaatmashoolasya uttarasyaaM tathEshvari । shikhaayai vashhaT ॥

OM saumyaani yaani roopaaNi trailOkyE vicaranti tE ।
yaani caatyarthaghOraaNi tai rakshhaasmaaMstathaa bhuvam । kavacaaya hum ॥

OM khaDgashoolagadaadeeni yaanicaastraaNi tE.ambikE ।
karapallava sangeeni tairasmaan rakshha sarvataH । nEtratrayaaya vaushhaT ॥

OM sarvasvaroopE sarvEshE sarvashaktisamanvitE ।
bhayEbhyastraahi nO dEvi durgE namO.astutE । astraaya phaT ॥

dhyaanam
OM vidyuddaamaprabhaaM mRRigapatiskaMdhasthitaaM bheeshhaNaaM ।
kanyaabhiH karavaalakhETavilasaddhastaabhiraasEvitaaM ।
hastaishcakragadaasikhETavishikhaaMshcaapaM guNaM tarjaneeM ।
bibhraaNaamanalaatmikaaM shashidharaaM durgaaM trinEtraaM bhajE ॥







Browse Related Categories: