phalashrutirnaama dvaadashO.adhyaayaH ॥
dhyaanaM
vidhyuddhaama samaprabhaaM mRRigapati skaMdha sthitaaM bheeshhaNaaM।
kanyaabhiH karavaala khETa vilasaddastaabhi raasEvitaaM
hastaishchakra gadhaasi khETa vishikhaaM guNaM tarjaneeM
vibhraaNa manalaatmikaaM shishidharaaM durgaaM trinEtraaM bhajE
dEvyuvaaca॥1॥
EbhiH stavaishca maa nityaM stOshhyatE yaH samaahitaH।
tasyaahaM sakalaaM baadhaaM naashayishhyaamya saMshayam ॥2॥
madhukaiTabhanaashaM ca mahishhaasuraghaatanam।
keertiyishhyanti yE ta dvadvadhaM shumbhanishumbhayOH ॥3॥
ashhTamyaaM ca caturdhashyaaM navamyaaM caikacEtasaH।
shrOshhyanti caiva yE bhaktyaa mama maahaatmyamuttamam ॥4॥
na tEshhaaM dushhkRRitaM kincid dushhkRRitOtthaa na caapadaH।
bhavishhyati na daaridryaM na cai vEshhTaviyOjanam ॥5॥
shatrubhyO na bhayaM tasya dasyutO vaa na raajataH।
na shastraanalatO yaughaat kadaacit sambhavishhyati ॥6॥
tasmaanmamaitanmaahatmyaM paThitavyaM samaahitaiH।
shrOtavyaM ca sadaa bhaktyaa paraM svastyayanaM hi tat ॥7॥
upa sargaana shEshhaaMstu mahaamaaree samudbhavaan।
tathaa trividha mutpaataM maahaatmyaM shamayEnmama ॥8॥
yatraita tpaThyatE samyannityamaayatanE mama।
sadaa na tadvimOkshhyaami saannidhyaM tatra mEsthitam ॥9॥
bali pradaanE poojaayaamagni kaaryE mahOtsavE।
sarvaM mamaitanmaahaatmyaM uccaaryaM shraavyamEvaca ॥10॥
jaanataajaanataa vaapi bali poojaaM tathaa kRRitaam।
prateekshhishhyaamyahaM preetyaa vahni hOmaM tathaa kRRitam ॥11॥
sharatkaalE mahaapoojaa kriyatE yaaca vaarshhikee।
tasyaaM mamaitanmaahaatmyaM shrutvaa bhaktisamanvitaH ॥12॥
sarvabaadhaavinirmuktO dhanadhaanyasamanvitaH।
manushhyO matprasaadEna bhavishhyati na saMshayaH॥13॥
shrutvaa mamaitanmaahaatmyaM tathaa cOtpattayaH shubhaaH।
paraakramaM ca yuddhEshhu jaayatE nirbhayaH pumaan॥14॥
ripavaH saMkshhayaM yaanti kalyaaNaaM cOpapadhyatE।
nandatE ca kulaM puMsaaM mahaatmyaM mamashRRiNvataam॥15॥
shaantikarmaaNi sarvatra tathaa duHsvapnadarshanE।
grahapeeDaasu cOgraasu mahaatmyaM shRRiNuyaanmama॥16॥
upasargaaH shamaM yaanti grahapeeDaashca daaruNaaH
duHsvapnaM ca nRRibhirdRRishhTaM susvapnamupajaayatE॥17॥
baalagrahaabhibhootaanaM baalaanaaM shaantikaarakam।
saMghaatabhEdE ca nRRiNaaM maitreekaraNamuttamam॥18॥
durvRRittaanaamashEshhaaNaaM balahaanikaraM param।
rakshhObhootapishaacaanaaM paThanaadEva naashanam॥19॥
sarvaM mamaitanmaahaatmyaM mama sannidhikaarakam।
pashupushhpaarghyadhoopaishca gandhadeepaistathOttamaiH॥20॥
vipraaNaaM bhOjanairhOmaiH prokshhaNeeyairaharnisham।
anyaishca vividhairbhOgaiH pradaanairvatsarENa yaa॥21॥
preetirmE kriyatE saasmin sakRRiduccaritE shrutE।
shrutaM harati paapaani tathaarOgyaM prayacChati॥22॥
rakshhaaM karOti bhootEbhyO janmanaaM keertinaM mama।
yuddEshhu caritaM yanmE dushhTa daitya nibarhaNam॥23॥
tasminChRRitE vairikRRitaM bhayaM puMsaaM na jaayatE।
yushhmaabhiH stutayO yaashca yaashca brahmarshhibhiH kRRitaaH॥24॥
brahmaNaa ca kRRitaastaastu prayacChantu shubhaaM matim।
araNyE praantarE vaapi daavaagni parivaaritaH॥25॥
dasyubhirvaa vRRitaH shoonyE gRRiheetO vaapi shatRRibhiH।
siMhavyaaghraanuyaatO vaa vanEvaa vana hastibhiH॥26॥
raajjhNaa kruddEna caajjhNaptO vadhyO banda gatO.apivaa।
aaghoorNitO vaa vaatEna sthitaH pOtE mahaarNavE॥27॥
patatsu caapi shastrEshhu saMgraamE bhRRishadaaruNE।
sarvaabaadhaashu ghOraasu vEdanaabhyarditO.apivaa॥28॥
smaran mamaitaccaritaM narO mucyEta sankaTaat।
mama prabhaavaatsiMhaadyaa dasyavO vairiNa stathaa॥29॥
dooraadEva palaayantE smaratashcaritaM mama॥30॥
RRishhiruvaaca॥31॥
ityuktvaa saa bhagavatee caNDikaa caNDavikramaa।
pashyataaM sarva dEvaanaaM tatraivaantaradheeyata॥32॥
tE.api dEvaa niraatankaaH svaadhikaaraanyathaa puraa।
yajjhNabhaagabhujaH sarvE cakrurvi nihataarayaH॥33॥
daityaashca dEvyaa nihatE shumbhE dEvaripou yudhi
jagadvidhvaMsakE tasmin mahOgrE.atula vikramE॥34॥
nishumbhE ca mahaaveeryE shEshhaaH paataalamaayayuH॥35॥
EvaM bhagavatee dEvee saa nityaapi punaH punaH।
sambhooya kurutE bhoopa jagataH paripaalanam॥36॥
tayaitanmOhyatE vishvaM saiva vishvaM prasooyatE।
saayaacitaa ca vijjhNaanaM tushhTaa RRiddhiM prayacChati॥37॥
vyaaptaM tayaitatsakalaM brahmaaNDaM manujEshvara।
mahaadEvyaa mahaakaalee mahaamaaree svaroopayaa॥38॥
saiva kaalE mahaamaaree saiva sRRishhtirbhavatyajaa।
sthitiM karOti bhootaanaaM saiva kaalE sanaatanee॥39॥
bhavakaalE nRRiNaaM saiva lakshhmeervRRiddhipradaa gRRihE।
saivaabhaavE tathaa lakshhmee rvinaashaayOpajaayatE॥40॥
stutaa sampoojitaa pushhpairgandhadhoopaadibhistathaa।
dadaati vittaM putraaMshca matiM dharmE gatiM shubhaaM॥41॥
॥ iti shree maarkaNDEya puraaNE saavarnikE manvantarE dEvee mahatmyE phalashrutirnaama dvaadashO.adhyaaya samaaptaM ॥
aahuti
OM kleeM jayaMtee saaMgaayai sashaktikaayai saparivaaraayai savaahanaayai varapradhaayai vaishhNavee dEvyai ahaahutiM samarpayaami namaH svaahaa ॥
Browse Related Categories: