OM asya shreekuMjikaastOtramaMtrasya sadaashiva RRishhiH, anushhTup ChaMdaH,
shreetriguNaatmikaa dEvataa, OM aiM beejaM, OM hreeM shaktiH, OM kleeM keelakam,
mama sarvaabheeshhTasiddhyarthE japE viniyOgaH ।
shiva uvaacha
shRRiNu dEvi pravakshhyaami kuMjikaastOtramuttamam ।
yEna maMtraprabhaavENa chaMDeejaapaH shubhO bhavEt ॥ 1 ॥
na kavachaM naargalaastOtraM keelakaM na rahasyakam ।
na sooktaM naapi dhyaanaM cha na nyaasO na cha vaarchanam ॥ 2 ॥
kuMjikaapaaThamaatrENa durgaapaaThaphalaM labhEt ।
ati guhyataraM dEvi dEvaanaamapi durlabham ॥ 3 ॥
gOpaneeyaM prayatnEna svayOniriva paarvati ।
maaraNaM mOhanaM vashyaM staMbhanOchchaaTanaadikam ।
paaThamaatrENa saMsiddhyEt kuMjikaastOtramuttamam ॥ 4 ॥
atha maMtraH ।
OM aiM hreeM kleeM chaamuMDaayai vichchE ।
OM glauM huM kleeM jooM saH jvaalaya jvaalaya jvala jvala prajvala prajvala
aiM hreeM kleeM chaamuMDaayai vichchE jvala haM saM laM kshhaM phaT svaahaa ॥ 5 ॥
iti maMtraH ।
namastE rudraroopiNyai namastE madhumardini ।
namaH kaiTabhahaariNyai namastE mahishhaardini ॥ 6 ॥
namastE shuMbhahaMtryai cha nishuMbhaasuraghaatini ।
jaagrataM hi mahaadEvi japaM siddhaM kurushhva mE ॥ 7 ॥
aiMkaaree sRRishhTiroopaayai hreeMkaaree pratipaalikaa ।
kleeMkaaree kaamaroopiNyai beejaroopE namO.astu tE ॥ 8 ॥
chaamuMDaa chaMDaghaatee cha yaikaaree varadaayinee ।
vichchE chaabhayadaa nityaM namastE maMtraroopiNi ॥ 9 ॥
dhaaM dheeM dhooM dhoorjaTEH patnee vaaM veeM vooM vaagadheeshvaree ।
kraaM kreeM krooM kaalikaa dEvi shaaM sheeM shooM mE shubhaM kuru ॥ 10 ॥
huM huM huMkaararoopiNyai jaM jaM jaM jaMbhanaadinee ।
bhraaM bhreeM bhrooM bhairavee bhadrE bhavaanyai tE namO namaH ॥ 11 ॥
aM kaM chaM TaM taM paM yaM shaM veeM duM aiM veeM haM kshhaM ।
dhijaagraM dhijaagraM trOTaya trOTaya deeptaM kuru kuru svaahaa ॥ 12 ॥
paaM peeM pooM paarvatee poorNaa khaaM kheeM khooM khEcharee tathaa ।
saaM seeM sooM saptashatee dEvyaa maMtrasiddhiM kurushhva mE ॥ 13 ॥
kuMjikaayai namO namaH ।
idaM tu kuMjikaastOtraM maMtrajaagartihEtavE ।
abhaktE naiva daatavyaM gOpitaM rakshha paarvati ॥ 14 ॥
yastu kuMjikayaa dEvi heenaaM saptashateeM paThEt ।
na tasya jaayatE siddhiraraNyE rOdanaM yathaa ॥ 15 ॥
iti shreerudrayaamalE gaureetaMtrE shivapaarvateesaMvaadE kuMjikaastOtraM saMpoorNam ।
Browse Related Categories: