raktabeejavadhO naama ashhTamOdhyaaya ॥
dhyaanaM
aruNaaM karuNaa taraMgitaakshheeM dhRRitapaashaaMkusha pushhpabaaNachaapaam ।
aNimaadhibhiraavRRitaaM mayookhai rahamityEva vibhaavayE bhavaaneem ॥
RRishhiruvaaca ॥1॥
caNDE ca nihatE daityE muNDE ca vinipaatitE ।
bahulEshhu ca sainyEshhu kshhayitEshhvasurEshvaraH ॥ 2 ॥
tataH kOpaparaadheenacEtaaH shumbhaH prataapavaan ।
udyOgaM sarva sainyaanaaM daityaanaamaadidEsha ha ॥3॥
adya sarva balairdaityaaH shhaDasheetirudaayudhaaH ।
kamboonaaM caturasheetirniryaantu svabalairvRRitaaH ॥4॥
kOTiveeryaaNi pancaashadasuraaNaaM kulaani vai ।
shataM kulaani dhaumraaNaaM nirgacChantu mamaajjhNayaa ॥5॥
kaalakaa daurhRRidaa maurvaaH kaalikEyaastathaasuraaH ।
yuddhaaya sajjaa niryaantu aajjhNayaa tvaritaa mama ॥6॥
ityaajjhNaapyaasuraapatiH shumbhO bhairavashaasanaH ।
nirjagaama mahaasainyasahastrairbhahubhirvRRitaH ॥7॥
aayaantaM caNDikaa dRRishhTvaa tatsainyamatibheeshhaNam ।
jyaasvanaiH poorayaamaasa dharaNeegaganaantaram ॥8॥
tataHsiMho mahaanaadamateeva kRRitavaannRRipa ।
ghaNTaasvanEna taannaadaanambikaa cOpabRRiMhayat ॥9॥
dhanurjyaasiMhaghaNTaanaaM naadaapooritadinmukhaa ।
ninaadairbheeshhaNaiH kaalee jigyE vistaaritaananaa ॥10॥
taM ninaadamupashrutya daitya sainyaishcaturdisham ।
dEvee siMhastathaa kaalee sarOshhaiH parivaaritaaH॥11॥
EtasminnantarE bhoopa vinaashaaya suradvishhaam ।
bhavaayaamarasiMhanaamativeeryabalaanvitaaH ॥12॥
brahmEshaguhavishhNoonaaM tathEndrasya ca shaktayaH ।
shareerEbhyOvinishhkramya tadroopaishcaNDikaaM yayuH ॥13॥
yasya dEvasya yadroopaM yathaa bhooshhaNavaahanam ।
tadvadEva hi taccaktirasuraanyOddhumaayamau ॥14॥
haMsayuktavimaanaagrE saakshhasootraka maMDaluH ।
aayaataa brahmaNaH shaktibrahmaaNee tyabhidheeyatE ॥15॥
mahEshvaree vRRishhaarooDhaa trishoolavaradhaariNee ।
mahaahivalayaa praaptaacandrarEkhaavibhooshhaNaa ॥16॥
kaumaaree shaktihastaa ca mayooravaravaahanaa ।
yOddhumabhyaayayau daityaanambikaa guharoopiNee ॥17॥
tathaiva vaishhNavee shaktirgaruDOpari saMsthitaa ।
shaMkhacakragadhaashaaMkhar khaDgahastaabhyupaayayau ॥18॥
yajjhNavaaraahamatulaM roopaM yaa bhibhratO harEH ।
shaktiH saapyaayayau tatra vaaraaheeM bibhratee tanum ॥19॥
naarasiMhee nRRisiMhasya bibhratee sadRRishaM vapuH ।
praaptaa tatra saTaakshhEpakshhiptanakshhatra saMhatiH ॥20॥
vajra hastaa tathaivaindree gajaraajO paristhitaa ।
praaptaa sahasra nayanaa yathaa shakrastathaiva saa ॥21॥
tataH parivRRittastaabhireeshaanO dEva shaktibhiH ।
hanyantaamasuraaH sheeghraM mama preetyaaha caNDikaaM ॥22॥
tatO dEvee shareeraattu vinishhkraantaatibheeshhaNaa ।
caNDikaa shaktiratyugraa shivaashataninaadinee ॥23॥
saa caaha dhoomrajaTilaM eeshaanamaparaajitaa ।
dootatvaM gacCha bhagavan paarshvaM shumbhanishumbhayOH ॥24॥
broohi shumbhaM nishumbhaM ca daanavaavatigarvitau ।
yE caanyE daanavaastatra yuddhaaya samupasthitaaH ॥25॥
trailOkyamindrO labhataaM dEvaaH santu havirbhujaH ।
yooyaM prayaata paataalaM yadi jeevitumicChatha ॥26॥
balaavalEpaadatha cEdbhavantO yuddhakaaMkshhiNaH ।
tadaa gacChata tRRipyantu macChivaaH pishitEna vaH ॥27॥
yatO niyuktO dautyEna tayaa dEvyaa shivaH svayam ।
shivadooteeti lOkE.asmiMstataH saa khyaati maagataa ॥28॥
tE.api shrutvaa vacO dEvyaaH sharvaakhyaataM mahaasuraaH ।
amarshhaapooritaa jagmuryatra kaatyaayanee sthitaa ॥29॥
tataH prathamamEvaagrE sharashaktyRRishhTivRRishhTibhiH ।
vavarshhuruddhataamarshhaaH staaM dEveemamaraarayaH ॥30॥
saa ca taan prahitaan baaNaan nChoolashaktiparashvadhaan ।
cicChEda leelayaadhmaatadhanurmuktairmahEshhubhiH ॥31॥
tasyaagratastathaa kaalee shoolapaatavidaaritaan ।
khaTvaangapOthitaaMshcaareenkurvantee vyacarattadaa ॥32॥
kamaNDalujalaakshhEpahataveeryaan hataujasaH ।
brahmaaNee caakarOcChatroonyEna yEna sma dhaavati ॥33॥
maahEshvaree trishoolEna tathaa cakrENa vaishhNavee ।
daityaanjaghaana kaumaaree tathaa shatyaati kOpanaa ॥34॥
aindree kulishapaatEna shatashO daityadaanavaaH ।
pEturvidaaritaaH pRRithvyaaM rudhiraughapravarshhiNaH ॥35॥
tuNDaprahaaravidhvastaa daMshhTraa grakshhata vakshhasaH ।
vaaraahamoortyaa nyapataMshcakrENa ca vidaaritaaH ॥36॥
nakhairvidaaritaaMshcaanyaan bhakshhayantee mahaasuraan ।
naarasiMhee cacaaraajau naadaa poorNadigambaraa ॥37॥
caNDaaTTahaasairasuraaH shivadootyabhidooshhitaaH ।
pEtuH pRRithivyaaM patitaaMstaaMshcakhaadaatha saa tadaa ॥38॥
iti maatRRi gaNaM kruddhaM marda yantaM mahaasuraan ।
dRRishhTvaabhyupaayairvividhairnEshurdEvaarisainikaaH ॥39॥
palaayanaparaandRRishhTvaa daityaanmaatRRigaNaarditaan ।
yOddhumabhyaayayau kruddhO raktabeejO mahaasuraH ॥40॥
raktabinduryadaa bhoomau patatyasya shareerataH ।
samutpatati mEdinyaaM tatpramaaNO mahaasuraH ॥41॥
yuyudhE sa gadaapaaNirindrashaktyaa mahaasuraH ।
tatashcaindree svavajrENa raktabeejamataaDayat ॥42॥
kulishEnaahatasyaashu bahu susraava shONitam ।
samuttasthustatO yOdhaastadrapaastatparaakramaaH ॥43॥
yaavantaH patitaastasya shareeraadraktabindavaH ।
taavantaH purushhaa jaataaH stadveeryabalavikramaaH ॥44॥
tE caapi yuyudhustatra purushhaa rakta saMbhavaaH ।
samaM maatRRibhiratyugrashastrapaataatibheeshhaNaM ॥45॥
punashca vajra paatEna kshhata mashya shirO yadaa ।
vavaaha raktaM purushhaastatO jaataaH sahasrashaH ॥46॥
vaishhNavee samarE cainaM cakrENaabhijaghaana ha ।
gadayaa taaDayaamaasa aindree tamasurEshvaram॥47॥
vaishhNavee cakrabhinnasya rudhirasraava sambhavaiH ।
sahasrashO jagadvyaaptaM tatpramaaNairmahaasuraiH ॥48॥
shaktyaa jaghaana kaumaaree vaaraahee ca tathaasinaa ।
maahEshvaree trishoolEna raktabeejaM mahaasuram ॥49॥
sa caapi gadayaa daityaH sarvaa Evaahanat pRRithak ।
maatRReeH kOpasamaavishhTO raktabeejO mahaasuraH ॥50॥
tasyaahatasya bahudhaa shaktishoolaadi bhirbhuviH ।
papaata yO vai raktaughastEnaasancatashO.asuraaH ॥51॥
taishcaasuraasRRiksambhootairasuraiH sakalaM jagat ।
vyaaptamaaseettatO dEvaa bhayamaajagmuruttamam ॥52॥
taan vishhaNNaa n suraan dRRishhTvaa caNDikaa praahasatvaraM ।
uvaaca kaaleeM caamuNDE visteerNaM vadanaM kuru ॥53॥
macChastrapaatasambhootaan raktabindoon mahaasuraan ।
raktabindOH prateecCha tvaM vaktrENaanEna vEginaa ॥54॥
bhakshhayantee cara raNO tadutpannaanmahaasuraan ।
EvamEshha kshhayaM daityaH kshhENa raktO gamishhyati ॥55॥
bhakshhya maaNaa stvayaa cOgraa na cOtpatsyanti caaparE ।
ityuktvaa taaM tatO dEvee shoolEnaabhijaghaana tam ॥56॥
mukhEna kaalee jagRRihE raktabeejasya shONitam ।
tatO.asaavaajaghaanaatha gadayaa tatra caNDikaaM ॥57॥
na caasyaa vEdanaaM cakrE gadaapaatO.alpikaamapi ।
tasyaahatasya dEhaattu bahu susraava shONitam ॥58॥
yatastatastadvaktrENa caamuNDaa samprateecChati ।
mukhE samudgataa yE.asyaa raktapaataanmahaasuraaH ॥59॥
taaMshcakhaadaatha caamuNDaa papau tasya ca shONitam ॥60॥
dEvee shoolEna vajrENa baaNairasibhir RRishhTibhiH ।
jaghaana raktabeejaM taM caamuNDaa peeta shONitam ॥61॥
sa papaata maheepRRishhThE shastrasanghasamaahataH ।
neeraktashca maheepaala raktabeejO mahaasuraH ॥62॥
tatastE harshha matulaM avaapustridashaa nRRipa ।
tEshhaaM maatRRigaNO jaatO nanartaasRRiMngamadOddhataH ॥63॥
॥ svasti shree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE raktabeejavadhOnaama ashhTamOdhyaaya samaaptaM ॥
aahuti
OM jayaMtee saaMgaayai sashaktikaayai saparivaaraayai savaahanaayai raktaakshhyai ashhTamaatRRi sahitaayai mahaahutiM samarpayaami namaH svaahaa ॥
Browse Related Categories: