View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Devi Mahatmyam Durga Saptasati Chapter 8

raktabeejavadhO naama ashhTamOdhyaaya ॥

dhyaanaM
aruNaaM karuNaa taraMgitaakshheeM dhRRitapaashaaMkusha pushhpabaaNachaapaam ।
aNimaadhibhiraavRRitaaM mayookhai rahamityEva vibhaavayE bhavaaneem ॥

RRishhiruvaaca ॥1॥

caNDE ca nihatE daityE muNDE ca vinipaatitE ।
bahulEshhu ca sainyEshhu kshhayitEshhvasurEshvaraH ॥ 2 ॥

tataH kOpaparaadheenacEtaaH shumbhaH prataapavaan ।
udyOgaM sarva sainyaanaaM daityaanaamaadidEsha ha ॥3॥

adya sarva balairdaityaaH shhaDasheetirudaayudhaaH ।
kamboonaaM caturasheetirniryaantu svabalairvRRitaaH ॥4॥

kOTiveeryaaNi pancaashadasuraaNaaM kulaani vai ।
shataM kulaani dhaumraaNaaM nirgacChantu mamaajjhNayaa ॥5॥

kaalakaa daurhRRidaa maurvaaH kaalikEyaastathaasuraaH ।
yuddhaaya sajjaa niryaantu aajjhNayaa tvaritaa mama ॥6॥

ityaajjhNaapyaasuraapatiH shumbhO bhairavashaasanaH ।
nirjagaama mahaasainyasahastrairbhahubhirvRRitaH ॥7॥

aayaantaM caNDikaa dRRishhTvaa tatsainyamatibheeshhaNam ।
jyaasvanaiH poorayaamaasa dharaNeegaganaantaram ॥8॥

tataHsiMho mahaanaadamateeva kRRitavaannRRipa ।
ghaNTaasvanEna taannaadaanambikaa cOpabRRiMhayat ॥9॥

dhanurjyaasiMhaghaNTaanaaM naadaapooritadinmukhaa ।
ninaadairbheeshhaNaiH kaalee jigyE vistaaritaananaa ॥10॥

taM ninaadamupashrutya daitya sainyaishcaturdisham ।
dEvee siMhastathaa kaalee sarOshhaiH parivaaritaaH॥11॥

EtasminnantarE bhoopa vinaashaaya suradvishhaam ।
bhavaayaamarasiMhanaamativeeryabalaanvitaaH ॥12॥

brahmEshaguhavishhNoonaaM tathEndrasya ca shaktayaH ।
shareerEbhyOvinishhkramya tadroopaishcaNDikaaM yayuH ॥13॥

yasya dEvasya yadroopaM yathaa bhooshhaNavaahanam ।
tadvadEva hi taccaktirasuraanyOddhumaayamau ॥14॥

haMsayuktavimaanaagrE saakshhasootraka maMDaluH ।
aayaataa brahmaNaH shaktibrahmaaNee tyabhidheeyatE ॥15॥

mahEshvaree vRRishhaarooDhaa trishoolavaradhaariNee ।
mahaahivalayaa praaptaacandrarEkhaavibhooshhaNaa ॥16॥

kaumaaree shaktihastaa ca mayooravaravaahanaa ।
yOddhumabhyaayayau daityaanambikaa guharoopiNee ॥17॥

tathaiva vaishhNavee shaktirgaruDOpari saMsthitaa ।
shaMkhacakragadhaashaaMkhar khaDgahastaabhyupaayayau ॥18॥

yajjhNavaaraahamatulaM roopaM yaa bhibhratO harEH ।
shaktiH saapyaayayau tatra vaaraaheeM bibhratee tanum ॥19॥

naarasiMhee nRRisiMhasya bibhratee sadRRishaM vapuH ।
praaptaa tatra saTaakshhEpakshhiptanakshhatra saMhatiH ॥20॥

vajra hastaa tathaivaindree gajaraajO paristhitaa ।
praaptaa sahasra nayanaa yathaa shakrastathaiva saa ॥21॥

tataH parivRRittastaabhireeshaanO dEva shaktibhiH ।
hanyantaamasuraaH sheeghraM mama preetyaaha caNDikaaM ॥22॥

tatO dEvee shareeraattu vinishhkraantaatibheeshhaNaa ।
caNDikaa shaktiratyugraa shivaashataninaadinee ॥23॥

saa caaha dhoomrajaTilaM eeshaanamaparaajitaa ।
dootatvaM gacCha bhagavan paarshvaM shumbhanishumbhayOH ॥24॥

broohi shumbhaM nishumbhaM ca daanavaavatigarvitau ।
yE caanyE daanavaastatra yuddhaaya samupasthitaaH ॥25॥

trailOkyamindrO labhataaM dEvaaH santu havirbhujaH ।
yooyaM prayaata paataalaM yadi jeevitumicChatha ॥26॥

balaavalEpaadatha cEdbhavantO yuddhakaaMkshhiNaH ।
tadaa gacChata tRRipyantu macChivaaH pishitEna vaH ॥27॥

yatO niyuktO dautyEna tayaa dEvyaa shivaH svayam ।
shivadooteeti lOkE.asmiMstataH saa khyaati maagataa ॥28॥

tE.api shrutvaa vacO dEvyaaH sharvaakhyaataM mahaasuraaH ।
amarshhaapooritaa jagmuryatra kaatyaayanee sthitaa ॥29॥

tataH prathamamEvaagrE sharashaktyRRishhTivRRishhTibhiH ।
vavarshhuruddhataamarshhaaH staaM dEveemamaraarayaH ॥30॥

saa ca taan prahitaan baaNaan nChoolashaktiparashvadhaan ।
cicChEda leelayaadhmaatadhanurmuktairmahEshhubhiH ॥31॥

tasyaagratastathaa kaalee shoolapaatavidaaritaan ।
khaTvaangapOthitaaMshcaareenkurvantee vyacarattadaa ॥32॥

kamaNDalujalaakshhEpahataveeryaan hataujasaH ।
brahmaaNee caakarOcChatroonyEna yEna sma dhaavati ॥33॥

maahEshvaree trishoolEna tathaa cakrENa vaishhNavee ।
daityaanjaghaana kaumaaree tathaa shatyaati kOpanaa ॥34॥

aindree kulishapaatEna shatashO daityadaanavaaH ।
pEturvidaaritaaH pRRithvyaaM rudhiraughapravarshhiNaH ॥35॥

tuNDaprahaaravidhvastaa daMshhTraa grakshhata vakshhasaH ।
vaaraahamoortyaa nyapataMshcakrENa ca vidaaritaaH ॥36॥

nakhairvidaaritaaMshcaanyaan bhakshhayantee mahaasuraan ।
naarasiMhee cacaaraajau naadaa poorNadigambaraa ॥37॥

caNDaaTTahaasairasuraaH shivadootyabhidooshhitaaH ।
pEtuH pRRithivyaaM patitaaMstaaMshcakhaadaatha saa tadaa ॥38॥

iti maatRRi gaNaM kruddhaM marda yantaM mahaasuraan ।
dRRishhTvaabhyupaayairvividhairnEshurdEvaarisainikaaH ॥39॥

palaayanaparaandRRishhTvaa daityaanmaatRRigaNaarditaan ।
yOddhumabhyaayayau kruddhO raktabeejO mahaasuraH ॥40॥

raktabinduryadaa bhoomau patatyasya shareerataH ।
samutpatati mEdinyaaM tatpramaaNO mahaasuraH ॥41॥

yuyudhE sa gadaapaaNirindrashaktyaa mahaasuraH ।
tatashcaindree svavajrENa raktabeejamataaDayat ॥42॥

kulishEnaahatasyaashu bahu susraava shONitam ।
samuttasthustatO yOdhaastadrapaastatparaakramaaH ॥43॥

yaavantaH patitaastasya shareeraadraktabindavaH ।
taavantaH purushhaa jaataaH stadveeryabalavikramaaH ॥44॥

tE caapi yuyudhustatra purushhaa rakta saMbhavaaH ।
samaM maatRRibhiratyugrashastrapaataatibheeshhaNaM ॥45॥

punashca vajra paatEna kshhata mashya shirO yadaa ।
vavaaha raktaM purushhaastatO jaataaH sahasrashaH ॥46॥

vaishhNavee samarE cainaM cakrENaabhijaghaana ha ।
gadayaa taaDayaamaasa aindree tamasurEshvaram॥47॥

vaishhNavee cakrabhinnasya rudhirasraava sambhavaiH ।
sahasrashO jagadvyaaptaM tatpramaaNairmahaasuraiH ॥48॥

shaktyaa jaghaana kaumaaree vaaraahee ca tathaasinaa ।
maahEshvaree trishoolEna raktabeejaM mahaasuram ॥49॥

sa caapi gadayaa daityaH sarvaa Evaahanat pRRithak ।
maatRReeH kOpasamaavishhTO raktabeejO mahaasuraH ॥50॥

tasyaahatasya bahudhaa shaktishoolaadi bhirbhuviH ।
papaata yO vai raktaughastEnaasancatashO.asuraaH ॥51॥

taishcaasuraasRRiksambhootairasuraiH sakalaM jagat ।
vyaaptamaaseettatO dEvaa bhayamaajagmuruttamam ॥52॥

taan vishhaNNaa n suraan dRRishhTvaa caNDikaa praahasatvaraM ।
uvaaca kaaleeM caamuNDE visteerNaM vadanaM kuru ॥53॥

macChastrapaatasambhootaan raktabindoon mahaasuraan ।
raktabindOH prateecCha tvaM vaktrENaanEna vEginaa ॥54॥

bhakshhayantee cara raNO tadutpannaanmahaasuraan ।
EvamEshha kshhayaM daityaH kshhENa raktO gamishhyati ॥55॥

bhakshhya maaNaa stvayaa cOgraa na cOtpatsyanti caaparE ।
ityuktvaa taaM tatO dEvee shoolEnaabhijaghaana tam ॥56॥

mukhEna kaalee jagRRihE raktabeejasya shONitam ।
tatO.asaavaajaghaanaatha gadayaa tatra caNDikaaM ॥57॥

na caasyaa vEdanaaM cakrE gadaapaatO.alpikaamapi ।
tasyaahatasya dEhaattu bahu susraava shONitam ॥58॥

yatastatastadvaktrENa caamuNDaa samprateecChati ।
mukhE samudgataa yE.asyaa raktapaataanmahaasuraaH ॥59॥

taaMshcakhaadaatha caamuNDaa papau tasya ca shONitam ॥60॥

dEvee shoolEna vajrENa baaNairasibhir RRishhTibhiH ।
jaghaana raktabeejaM taM caamuNDaa peeta shONitam ॥61॥

sa papaata maheepRRishhThE shastrasanghasamaahataH ।
neeraktashca maheepaala raktabeejO mahaasuraH ॥62॥

tatastE harshha matulaM avaapustridashaa nRRipa ।
tEshhaaM maatRRigaNO jaatO nanartaasRRiMngamadOddhataH ॥63॥

॥ svasti shree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE raktabeejavadhOnaama ashhTamOdhyaaya samaaptaM ॥

aahuti
OM jayaMtee saaMgaayai sashaktikaayai saparivaaraayai savaahanaayai raktaakshhyai ashhTamaatRRi sahitaayai mahaahutiM samarpayaami namaH svaahaa ॥







Browse Related Categories: