View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Devi Mahatmyam Durga Saptasati Chapter 13

surathavaishyayOrvarapradaanaM naama trayOdashO.adhyaayaH ॥

dhyaanaM
OM baalaarka maMDalaabhaasaaM caturbaahuM trilOcanaaM ।
paashaaMkusha varaabheeteerdhaarayaMteeM shivaaM bhajE ॥

RRishhiruvaaca ॥ 1 ॥

EtattE kathitaM bhoopa dEveemaahaatmyamuttamam ।
EvaMprabhaavaa saa dEvee yayEdaM dhaaryatE jagat ॥2॥

vidyaa tathaiva kriyatE bhagavadvishhNumaayayaa ।
tayaa tvamEshha vaishyashca tathaivaanyE vivEkinaH ॥3॥

tayaa tvamEshha vaishyashca tathaivaanyE vivEkinaH।
mOhyantE mOhitaashcaiva mOhamEshhyanti caaparE ॥4॥

taamupaihi mahaaraaja sharaNaM paramEshvareeM।
aaraadhitaa saiva nRRiNaaM bhOgasvargaapavargadaa ॥5॥

maarkaNDEya uvaaca ॥6॥

iti tasya vacaH shRRitvaa surathaH sa naraadhipaH।
praNipatya mahaabhaagaM tamRRishhiM saMshitavratam ॥7॥

nirviNNOtimamatvEna raajyaapaharENana ca।
jagaama sadyastapasE saca vaishyO mahaamunE ॥8॥

sandarshanaarthamambhaayaa na'006Ch;pulina maasthitaH।
sa ca vaishyastapastEpE dEvee sooktaM paraM japan ॥9॥

tau tasmin pulinE dEvyaaH kRRitvaa moortiM maheemayeem।
arhaNaaM cakratustasyaaH pushhpadhoopaagnitarpaNaiH ॥10॥

niraahaarau yataahaarau tanmanaskau samaahitau।
dadatustau baliMcaiva nijagaatraasRRigukshhitam ॥11॥

EvaM samaaraadhayatOstribhirvarshhairyataatmanOH।
paritushhTaa jagaddhaatree pratyakshhaM praaha caNDikaa ॥12॥

dEvyuvaacaa॥13॥

yatpraarthyatE tvayaa bhoopa tvayaa ca kulanandana।
mattastatpraapyataaM sarvaM paritushhTaa dadaamitE॥14॥

maarkaNDEya uvaaca॥15॥

tatO vavrE nRRipO raajyamavibhraMshyanyajanmani।
atraivaca ca nijam raajyaM hatashatrubalaM balaat॥16॥

sO.api vaishyastatO jjhNaanaM vavrE nirviNNamaanasaH।
mamEtyahamiti praajjhNaH sajgavicyuti kaarakam॥17॥

dEvyuvaaca॥18॥

svalpairahObhir nRRipatE svaM raajyaM praapsyatE bhavaan।
hatvaa ripoonaskhalitaM tava tatra bhavishhyati॥19॥

mRRitashca bhooyaH sampraapya janma dEvaadvivasvataH।
saavarNikO manurnaama bhavaanbhuvi bhavishhyati॥20॥

vaishya varya tvayaa yashca varO.asmattO.abhivaancitaH।
taM prayacChaami saMsiddhyai tava jjhNaanaM bhavishhyati॥21॥

maarkaNDEya uvaaca

iti datvaa tayOrdEvee yathaakhilashhitaM varaM।
bhabhoovaantarhitaa sadyO bhaktyaa taabhyaamabhishhTutaa॥22॥

EvaM dEvyaa varaM labdhvaa surathaH kshhatriyarshhabhaH।
sooryaajjanma samaasaadya saavarNirbhavitaa manuH॥23॥

iti datvaa tayOrdEvee yathabhilashhitaM varam।
babhoovaantarhitaa sadhyO bhaktyaa taabhyaamabhishhTutaa॥24॥

EvaM dEvyaa varaM labdhvaa surathaH kshhatriyarshhabhaH।
sooryaajjanma samaasaadya saavarNirbhavitaa manuH॥25॥

।kleeM OM।

॥ jaya jaya shree maarkaNDEyapuraaNE saavarNikE manvantarE dEveemahatymE surathavaishya yOrvara pradaanaM naama trayOdashOdhyaayasamaaptaM ॥

॥shree sapta shatee dEveemahatmyam samaaptaM ॥
। OM tat sat ।

aahuti
OM kleeM jayaMtee saaMgaayai sashaktikaayai saparivaaraayai savaahanaayai shree mahaatripurasuMdaryai mahaahutiM samarpayaami namaH svaahaa ॥

OM khaDginee shoolinee ghoraa gadinee chakriNee tathaa
shaMkhiNee chaapinee baaNaa bhushuMDeeparighaayudhaa । hRRidayaaya namaH ।

OM shoolEna paahinO dEvi paahi khaDgEna chaaMbikE।
ghaMTaasvanEna naH paahi chaapajyaanisvanEna cha shirashEsvaahaa ।

OM praachyaaM rakshha prateechyaaM cha chaMDikE dakshharakshhiNE
bhraamarE naatma shulasya uttarasyaaM tathEshvari । shikhaayai vashhaT ।

OM soumyaani yaaniroopaaNi trailOkyE vicharaMtitE
yaani chaatyaMta ghOraaNi tai rakshhaasmaaM stathaa bhuvaM kavachaaya huM ।

OM khaDga shoola gadaa deeni yaani chaastaaNi tEMbikE
karapallavasaMgeeni tairasmaa nrakshha sarvataH nEtratrayaaya vashhaT ।

OM sarvasvaroopE sarvEshE sarva shakti samanvitE
bhayEbhyastraahinO dEvi durgE dEvi namOstutE । karatala karapRRishhTaabhyaaM namaH ।
OM bhoorbhuva ssuvaH iti digvimikaH ।







Browse Related Categories: