vaMdE vaMdaaru maMdaaramiMdiraanaMda kaMdalaM
amaMdaanaMda saMdOha baMdhuraM siMdhuraananam
aMgaM harEH pulakabhooshhaNamaashrayantee
bhRRiMgaaMganEva mukulaabharaNaM tamaalam ।
aMgeekRRitaakhila vibhootirapaaMgaleelaa
maaMgalyadaastu mama maMgaladEvataayaaH ॥ 1 ॥
mugdhaa muhurvidadhatee vadanE muraarEH
prEmatrapaapraNihitaani gataagataani ।
maalaadRRishOrmadhukareeva mahOtpalE yaa
saa mE shriyaM dishatu saagara saMbhavaa yaaH ॥ 2 ॥
aameelitaakshhamadhigyama mudaa mukuMdam
aanaMdakaMdamanimEshhamanaMga taMtraM ।
aakEkarasthitakaneenikapakshhmanEtraM
bhootyai bhavanmama bhujaMga shayaaMganaa yaaH ॥ 3 ॥
baahvaMtarE madhujitaH shritakaustubhE yaa
haaraavaleeva harineelamayee vibhaati ।
kaamapradaa bhagavatO.api kaTaakshhamaalaa
kalyaaNamaavahatu mE kamalaalayaa yaaH ॥ 4 ॥
kaalaaMbudaali lalitOrasi kaiTabhaarEH
dhaaraadharE sphurati yaa taTidaMganEva ।
maatussamastajagataaM mahaneeyamoortiH
bhadraaNi mE dishatu bhaargavanaMdanaa yaaH ॥ 5 ॥
praaptaM padaM prathamataH khalu yatprabhaavaat
maaMgalyabhaaji madhumaathini manmathEna ।
mayyaapatEttadiha maMtharameekshhaNaarthaM
maMdaalasaM cha makaraalaya kanyakaa yaaH ॥ 6 ॥
vishvaamarEMdra pada vibhrama daanadakshham
aanaMdahEturadhikaM muravidvishhO.api ।
eeshhannishheedatu mayi kshhaNameekshhaNaarthaM
iMdeevarOdara sahOdaramiMdiraa yaaH ॥ 7 ॥
ishhTaa vishishhTamatayOpi yayaa dayaardra
dRRishhTyaa trivishhTapapadaM sulabhaM labhaMtE ।
dRRishhTiH prahRRishhTa kamalOdara deeptirishhTaaM
pushhTiM kRRishheeshhTa mama pushhkara vishhTaraa yaaH ॥ 8 ॥
dadyaaddayaanu pavanO draviNaaMbudhaaraaM
asminnakiMchana vihaMga shishau vishhaNNE ।
dushhkarmagharmamapaneeya chiraaya dooraM
naaraayaNa praNayinee nayanaaMbuvaahaH ॥ 9 ॥
geerdEvatEti garuDadhvaja suMdareeti
shaakaMbareeti shashishEkhara vallabhEti ।
sRRishhTi sthiti pralaya kElishhu saMsthitaayai
tasyai namastribhuvanaika gurOstaruNyai ॥ 10 ॥
shrutyai namO.astu shubhakarma phalaprasootyai
ratyai namO.astu ramaNeeya guNaarNavaayai ।
shaktyai namO.astu shatapatra nikEtanaayai
pushhTyai namO.astu purushhOttama vallabhaayai ॥ 11 ॥
namO.astu naaleeka nibhaananaayai
namO.astu dugdhOdadhi janmabhoomyai ।
namO.astu sOmaamRRita sOdaraayai
namO.astu naaraayaNa vallabhaayai ॥ 12 ॥
namO.astu hEmaaMbuja peeThikaayai
namO.astu bhoomaMDala naayikaayai ।
namO.astu dEvaadi dayaaparaayai
namO.astu shaarngaayudha vallabhaayai ॥ 13 ॥
namO.astu dEvyai bhRRigunaMdanaayai
namO.astu vishhNOrurasi sthitaayai ।
namO.astu lakshhmyai kamalaalayaayai
namO.astu daamOdara vallabhaayai ॥ 14 ॥
namO.astu kaaMtyai kamalEkshhaNaayai
namO.astu bhootyai bhuvanaprasootyai ।
namO.astu dEvaadibhirarchitaayai
namO.astu naMdaatmaja vallabhaayai ॥ 15 ॥
saMpatkaraaNi sakalEMdriya naMdanaani
saamraajya daanavibhavaani sarOruhaakshhi ।
tvadvaMdanaani duritaa haraNOdyataani
maamEva maataranishaM kalayaMtu maanyE ॥ 16 ॥
yatkaTaakshha samupaasanaa vidhiH
sEvakasya sakalaartha saMpadaH ।
saMtanOti vachanaaMga maanasaiH
tvaaM muraarihRRidayEshvareeM bhajE ॥ 17 ॥
sarasijanilayE sarOjahastE
dhavalatamaaMshuka gaMdhamaalyashObhE ।
bhagavati harivallabhE manOjjhNE
tribhuvanabhootikaree praseedamahyaM ॥ 18 ॥
digghastibhiH kanaka kuMbhamukhaavasRRishhTa
svarvaahinee vimalachaarujalaaplutaaMgeem ।
praatarnamaami jagataaM jananeemashEshha
lOkadhinaatha gRRihiNeemamRRitaabdhiputreeM ॥ 19 ॥
kamalE kamalaakshha vallabhE tvaM
karuNaapoora taraMgitairapaaMgaiH ।
avalOkaya maamakiMchanaanaaM
prathamaM paatramakRRitimaM dayaayaaH ॥ 20 ॥
dEvi praseeda jagadeeshvari lOkamaataH
kalyaaNagaatri kamalEkshhaNa jeevanaathE ।
daaridryabheetihRRidayaM sharaNaagataM maaM
aalOkaya pratidinaM sadayairapaaMgaiH ॥ 21 ॥
stuvaMti yE stutibhirameebhiranvahaM
trayeemayeeM tribhuvanamaataraM ramaaM ।
guNaadhikaa gurutura bhaagya bhaaginaH
bhavaMti tE bhuvi budha bhaavitaashayaaH ॥ 22 ॥
suvarNadhaaraa stOtraM yacChaMkaraachaarya nirmitaM
trisaMdhyaM yaH paThEnnityaM sa kubErasamO bhavEt ॥
Browse Related Categories: