View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Kanakadhara Stotram

vaMdE vaMdaaru maMdaaramiMdiraanaMda kaMdalaM
amaMdaanaMda saMdOha baMdhuraM siMdhuraananam

aMgaM harEH pulakabhooshhaNamaashrayantee
bhRRiMgaaMganEva mukulaabharaNaM tamaalam ।
aMgeekRRitaakhila vibhootirapaaMgaleelaa
maaMgalyadaastu mama maMgaladEvataayaaH ॥ 1 ॥

mugdhaa muhurvidadhatee vadanE muraarEH
prEmatrapaapraNihitaani gataagataani ।
maalaadRRishOrmadhukareeva mahOtpalE yaa
saa mE shriyaM dishatu saagara saMbhavaa yaaH ॥ 2 ॥

aameelitaakshhamadhigyama mudaa mukuMdam
aanaMdakaMdamanimEshhamanaMga taMtraM ।
aakEkarasthitakaneenikapakshhmanEtraM
bhootyai bhavanmama bhujaMga shayaaMganaa yaaH ॥ 3 ॥

baahvaMtarE madhujitaH shritakaustubhE yaa
haaraavaleeva harineelamayee vibhaati ।
kaamapradaa bhagavatO.api kaTaakshhamaalaa
kalyaaNamaavahatu mE kamalaalayaa yaaH ॥ 4 ॥

kaalaaMbudaali lalitOrasi kaiTabhaarEH
dhaaraadharE sphurati yaa taTidaMganEva ।
maatussamastajagataaM mahaneeyamoortiH
bhadraaNi mE dishatu bhaargavanaMdanaa yaaH ॥ 5 ॥

praaptaM padaM prathamataH khalu yatprabhaavaat
maaMgalyabhaaji madhumaathini manmathEna ।
mayyaapatEttadiha maMtharameekshhaNaarthaM
maMdaalasaM cha makaraalaya kanyakaa yaaH ॥ 6 ॥

vishvaamarEMdra pada vibhrama daanadakshham
aanaMdahEturadhikaM muravidvishhO.api ।
eeshhannishheedatu mayi kshhaNameekshhaNaarthaM
iMdeevarOdara sahOdaramiMdiraa yaaH ॥ 7 ॥

ishhTaa vishishhTamatayOpi yayaa dayaardra
dRRishhTyaa trivishhTapapadaM sulabhaM labhaMtE ।
dRRishhTiH prahRRishhTa kamalOdara deeptirishhTaaM
pushhTiM kRRishheeshhTa mama pushhkara vishhTaraa yaaH ॥ 8 ॥

dadyaaddayaanu pavanO draviNaaMbudhaaraaM
asminnakiMchana vihaMga shishau vishhaNNE ।
dushhkarmagharmamapaneeya chiraaya dooraM
naaraayaNa praNayinee nayanaaMbuvaahaH ॥ 9 ॥

geerdEvatEti garuDadhvaja suMdareeti
shaakaMbareeti shashishEkhara vallabhEti ।
sRRishhTi sthiti pralaya kElishhu saMsthitaayai
tasyai namastribhuvanaika gurOstaruNyai ॥ 10 ॥

shrutyai namO.astu shubhakarma phalaprasootyai
ratyai namO.astu ramaNeeya guNaarNavaayai ।
shaktyai namO.astu shatapatra nikEtanaayai
pushhTyai namO.astu purushhOttama vallabhaayai ॥ 11 ॥

namO.astu naaleeka nibhaananaayai
namO.astu dugdhOdadhi janmabhoomyai ।
namO.astu sOmaamRRita sOdaraayai
namO.astu naaraayaNa vallabhaayai ॥ 12 ॥

namO.astu hEmaaMbuja peeThikaayai
namO.astu bhoomaMDala naayikaayai ।
namO.astu dEvaadi dayaaparaayai
namO.astu shaarngaayudha vallabhaayai ॥ 13 ॥

namO.astu dEvyai bhRRigunaMdanaayai
namO.astu vishhNOrurasi sthitaayai ।
namO.astu lakshhmyai kamalaalayaayai
namO.astu daamOdara vallabhaayai ॥ 14 ॥

namO.astu kaaMtyai kamalEkshhaNaayai
namO.astu bhootyai bhuvanaprasootyai ।
namO.astu dEvaadibhirarchitaayai
namO.astu naMdaatmaja vallabhaayai ॥ 15 ॥

saMpatkaraaNi sakalEMdriya naMdanaani
saamraajya daanavibhavaani sarOruhaakshhi ।
tvadvaMdanaani duritaa haraNOdyataani
maamEva maataranishaM kalayaMtu maanyE ॥ 16 ॥

yatkaTaakshha samupaasanaa vidhiH
sEvakasya sakalaartha saMpadaH ।
saMtanOti vachanaaMga maanasaiH
tvaaM muraarihRRidayEshvareeM bhajE ॥ 17 ॥

sarasijanilayE sarOjahastE
dhavalatamaaMshuka gaMdhamaalyashObhE ।
bhagavati harivallabhE manOjjhNE
tribhuvanabhootikaree praseedamahyaM ॥ 18 ॥

digghastibhiH kanaka kuMbhamukhaavasRRishhTa
svarvaahinee vimalachaarujalaaplutaaMgeem ।
praatarnamaami jagataaM jananeemashEshha
lOkadhinaatha gRRihiNeemamRRitaabdhiputreeM ॥ 19 ॥

kamalE kamalaakshha vallabhE tvaM
karuNaapoora taraMgitairapaaMgaiH ।
avalOkaya maamakiMchanaanaaM
prathamaM paatramakRRitimaM dayaayaaH ॥ 20 ॥

dEvi praseeda jagadeeshvari lOkamaataH
kalyaaNagaatri kamalEkshhaNa jeevanaathE ।
daaridryabheetihRRidayaM sharaNaagataM maaM
aalOkaya pratidinaM sadayairapaaMgaiH ॥ 21 ॥

stuvaMti yE stutibhirameebhiranvahaM
trayeemayeeM tribhuvanamaataraM ramaaM ।
guNaadhikaa gurutura bhaagya bhaaginaH
bhavaMti tE bhuvi budha bhaavitaashayaaH ॥ 22 ॥

suvarNadhaaraa stOtraM yacChaMkaraachaarya nirmitaM
trisaMdhyaM yaH paThEnnityaM sa kubErasamO bhavEt ॥







Browse Related Categories: