(shreedEveebhaagavataM, dvaadasha skandhaM, dvaadashO.adhyaayaH, maNidveepa varNana - 3)
vyaasa uvaacha ।
tadEva dEveesadanaM madhyabhaagE viraajatE ।
sahasra staMbhasaMyuktaashchatvaarastEshhu maMDapaaH ॥ 1 ॥
shRRiMgaaramaMDapashchaikO muktimaMDapa Eva cha ।
jjhNaanamaMDapa saMjjhNastu tRRiteeyaH parikeertitaH ॥ 2 ॥
EkaaMtamaMDapashchaiva chaturthaH parikeertitaH ।
naanaa vitaanasaMyuktaa naanaa dhoopaistu dhoopitaaH ॥ 3 ॥
kOTisooryasamaaH kaaMtyaa bhraaMjaMtE maMDapaaH shubhaaH ।
tanmaMDapaanaaM paritaH kaashmeeravanikaa smRRitaa ॥ 4 ॥
mallikaakuMdavanikaa yatra pushhkalakaaH sthitaaH ।
asaMkhyaataa mRRigamadaiH pooritaastatsravaa nRRipa ॥ 5 ॥
mahaapadmaaTavee tadvadratnasOpaananirmitaa ।
sudhaarasEnasaMpoorNaa guMjanmattamadhuvrataa ॥ 6 ॥
haMsakaaraMDavaakeerNaa gaMdhapoorita diktaTaa ।
vanikaanaaM sugaMdhaistu maNidveepaM suvaasitam ॥ 7 ॥
shRRiMgaaramaMDapE dEvyO gaayaMti vividhaiH svaraiH ।
sabhaasadO dEvavashaa madhyE shreejagadaMbikaa ॥ 8 ॥
muktimaMDapamadhyE tu mOchayatyanishaM shivaa ।
jjhNaanOpadEshaM kurutE tRRiteeyE nRRipa maMDapE ॥ 9 ॥
chaturthamaMDapE chaiva jagadrakshhaa vichiMtanam ।
maMtriNee sahitaa nityaM karOti jagadaMbikaa ॥ 10 ॥
chiMtaamaNigRRihE raajanChakti tattvaatmakaiH paraiH ।
sOpaanairdashabhiryuktO maMchakOpyadhiraajatE ॥ 11 ॥
brahmaa vishhNushcha rudrashcha eeshvarashcha sadaashivaH ।
EtE maMchakhuraaH prOktaaH phalakastu sadaashivaH ॥ 12 ॥
tasyOpari mahaadEvO bhuvanEshO viraajatE ।
yaa dEvee nijaleelaarthaM dvidhaabhootaa babhoovaha ॥ 13 ॥
sRRishhTyaadau tu sa EvaayaM tadardhaaMgO mahEshvaraH ।
kaMdarpa darpanaashOdyatkOTi kaMdarpasuMdaraH ॥ 14 ॥
paMchavaktrastrinEtrashcha maNibhooshhaNa bhooshhitaH ।
hariNaabheetiparashoonvaraM cha nijabaahubhiH ॥ 15 ॥
dadhaanaH shhODashaabdO.asau dEvaH sarvEshvarO mahaan ।
kOTisoorya prateekaashashchaMdrakOTi susheetalaH ॥ 16 ॥
shuddhasphaTika saMkaashastrinEtraH sheetala dyutiH ।
vaamaaMkE sannishhaNNaa.asya dEvee shreebhuvanEshvaree ॥ 17 ॥
navaratnagaNaakeerNa kaaMcheedaama viraajitaa ।
taptakaaMchanasannaddha vaidooryaaMgadabhooshhaNaa ॥ 18 ॥
kanachChreechakrataaTaMka viTaMka vadanaaMbujaa ।
lalaaTakaaMti vibhava vijitaardhasudhaakaraa ॥ 19 ॥
biMbakaaMti tiraskaariradachChada viraajitaa ।
lasatkuMkumakastooreetilakOdbhaasitaananaa ॥ 20 ॥
divya chooDaamaNi sphaara chaMchachchaMdrakasooryakaa ।
udyatkavisamasvachCha naasaabharaNa bhaasuraa ॥ 21 ॥
chiMtaakalaMbitasvachCha muktaaguchCha viraajitaa ।
paaTeera paMka karpoora kuMkumaalaMkRRita stanee ॥ 22 ॥
vichitra vividhaa kalpaa kaMbusaMkaasha kaMdharaa ।
daaDimeephalabeejaabha daMtapaMkti viraajitaa ॥ 23 ॥
anarghya ratnaghaTita mukuTaaMchita mastakaa ।
mattaalimaalaavilasadalakaaDhya mukhaaMbujaa ॥ 24 ॥
kalaMkakaarshyanirmukta sharachchaMdranibhaananaa ।
jaahnaveesalilaavarta shObhinaabhivibhooshhitaa ॥ 25 ॥
maaNikya shakalaabaddha mudrikaaMgulibhooshhitaa ।
puMDareekadalaakaara nayanatrayasuMdaree ॥ 26 ॥
kalpitaachCha mahaaraaga padmaraagOjjvalaprabhaa ।
ratnakiMkiNikaayukta ratnakaMkaNashObhitaa ॥ 27 ॥
maNimuktaasaraapaara lasatpadakasaMtatiH ।
ratnaaMgulipravitata prabhaajaalalasatkaraa ॥ 28 ॥
kaMchukeeguMphitaapaara naanaa ratnatatidyutiH ।
mallikaamOdi dhammilla mallikaalisaraavRRitaa ॥ 29 ॥
suvRRittanibiDOttuMga kuchabhaaraalasaa shivaa ।
varapaashaaMkushaabheeti lasadbaahu chatushhTayaa ॥ 30 ॥
sarvashRRiMgaaravEshhaaDhyaa sukumaaraaMgavallaree ।
sauMdaryadhaaraasarvasvaa nirvyaajakaruNaamayee ॥ 31 ॥
nijasaMlaapamaadhurya vinirbhartsitakachChapee ।
kOTikOTiraveeMdoonaaM kaaMtiM yaa bibhratee paraa ॥ 32 ॥
naanaa sakheebhirdaaseebhistathaa dEvaaMganaadibhiH ।
sarvaabhirdEvataabhistu samaMtaatparivEshhTitaa ॥ 33 ॥
ichChaashaktyaa jjhNaanashaktyaa kriyaashaktyaa samanvitaa ।
lajjaa tushhTistathaa pushhTiH keertiH kaaMtiH kshhamaa dayaa ॥ 34 ॥
buddhirmEdhaasmRRitirlakshhmeermoortimatyOMganaaH smRRitaaH ।
jayaa cha vijayaa chaivaapyajitaa chaaparaajitaa ॥ 35 ॥
nityaa vilaasinee dOgdhree tvaghOraa maMgalaa navaa ।
peeThashaktaya Etaastu sEvaMtE yaaM paraaMbikaam ॥ 36 ॥
yasyaastu paarshvabhaagEstOnidheetau shaMkhapadmakau ।
navaratna vahaanadyastathaa vai kaaMchanasravaaH ॥ 37 ॥
saptadhaatuvahaanadyO nidhibhyaaM tu vinirgataaH ।
sudhaasiMdhvaMtagaaminyastaaH sarvaa nRRipasattama ॥ 38 ॥
saa dEvee bhuvanEshaanee tadvaamaaMkE viraajatE ।
sarvEsha tvaM mahEshasya yatsaMgaa dEva naanyathaa ॥ 39 ॥
chiMtaamaNi gRRihasyaa.asya pramaaNaM shRRiNu bhoomipa ।
sahasrayOjanaayaamaM mahaaMtastatprachakshhatE ॥ 40 ॥
taduttarE mahaashaalaaH poorvasmaad dviguNaaH smRRitaaH ।
aMtarikshhagataM tvEtanniraadhaaraM viraajatE ॥ 41 ॥
saMkOchashcha vikaashashcha jaayatE.asya niraMtaram ।
paTavatkaaryavashataH pralayE sarjanE tathaa ॥ 42 ॥
shaalaanaaM chaiva sarvEshhaaM sarvakaaMtiparaavadhi ।
chiMtaamaNigRRihaM prOktaM yatra dEvee mahOmayee ॥ 43 ॥
yEyE upaasakaaH saMti pratibrahmaaMDavartinaH ।
dEvEshhu naagalOkEshhu manushhyEshhvitarEshhu cha ॥ 44 ॥
shreedEvyaastE cha sarvEpi vrajaMtyatraiva bhoomipa ।
dEveekshhEtrE yE tyajaMti praaNaandEvyarchanE rataaH ॥ 45 ॥
tE sarvE yaaMti tatraiva yatra dEvee mahOtsavaa ।
ghRRitakulyaa dugdhakulyaa dadhikulyaa madhusravaaH ॥ 46 ॥
syaMdaMti saritaH sarvaastathaamRRitavahaaH paraaH ।
draakshhaarasavahaaH kaashchijjaMboorasavahaaH paraaH ॥ 47 ॥
aamrEkshhurasavaahinyO nadyastaastu sahasrashaH ।
manOrathaphalaavRRikshhaavaapyaH koopaastathaiva cha ॥ 48 ॥
yathEshhTapaanaphaladaana nyoonaM kiMchidasti hi ।
na rOgapalitaM vaapi jaraa vaapi kadaachana ॥ 49 ॥
na chiMtaa na cha maatsaryaM kaamakrOdhaadikaM tathaa ।
sarvE yuvaanaH sastreekaaH sahasraadityavarchasaH ॥ 50 ॥
bhajaMti satataM dEveeM tatra shreebhuvanEshvareem ।
kEchitsalOkataapannaaH kEchitsaameepyataaM gataaH ॥ 51 ॥
saroopataaM gataaH kEchitsaarshhTitaaM cha parEgataaH ।
yaayaastu dEvataastatra pratibrahmaaMDavartinaam ॥ 52 ॥
samashhTayaH sthitaastaastu sEvaMtE jagadeeshvareem ।
saptakOTimahaamaMtraa moortimaMta upaasatE ॥ 53 ॥
mahaavidyaashcha sakalaaH saamyaavasthaatmikaaM shivaam ।
kaaraNabrahmaroopaaM taaM maayaa shabalavigrahaam ॥ 54 ॥
itthaM raajanmayaa prOktaM maNidveepaM mahattaram ।
na sooryachaMdrau nO vidyutkOTayOgnistathaiva cha ॥ 55 ॥
Etasya bhaasaa kOTyaMsha kOTyaMshO naapi tE samaaH ।
kvachidvidrumasaMkaashaM kvachinmarakatachChavi ॥ 56 ॥
vidyudbhaanusamachChaayaM madhyasooryasamaM kvachit ।
vidyutkOTimahaadhaaraa saarakaaMtitataM kvachit ॥ 57 ॥
kvachitsiMdoora neelEMdraM maaNikya sadRRishachChavi ।
heerasaara mahaagarbha dhagaddhagita diktaTam ॥ 58 ॥
kaaMtyaa daavaanalasamaM taptakaaMchana sannibham ।
kvachichchaMdrOpalOdgaaraM sooryOdgaaraM cha kutra chit ॥ 59 ॥
ratnashRRiMgi samaayuktaM ratnapraakaara gOpuram ।
ratnapatrai ratnaphalairvRRikshhaishcha parimaMDitam ॥ 60 ॥
nRRityanmayoorasaMghaishcha kapOtaraNitOjjvalam ।
kOkilaakaakaleelaapaiH shukalaapaishcha shObhitam ॥ 61 ॥
suramya ramaNeeyaaMbu lakshhaavadhi sarOvRRitam ।
tanmadhyabhaaga vilasadvikachadratna paMkajaiH ॥ 62 ॥
sugaMdhibhiH samaMtaattu vaasitaM shatayOjanam ।
maMdamaaruta saMbhinna chaladdruma samaakulam ॥ 63 ॥
chiMtaamaNi samoohaanaaM jyOtishhaa vitataaMbaram ।
ratnaprabhaabhirabhitO dhagaddhagita diktaTam ॥ 64 ॥
vRRikshhavraata mahaagaMdhavaatavraata supooritam ।
dhoopadhoopaayitaM raajanmaNideepaayutOjjvalam ॥ 65 ॥
maNijaalaka sachChidra taralOdarakaaMtibhiH ।
dinmOhajanakaM chaitaddarpaNOdara saMyutam ॥ 66 ॥
aishvaryasya samagrasya shRRiMgaarasyaakhilasya cha ।
sarvajjhNataayaaH sarvaayaastEjasashchaakhilasya cha ॥ 67 ॥
paraakramasya sarvasya sarvOttamaguNasya cha ।
sakalaa yaa dayaayaashcha samaaptiriha bhoopatE ॥ 68 ॥
raajjhNa aanaMdamaarabhya brahmalOkaaMta bhoomishhu ।
aanaMdaa yE sthitaaH sarvE tE.atraivaaMtarbhavaMti hi ॥ 69 ॥
iti tE varNitaM raajanmaNidveepaM mahattaram ।
mahaadEvyaaH paraMsthaanaM sarvalOkOttamOttamam ॥ 70 ॥
Etasya smaraNaatsadyaH sarvapaapaM vinashyati ।
praaNOtkramaNasaMdhau tu smRRitvaa tatraiva gachChati ॥ 71 ॥
adhyaaya paMchakaM tvEtatpaThEnnityaM samaahitaH ।
bhootaprEtapishaachaadi baadhaa tatra bhavEnna hi ॥ 72 ॥
naveena gRRiha nirmaaNE vaastuyaagE tathaiva cha ।
paThitavyaM prayatnEna kalyaaNaM tEna jaayatE ॥ 73 ॥
iti shreedEveebhaagavatE mahaapuraaNE dvaadashaskaMdhE dvaadashOdhyaayaH ॥
Browse Related Categories: