View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Manidweepa Varnana - 3 (Devi Bhagavatham)

(shreedEveebhaagavataM, dvaadasha skandhaM, dvaadashO.adhyaayaH, maNidveepa varNana - 3)

vyaasa uvaacha ।
tadEva dEveesadanaM madhyabhaagE viraajatE ।
sahasra staMbhasaMyuktaashchatvaarastEshhu maMDapaaH ॥ 1 ॥

shRRiMgaaramaMDapashchaikO muktimaMDapa Eva cha ।
jjhNaanamaMDapa saMjjhNastu tRRiteeyaH parikeertitaH ॥ 2 ॥

EkaaMtamaMDapashchaiva chaturthaH parikeertitaH ।
naanaa vitaanasaMyuktaa naanaa dhoopaistu dhoopitaaH ॥ 3 ॥

kOTisooryasamaaH kaaMtyaa bhraaMjaMtE maMDapaaH shubhaaH ।
tanmaMDapaanaaM paritaH kaashmeeravanikaa smRRitaa ॥ 4 ॥

mallikaakuMdavanikaa yatra pushhkalakaaH sthitaaH ।
asaMkhyaataa mRRigamadaiH pooritaastatsravaa nRRipa ॥ 5 ॥

mahaapadmaaTavee tadvadratnasOpaananirmitaa ।
sudhaarasEnasaMpoorNaa guMjanmattamadhuvrataa ॥ 6 ॥

haMsakaaraMDavaakeerNaa gaMdhapoorita diktaTaa ।
vanikaanaaM sugaMdhaistu maNidveepaM suvaasitam ॥ 7 ॥

shRRiMgaaramaMDapE dEvyO gaayaMti vividhaiH svaraiH ।
sabhaasadO dEvavashaa madhyE shreejagadaMbikaa ॥ 8 ॥

muktimaMDapamadhyE tu mOchayatyanishaM shivaa ।
jjhNaanOpadEshaM kurutE tRRiteeyE nRRipa maMDapE ॥ 9 ॥

chaturthamaMDapE chaiva jagadrakshhaa vichiMtanam ।
maMtriNee sahitaa nityaM karOti jagadaMbikaa ॥ 10 ॥

chiMtaamaNigRRihE raajanChakti tattvaatmakaiH paraiH ।
sOpaanairdashabhiryuktO maMchakOpyadhiraajatE ॥ 11 ॥

brahmaa vishhNushcha rudrashcha eeshvarashcha sadaashivaH ।
EtE maMchakhuraaH prOktaaH phalakastu sadaashivaH ॥ 12 ॥

tasyOpari mahaadEvO bhuvanEshO viraajatE ।
yaa dEvee nijaleelaarthaM dvidhaabhootaa babhoovaha ॥ 13 ॥

sRRishhTyaadau tu sa EvaayaM tadardhaaMgO mahEshvaraH ।
kaMdarpa darpanaashOdyatkOTi kaMdarpasuMdaraH ॥ 14 ॥

paMchavaktrastrinEtrashcha maNibhooshhaNa bhooshhitaH ।
hariNaabheetiparashoonvaraM cha nijabaahubhiH ॥ 15 ॥

dadhaanaH shhODashaabdO.asau dEvaH sarvEshvarO mahaan ।
kOTisoorya prateekaashashchaMdrakOTi susheetalaH ॥ 16 ॥

shuddhasphaTika saMkaashastrinEtraH sheetala dyutiH ।
vaamaaMkE sannishhaNNaa.asya dEvee shreebhuvanEshvaree ॥ 17 ॥

navaratnagaNaakeerNa kaaMcheedaama viraajitaa ।
taptakaaMchanasannaddha vaidooryaaMgadabhooshhaNaa ॥ 18 ॥

kanachChreechakrataaTaMka viTaMka vadanaaMbujaa ।
lalaaTakaaMti vibhava vijitaardhasudhaakaraa ॥ 19 ॥

biMbakaaMti tiraskaariradachChada viraajitaa ।
lasatkuMkumakastooreetilakOdbhaasitaananaa ॥ 20 ॥

divya chooDaamaNi sphaara chaMchachchaMdrakasooryakaa ।
udyatkavisamasvachCha naasaabharaNa bhaasuraa ॥ 21 ॥

chiMtaakalaMbitasvachCha muktaaguchCha viraajitaa ।
paaTeera paMka karpoora kuMkumaalaMkRRita stanee ॥ 22 ॥

vichitra vividhaa kalpaa kaMbusaMkaasha kaMdharaa ।
daaDimeephalabeejaabha daMtapaMkti viraajitaa ॥ 23 ॥

anarghya ratnaghaTita mukuTaaMchita mastakaa ।
mattaalimaalaavilasadalakaaDhya mukhaaMbujaa ॥ 24 ॥

kalaMkakaarshyanirmukta sharachchaMdranibhaananaa ।
jaahnaveesalilaavarta shObhinaabhivibhooshhitaa ॥ 25 ॥

maaNikya shakalaabaddha mudrikaaMgulibhooshhitaa ।
puMDareekadalaakaara nayanatrayasuMdaree ॥ 26 ॥

kalpitaachCha mahaaraaga padmaraagOjjvalaprabhaa ।
ratnakiMkiNikaayukta ratnakaMkaNashObhitaa ॥ 27 ॥

maNimuktaasaraapaara lasatpadakasaMtatiH ।
ratnaaMgulipravitata prabhaajaalalasatkaraa ॥ 28 ॥

kaMchukeeguMphitaapaara naanaa ratnatatidyutiH ।
mallikaamOdi dhammilla mallikaalisaraavRRitaa ॥ 29 ॥

suvRRittanibiDOttuMga kuchabhaaraalasaa shivaa ।
varapaashaaMkushaabheeti lasadbaahu chatushhTayaa ॥ 30 ॥

sarvashRRiMgaaravEshhaaDhyaa sukumaaraaMgavallaree ।
sauMdaryadhaaraasarvasvaa nirvyaajakaruNaamayee ॥ 31 ॥

nijasaMlaapamaadhurya vinirbhartsitakachChapee ।
kOTikOTiraveeMdoonaaM kaaMtiM yaa bibhratee paraa ॥ 32 ॥

naanaa sakheebhirdaaseebhistathaa dEvaaMganaadibhiH ।
sarvaabhirdEvataabhistu samaMtaatparivEshhTitaa ॥ 33 ॥

ichChaashaktyaa jjhNaanashaktyaa kriyaashaktyaa samanvitaa ।
lajjaa tushhTistathaa pushhTiH keertiH kaaMtiH kshhamaa dayaa ॥ 34 ॥

buddhirmEdhaasmRRitirlakshhmeermoortimatyOMganaaH smRRitaaH ।
jayaa cha vijayaa chaivaapyajitaa chaaparaajitaa ॥ 35 ॥

nityaa vilaasinee dOgdhree tvaghOraa maMgalaa navaa ।
peeThashaktaya Etaastu sEvaMtE yaaM paraaMbikaam ॥ 36 ॥

yasyaastu paarshvabhaagEstOnidheetau shaMkhapadmakau ।
navaratna vahaanadyastathaa vai kaaMchanasravaaH ॥ 37 ॥

saptadhaatuvahaanadyO nidhibhyaaM tu vinirgataaH ।
sudhaasiMdhvaMtagaaminyastaaH sarvaa nRRipasattama ॥ 38 ॥

saa dEvee bhuvanEshaanee tadvaamaaMkE viraajatE ।
sarvEsha tvaM mahEshasya yatsaMgaa dEva naanyathaa ॥ 39 ॥

chiMtaamaNi gRRihasyaa.asya pramaaNaM shRRiNu bhoomipa ।
sahasrayOjanaayaamaM mahaaMtastatprachakshhatE ॥ 40 ॥

taduttarE mahaashaalaaH poorvasmaad dviguNaaH smRRitaaH ।
aMtarikshhagataM tvEtanniraadhaaraM viraajatE ॥ 41 ॥

saMkOchashcha vikaashashcha jaayatE.asya niraMtaram ।
paTavatkaaryavashataH pralayE sarjanE tathaa ॥ 42 ॥

shaalaanaaM chaiva sarvEshhaaM sarvakaaMtiparaavadhi ।
chiMtaamaNigRRihaM prOktaM yatra dEvee mahOmayee ॥ 43 ॥

yEyE upaasakaaH saMti pratibrahmaaMDavartinaH ।
dEvEshhu naagalOkEshhu manushhyEshhvitarEshhu cha ॥ 44 ॥

shreedEvyaastE cha sarvEpi vrajaMtyatraiva bhoomipa ।
dEveekshhEtrE yE tyajaMti praaNaandEvyarchanE rataaH ॥ 45 ॥

tE sarvE yaaMti tatraiva yatra dEvee mahOtsavaa ।
ghRRitakulyaa dugdhakulyaa dadhikulyaa madhusravaaH ॥ 46 ॥

syaMdaMti saritaH sarvaastathaamRRitavahaaH paraaH ।
draakshhaarasavahaaH kaashchijjaMboorasavahaaH paraaH ॥ 47 ॥

aamrEkshhurasavaahinyO nadyastaastu sahasrashaH ।
manOrathaphalaavRRikshhaavaapyaH koopaastathaiva cha ॥ 48 ॥

yathEshhTapaanaphaladaana nyoonaM kiMchidasti hi ।
na rOgapalitaM vaapi jaraa vaapi kadaachana ॥ 49 ॥

na chiMtaa na cha maatsaryaM kaamakrOdhaadikaM tathaa ।
sarvE yuvaanaH sastreekaaH sahasraadityavarchasaH ॥ 50 ॥

bhajaMti satataM dEveeM tatra shreebhuvanEshvareem ।
kEchitsalOkataapannaaH kEchitsaameepyataaM gataaH ॥ 51 ॥

saroopataaM gataaH kEchitsaarshhTitaaM cha parEgataaH ।
yaayaastu dEvataastatra pratibrahmaaMDavartinaam ॥ 52 ॥

samashhTayaH sthitaastaastu sEvaMtE jagadeeshvareem ।
saptakOTimahaamaMtraa moortimaMta upaasatE ॥ 53 ॥

mahaavidyaashcha sakalaaH saamyaavasthaatmikaaM shivaam ।
kaaraNabrahmaroopaaM taaM maayaa shabalavigrahaam ॥ 54 ॥

itthaM raajanmayaa prOktaM maNidveepaM mahattaram ।
na sooryachaMdrau nO vidyutkOTayOgnistathaiva cha ॥ 55 ॥

Etasya bhaasaa kOTyaMsha kOTyaMshO naapi tE samaaH ।
kvachidvidrumasaMkaashaM kvachinmarakatachChavi ॥ 56 ॥

vidyudbhaanusamachChaayaM madhyasooryasamaM kvachit ।
vidyutkOTimahaadhaaraa saarakaaMtitataM kvachit ॥ 57 ॥

kvachitsiMdoora neelEMdraM maaNikya sadRRishachChavi ।
heerasaara mahaagarbha dhagaddhagita diktaTam ॥ 58 ॥

kaaMtyaa daavaanalasamaM taptakaaMchana sannibham ।
kvachichchaMdrOpalOdgaaraM sooryOdgaaraM cha kutra chit ॥ 59 ॥

ratnashRRiMgi samaayuktaM ratnapraakaara gOpuram ।
ratnapatrai ratnaphalairvRRikshhaishcha parimaMDitam ॥ 60 ॥

nRRityanmayoorasaMghaishcha kapOtaraNitOjjvalam ।
kOkilaakaakaleelaapaiH shukalaapaishcha shObhitam ॥ 61 ॥

suramya ramaNeeyaaMbu lakshhaavadhi sarOvRRitam ।
tanmadhyabhaaga vilasadvikachadratna paMkajaiH ॥ 62 ॥

sugaMdhibhiH samaMtaattu vaasitaM shatayOjanam ।
maMdamaaruta saMbhinna chaladdruma samaakulam ॥ 63 ॥

chiMtaamaNi samoohaanaaM jyOtishhaa vitataaMbaram ।
ratnaprabhaabhirabhitO dhagaddhagita diktaTam ॥ 64 ॥

vRRikshhavraata mahaagaMdhavaatavraata supooritam ।
dhoopadhoopaayitaM raajanmaNideepaayutOjjvalam ॥ 65 ॥

maNijaalaka sachChidra taralOdarakaaMtibhiH ।
dinmOhajanakaM chaitaddarpaNOdara saMyutam ॥ 66 ॥

aishvaryasya samagrasya shRRiMgaarasyaakhilasya cha ।
sarvajjhNataayaaH sarvaayaastEjasashchaakhilasya cha ॥ 67 ॥

paraakramasya sarvasya sarvOttamaguNasya cha ।
sakalaa yaa dayaayaashcha samaaptiriha bhoopatE ॥ 68 ॥

raajjhNa aanaMdamaarabhya brahmalOkaaMta bhoomishhu ।
aanaMdaa yE sthitaaH sarvE tE.atraivaaMtarbhavaMti hi ॥ 69 ॥

iti tE varNitaM raajanmaNidveepaM mahattaram ।
mahaadEvyaaH paraMsthaanaM sarvalOkOttamOttamam ॥ 70 ॥

Etasya smaraNaatsadyaH sarvapaapaM vinashyati ।
praaNOtkramaNasaMdhau tu smRRitvaa tatraiva gachChati ॥ 71 ॥

adhyaaya paMchakaM tvEtatpaThEnnityaM samaahitaH ।
bhootaprEtapishaachaadi baadhaa tatra bhavEnna hi ॥ 72 ॥

naveena gRRiha nirmaaNE vaastuyaagE tathaiva cha ।
paThitavyaM prayatnEna kalyaaNaM tEna jaayatE ॥ 73 ॥

iti shreedEveebhaagavatE mahaapuraaNE dvaadashaskaMdhE dvaadashOdhyaayaH ॥







Browse Related Categories: