shakraadistutirnaama caturdhO.adhyaayaH ॥
dhyaanaM
kaalaabhraabhaaM kaTaakshhair ari kula bhayadaaM mouli baddhEMdu rEkhaaM
shaMkha chakra kRRipaaNaM trishikha mapi karair udvahanteeM trinRtraaM ।
siMha skaMdaadhirooDhaaM tribhuvana makhilaM tEjasaa poorayaMteeM
dhyaayEd durgaaM jayaakhyaaM tridasha parivRRitaaM sEvitaaM siddhi kaamaiH ॥
RRishhiruvaaca ॥1॥
shakraadayaH suragaNaa nihatE.ativeeryE
tasminduraatmani suraaribalE ca dEvyaa ।
taaM tushhTuvuH praNatinamrashirOdharaaMsaa
vaagbhiH praharshhapulakOdgamacaarudEhaaH ॥ 2 ॥
dEvyaa yayaa tatamidaM jagadaatmashaktyaa
niHshEshhadEvagaNashaktisamoohamoortyaa ।
taamambikaamakhiladEvamaharshhipoojyaaM
bhaktyaa nataaH sma vidadhaatushubhaani saa naH ॥3॥
yasyaaH prabhaavamatulaM bhagavaananantO
brahmaa harashca nahi vaktumalaM balaM ca ।
saa caNDikaa.akhila jagatparipaalanaaya
naashaaya caashubhabhayasya matiM karOtu ॥4॥
yaa shreeH svayaM sukRRitinaaM bhavanEshhvalakshhmeeH
paapaatmanaaM kRRitadhiyaaM hRRidayEshhu buddhiH ।
shradthaa sataaM kulajanaprabhavasya lajjaa
taaM tvaaM nataaH sma paripaalaya dEvi vishvam ॥5॥
kiM varNayaama tavaroopa macintyamEtat
kincaativeeryamasurakshhayakaari bhoori ।
kiM caahavEshhu caritaani tavaatbhutaani
sarvEshhu dEvyasuradEvagaNaadikEshhu । ॥6॥
hEtuH samastajagataaM triguNaapi dOshhaiH
na jjhNaayasE hariharaadibhiravyapaaraa ।
sarvaashrayaakhilamidaM jagadaMshabhootaM
avyaakRRitaa hi paramaa prakRRitistvamaadyaa ॥6॥
yasyaaH samastasurataa samudeeraNEna
tRRiptiM prayaati sakalEshhu makhEshhu dEvi ।
svaahaasi vai pitRRi gaNasya ca tRRipti hEtu
ruccaaryasE tvamata Eva janaiH svadhaaca ॥8॥
yaa muktihEturavicintya mahaavrataa tvaM
abhyasyasE suniyatEndriyatatvasaaraiH ।
mOkshhaarthibhirmunibhirastasamastadOshhai
rvidyaa.asi saa bhagavatee paramaa hi dEvi ॥9॥
shabdaatmikaa suvimalargyajushhaaM nidhaanaM
mudgeetharamyapadapaaThavataaM ca saamnaam ।
dEvee trayee bhagavatee bhavabhaavanaaya
vaartaasi sarva jagataaM paramaartihantree ॥10॥
mEdhaasi dEvi viditaakhilashaastrasaaraa
durgaa.asi durgabhavasaagarasanaurasangaa ।
shreeH kaiTa bhaarihRRidayaikakRRitaadhivaasaa
gauree tvamEva shashimaulikRRita pratishhThaa ॥11॥
eeshhatsahaasamamalaM paripoorNa candra
bimbaanukaari kanakOttamakaantikaantam ।
atyadbhutaM prahRRitamaattarushhaa tathaapi
vaktraM vilOkya sahasaa mahishhaasurENa ॥12॥
dRRishhTvaatu dEvi kupitaM bhrukuTeekaraala
mudyacChashaankasadRRishacChavi yanna sadyaH ।
praaNaan mumOca mahishhastadateeva citraM
kairjeevyatE hi kupitaantakadarshanEna । ॥13॥
dEvipraseeda paramaa bhavatee bhavaaya
sadyO vinaashayasi kOpavatee kulaani ।
vijjhNaatamEtadadhunaiva yadastamEtat
nneetaM balaM suvipulaM mahishhaasurasya ॥14॥
tE sammataa janapadEshhu dhanaani tEshhaaM
tEshhaaM yashaaMsi na cha seedati dharmavargaH ।
dhanyaasta^^Eva nibhRRitaatmajabhRRityadaaraa
yEshhaaM sadaabhyudayadaa bhavatee prasannaa॥15॥
dharmyaaNi dEvi sakalaani sadaiva karmaani
NyatyaadRRitaH pratidinaM sukRRitee karOti ।
svargaM prayaati ca tatO bhavatee prasaadaa
llOkatrayE.api phaladaa nanu dEvi tEna ॥16॥
durgE smRRitaa harasi bheeti mashEsha jantOH
svasthaiH smRRitaa matimateeva shubhaaM dadaasi ।
daaridryaduHkhabhayahaariNi kaa tvadanyaa
sarvOpakaarakaraNaaya sadaardracittaa ॥17॥
Ebhirhatairjagadupaiti sukhaM tathaitE
kurvantu naama narakaaya ciraaya paapam ।
saMgraamamRRityumadhigamya divaMprayaantu
matvEti noonamahitaanvinihaMsi dEvi ॥18॥
dRRishhTvaiva kiM na bhavatee prakarOti bhasma
sarvaasuraanarishhu yatprahiNOshhi shastram ।
lOkaanprayaantu ripavO.api hi shastrapootaa
itthaM matirbhavati tEshhvahi tE.ashhusaadhvee ॥19॥
khaDga prabhaanikaravisphuraNaistadhOgraiH
shoolaagrakaantinivahEna dRRishO.asuraaNaam ।
yannaagataa vilayamaMshumadiMdukhaNDa
yOgyaananaM tava vilOka yataaM tadEtat ॥20॥
durvRRitta vRRitta shamanaM tava dEvi sheelaM
roopaM tathaitadavicintyamatulyamanyaiH ।
veeryaM ca hantRRi hRRitadEvaparaakramaaNaaM
vairishhvapi prakaTitaiva dayaa tvayEttham ॥21॥
kEnOpamaa bhavatu tE.asya paraakramasya
roopaM ca shatRRibhaya kaaryatihaari kutra ।
cittEkRRipaa samaranishhTurataa ca dRRishhTaa
tvayyEva dEvi varadE bhuvanatrayE.api ॥22॥
trailOkyamEtadakhilaM ripunaashanEna
traataM tvayaa samaramoordhani tE.api hatvaa ।
neetaa divaM ripugaNaa bhayamapyapaastaM
asmaakamunmadasuraaribhavaM namastE ॥23॥
shoolEna paahi nO dEvi paahi khaDgEna caambhikE ।
ghaNTaasvanEna naH paahi caapajyaanisvanEna ca ॥24॥
praacyaaM rakshha prateecyaaM ca caNDikE rakshha dakshhiNE ।
bhraamaNEnaatmashoolasya uttarasyaaM tathEshvaree॥25॥
saumyaani yaani roopaaNi trailOkyE vicarantitE ।
yaani caatyanta ghOraaNi tairakshhaasmaaMstathaabhuvam ॥26॥
khaDgashoolagadaadeeni yaani caastraaNi tE.ambikE ।
karapallavasangeeni tairasmaanrakshha sarvataH ॥27॥
RRishhiruvaaca ॥28॥
EvaM stutaa surairdivyaiH kusumairnandanOdbhavaiH ।
arcitaa jagataaM dhaatree tathaa gandhaanu lEpanaiH ॥29॥
bhaktyaa samastaisri shairdivyairdhoopaiH sudhoopitaa ।
praaha prasaadasumukhee samastaan praNataan suraan। ॥30॥
dEvyuvaaca ॥31॥
vriyataaM tridashaaH sarvE yadasmattO.abhivaanChitam ॥32॥
dEvaa oocu ॥33॥
bhagavatyaa kRRitaM sarvaM na kincidavashishhyatE ।
yadayaM nihataH shatru rasmaakaM mahishhaasuraH ॥34॥
yadicaapi varO dEya stvayaa.asmaakaM mahEshvari ।
saMsmRRitaa saMsmRRitaa tvaM nO hiM sEthaaHparamaapadaH॥35॥
yashca martyaH stavairEbhistvaaM stOshhyatyamalaananE ।
tasya vittarddhivibhavairdhanadaaraadi sampadaam ॥36॥
vRRiddayE.a smatprasannaa tvaM bhavEthaaH sarvadaambhikE ॥37॥
RRishhiruvaaca ॥38॥
iti prasaaditaa dEvairjagatO.arthE tathaatmanaH ।
tathEtyuktvaa bhadrakaalee babhoovaantarhitaa nRRipa ॥39॥
ityEtatkathitaM bhoopa sambhootaa saa yathaapuraa ।
dEvee dEvashareerEbhyO jagatprayahitaishhiNee ॥40॥
punashca gauree dEhaatsaa samudbhootaa yathaabhavat ।
vadhaaya dushhTa daityaanaaM tathaa shumbhanishumbhayOH ॥41॥
rakshhaNaaya ca lOkaanaaM dEvaanaamupakaariNee ।
tacChRRi Nushhva mayaakhyaataM yathaavatkathayaamitE
hreeM OM ॥42॥
॥ jaya jaya shree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE shakraadistutirnaama caturdhO.adhyaayaH samaaptaM ॥
aahuti
hreeM jayaMtee saaMgaayai saayudhaayai sashaktikaayai saparivaaraayai savaahanaayai shree mahaalakshhmyai lakshhmee beejaadishhTaayai mahaahutiM samarpayaami namaH svaahaa ॥
Browse Related Categories: