View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Devi Mahatmyam Durga Saptasati Chapter 4

shakraadistutirnaama caturdhO.adhyaayaH ॥

dhyaanaM
kaalaabhraabhaaM kaTaakshhair ari kula bhayadaaM mouli baddhEMdu rEkhaaM
shaMkha chakra kRRipaaNaM trishikha mapi karair udvahanteeM trinRtraaM ।
siMha skaMdaadhirooDhaaM tribhuvana makhilaM tEjasaa poorayaMteeM
dhyaayEd durgaaM jayaakhyaaM tridasha parivRRitaaM sEvitaaM siddhi kaamaiH ॥

RRishhiruvaaca ॥1॥

shakraadayaH suragaNaa nihatE.ativeeryE
tasminduraatmani suraaribalE ca dEvyaa ।
taaM tushhTuvuH praNatinamrashirOdharaaMsaa
vaagbhiH praharshhapulakOdgamacaarudEhaaH ॥ 2 ॥

dEvyaa yayaa tatamidaM jagadaatmashaktyaa
niHshEshhadEvagaNashaktisamoohamoortyaa ।
taamambikaamakhiladEvamaharshhipoojyaaM
bhaktyaa nataaH sma vidadhaatushubhaani saa naH ॥3॥

yasyaaH prabhaavamatulaM bhagavaananantO
brahmaa harashca nahi vaktumalaM balaM ca ।
saa caNDikaa.akhila jagatparipaalanaaya
naashaaya caashubhabhayasya matiM karOtu ॥4॥

yaa shreeH svayaM sukRRitinaaM bhavanEshhvalakshhmeeH
paapaatmanaaM kRRitadhiyaaM hRRidayEshhu buddhiH ।
shradthaa sataaM kulajanaprabhavasya lajjaa
taaM tvaaM nataaH sma paripaalaya dEvi vishvam ॥5॥

kiM varNayaama tavaroopa macintyamEtat
kincaativeeryamasurakshhayakaari bhoori ।
kiM caahavEshhu caritaani tavaatbhutaani
sarvEshhu dEvyasuradEvagaNaadikEshhu । ॥6॥

hEtuH samastajagataaM triguNaapi dOshhaiH
na jjhNaayasE hariharaadibhiravyapaaraa ।
sarvaashrayaakhilamidaM jagadaMshabhootaM
avyaakRRitaa hi paramaa prakRRitistvamaadyaa ॥6॥

yasyaaH samastasurataa samudeeraNEna
tRRiptiM prayaati sakalEshhu makhEshhu dEvi ।
svaahaasi vai pitRRi gaNasya ca tRRipti hEtu
ruccaaryasE tvamata Eva janaiH svadhaaca ॥8॥

yaa muktihEturavicintya mahaavrataa tvaM
abhyasyasE suniyatEndriyatatvasaaraiH ।
mOkshhaarthibhirmunibhirastasamastadOshhai
rvidyaa.asi saa bhagavatee paramaa hi dEvi ॥9॥

shabdaatmikaa suvimalargyajushhaaM nidhaanaM
mudgeetharamyapadapaaThavataaM ca saamnaam ।
dEvee trayee bhagavatee bhavabhaavanaaya
vaartaasi sarva jagataaM paramaartihantree ॥10॥

mEdhaasi dEvi viditaakhilashaastrasaaraa
durgaa.asi durgabhavasaagarasanaurasangaa ।
shreeH kaiTa bhaarihRRidayaikakRRitaadhivaasaa
gauree tvamEva shashimaulikRRita pratishhThaa ॥11॥

eeshhatsahaasamamalaM paripoorNa candra
bimbaanukaari kanakOttamakaantikaantam ।
atyadbhutaM prahRRitamaattarushhaa tathaapi
vaktraM vilOkya sahasaa mahishhaasurENa ॥12॥

dRRishhTvaatu dEvi kupitaM bhrukuTeekaraala
mudyacChashaankasadRRishacChavi yanna sadyaH ।
praaNaan mumOca mahishhastadateeva citraM
kairjeevyatE hi kupitaantakadarshanEna । ॥13॥

dEvipraseeda paramaa bhavatee bhavaaya
sadyO vinaashayasi kOpavatee kulaani ।
vijjhNaatamEtadadhunaiva yadastamEtat
nneetaM balaM suvipulaM mahishhaasurasya ॥14॥

tE sammataa janapadEshhu dhanaani tEshhaaM
tEshhaaM yashaaMsi na cha seedati dharmavargaH ।
dhanyaasta^^Eva nibhRRitaatmajabhRRityadaaraa
yEshhaaM sadaabhyudayadaa bhavatee prasannaa॥15॥

dharmyaaNi dEvi sakalaani sadaiva karmaani
NyatyaadRRitaH pratidinaM sukRRitee karOti ।
svargaM prayaati ca tatO bhavatee prasaadaa
llOkatrayE.api phaladaa nanu dEvi tEna ॥16॥

durgE smRRitaa harasi bheeti mashEsha jantOH
svasthaiH smRRitaa matimateeva shubhaaM dadaasi ।
daaridryaduHkhabhayahaariNi kaa tvadanyaa
sarvOpakaarakaraNaaya sadaardracittaa ॥17॥

Ebhirhatairjagadupaiti sukhaM tathaitE
kurvantu naama narakaaya ciraaya paapam ।
saMgraamamRRityumadhigamya divaMprayaantu
matvEti noonamahitaanvinihaMsi dEvi ॥18॥

dRRishhTvaiva kiM na bhavatee prakarOti bhasma
sarvaasuraanarishhu yatprahiNOshhi shastram ।
lOkaanprayaantu ripavO.api hi shastrapootaa
itthaM matirbhavati tEshhvahi tE.ashhusaadhvee ॥19॥

khaDga prabhaanikaravisphuraNaistadhOgraiH
shoolaagrakaantinivahEna dRRishO.asuraaNaam ।
yannaagataa vilayamaMshumadiMdukhaNDa
yOgyaananaM tava vilOka yataaM tadEtat ॥20॥

durvRRitta vRRitta shamanaM tava dEvi sheelaM
roopaM tathaitadavicintyamatulyamanyaiH ।
veeryaM ca hantRRi hRRitadEvaparaakramaaNaaM
vairishhvapi prakaTitaiva dayaa tvayEttham ॥21॥

kEnOpamaa bhavatu tE.asya paraakramasya
roopaM ca shatRRibhaya kaaryatihaari kutra ।
cittEkRRipaa samaranishhTurataa ca dRRishhTaa
tvayyEva dEvi varadE bhuvanatrayE.api ॥22॥

trailOkyamEtadakhilaM ripunaashanEna
traataM tvayaa samaramoordhani tE.api hatvaa ।
neetaa divaM ripugaNaa bhayamapyapaastaM
asmaakamunmadasuraaribhavaM namastE ॥23॥

shoolEna paahi nO dEvi paahi khaDgEna caambhikE ।
ghaNTaasvanEna naH paahi caapajyaanisvanEna ca ॥24॥

praacyaaM rakshha prateecyaaM ca caNDikE rakshha dakshhiNE ।
bhraamaNEnaatmashoolasya uttarasyaaM tathEshvaree॥25॥

saumyaani yaani roopaaNi trailOkyE vicarantitE ।
yaani caatyanta ghOraaNi tairakshhaasmaaMstathaabhuvam ॥26॥

khaDgashoolagadaadeeni yaani caastraaNi tE.ambikE ।
karapallavasangeeni tairasmaanrakshha sarvataH ॥27॥

RRishhiruvaaca ॥28॥

EvaM stutaa surairdivyaiH kusumairnandanOdbhavaiH ।
arcitaa jagataaM dhaatree tathaa gandhaanu lEpanaiH ॥29॥

bhaktyaa samastaisri shairdivyairdhoopaiH sudhoopitaa ।
praaha prasaadasumukhee samastaan praNataan suraan। ॥30॥

dEvyuvaaca ॥31॥

vriyataaM tridashaaH sarvE yadasmattO.abhivaanChitam ॥32॥

dEvaa oocu ॥33॥

bhagavatyaa kRRitaM sarvaM na kincidavashishhyatE ।
yadayaM nihataH shatru rasmaakaM mahishhaasuraH ॥34॥

yadicaapi varO dEya stvayaa.asmaakaM mahEshvari ।
saMsmRRitaa saMsmRRitaa tvaM nO hiM sEthaaHparamaapadaH॥35॥

yashca martyaH stavairEbhistvaaM stOshhyatyamalaananE ।
tasya vittarddhivibhavairdhanadaaraadi sampadaam ॥36॥

vRRiddayE.a smatprasannaa tvaM bhavEthaaH sarvadaambhikE ॥37॥

RRishhiruvaaca ॥38॥

iti prasaaditaa dEvairjagatO.arthE tathaatmanaH ।
tathEtyuktvaa bhadrakaalee babhoovaantarhitaa nRRipa ॥39॥

ityEtatkathitaM bhoopa sambhootaa saa yathaapuraa ।
dEvee dEvashareerEbhyO jagatprayahitaishhiNee ॥40॥

punashca gauree dEhaatsaa samudbhootaa yathaabhavat ।
vadhaaya dushhTa daityaanaaM tathaa shumbhanishumbhayOH ॥41॥

rakshhaNaaya ca lOkaanaaM dEvaanaamupakaariNee ।
tacChRRi Nushhva mayaakhyaataM yathaavatkathayaamitE
hreeM OM ॥42॥

॥ jaya jaya shree maarkaNDEya puraaNE saavarnikE manvantarE dEvi mahatmyE shakraadistutirnaama caturdhO.adhyaayaH samaaptaM ॥

aahuti
hreeM jayaMtee saaMgaayai saayudhaayai sashaktikaayai saparivaaraayai savaahanaayai shree mahaalakshhmyai lakshhmee beejaadishhTaayai mahaahutiM samarpayaami namaH svaahaa ॥







Browse Related Categories: