View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Sri Gurugita Chapter 1

shreegurubhyO namaH ।
hariH OM ।

dhyaanam
haMsaabhyaaM parivRRittapatrakamalairdivyairjagatkaaraNaM
vishvOtkeerNamanEkadEhanilayaM svacChaMdamaanaMdakam ।
aadyaMtaikamakhaMDacidghanarasaM poorNaM hyanaMtaM shubhaM
pratyakshhaakshharavigrahaM gurupadaM dhyaayEdvibhuM shaashvatam ॥

atha prathamO.adhyaayaH ॥

aciMtyaavyaktaroopaaya nirguNaaya gaNaatmanE ।
samastajagadaadhaaramoortayE brahmaNE namaH ॥ 1 ॥

RRishhaya oocuH ।
soota soota mahaapraajjhNa nigamaagamapaaraga ।
gurusvaroopamasmaakaM broohi sarvamalaapaham ॥ 2 ॥

yasya shravaNamaatrENa dEhee duHkhaadvimucyatE ।
yEna maargENa munayaH sarvajjhNatvaM prapEdirE ॥ 3 ॥

yatpraapya na punaryaati naraH saMsaarabaMdhanam ।
tathaavidhaM paraM tattvaM vaktavyamadhunaa tvayaa ॥ 4 ॥

guhyaadguhyatamaM saaraM gurugeetaa vishEshhataH ।
tvatprasaadaacca shrOtavyaa tatsarvaM broohi soota naH ॥ 5 ॥

iti saMpraarthitaH sootO munisaMghairmuhurmuhuH ॥

kutoohalEna mahataa prOvaaca madhuraM vacaH ॥ 6 ॥

soota uvaaca ।
shruNudhvaM munayaH sarvE shraddhayaa parayaa mudaa ।
vadaami bhavarOgaghneeM geetaaM maatRRisvaroopiNeem ॥ 7 ॥

puraa kailaasashikharE siddhagaMdharvasEvitE ।
tatra kalpalataapushhpamaMdirE.atyaMtasuMdarE ॥ 8 ॥

vyaaghraajinE samaaseenaM shukaadimunivaMditam ।
bOdhayaMtaM paraM tattvaM madhyE munigaNE kvacit ॥ 9 ॥

praNamravadanaa shashvannamaskurvaMtamaadaraat ।
dRRishhTvaa vismayamaapanna paarvatee paripRRicChati ॥ 10 ॥

paarvatyuvaaca ।
OM namO dEva dEvEsha paraatpara jagadgurO ।
tvaaM namaskurvatE bhaktyaa suraasuranaraaH sadaa ॥ 11 ॥

vidhivishhNumahEMdraadyairvaMdyaH khalu sadaa bhavaan ।
namaskarOshhi kasmai tvaM namaskaaraashrayaH kila ॥ 12 ॥

dRRishhTvaitatkarma vipulamaashcarya pratibhaati mE ।
kimEtanna vijaanE.ahaM kRRipayaa vada mE prabhO ॥ 13 ॥

bhagavan sarvadharmajjhNa vrataanaaM vratanaayakam ।
broohi mE kRRipayaa shaMbhO gurumaahaatmyamuttamam ॥ 14 ॥

kEna maargENa bhO svaamin dEhee brahmamayO bhavEt ।
tatkRRipaaM kuru mE svaamin namaami caraNau tava ॥ 15 ॥

iti saMpraarthitaH shashvanmahaadEvO mahEshvaraH ।
aanaMdabharitaH svaaMtE paarvateemidamabraveet ॥ 16 ॥

shree mahaadEva uvaaca ।
na vaktavyamidaM dEvi rahasyaatirahasyakam ।
na kasyaapi puraa prOktaM tvadbhaktyarthaM vadaami tat ॥ 17 ॥

mama roopaa.asi dEvi tvamatastatkathayaami tE ।
lOkOpakaarakaH prashnO na kEnaapi kRRitaH puraa ॥ 18 ॥

yasya dEvE paraa bhaktiryathaa dEvE tathaa gurau ।
tasyaitE kathitaa hyarthaaH prakaashaMtE mahaatmanaH ॥ 19 ॥

yO guruH sa shivaH prOktO yaH shivaH sa guruH smRRitaH ।
vikalpaM yastu kurveeta sa narO gurutalpagaH ॥ 20 ॥

durlabhaM trishhu lOkEshhu tacChRRiNushhva vadaamyaham ।
gurubrahma vinaa naanyaH satyaM satyaM varaananE ॥ 21 ॥

vEdashaastrapuraaNaani cEtihaasaadikaani ca ।
maMtrayaMtraadividyaanaaM mOhanOccaaTanaadikam ॥ 22 ॥

shaivashaaktaagamaadeeni hyanyE ca bahavO mataaH ।
apabhraMshaaH samastaanaaM jeevaanaaM bhraaMtacEtasaam ॥ 23 ॥

japastapO vrataM teerthaM yajjhNO daanaM tathaiva ca ।
gurutattvamavijjhNaaya sarvaM vyarthaM bhavEtpriyE ॥ 24 ॥

gurubuddhyaatmanO naanyat satyaM satyaM varaananE ।
tallaabhaarthaM prayatnastu kartavyashca maneeshhibhiH ॥ 25 ॥

gooDhaavidyaa jaganmaayaa dEhashcaajjhNaanasaMbhavaH ।
vijjhNaanaM yatprasaadEna gurushabdEna kathyatE ॥ 26 ॥

yadaMghrikamaladvaMdvaM dvaMdvataapanivaarakam ।
taarakaM bhavasiMdhOshca taM guruM praNamaamyaham ॥ 27 ॥

dEhee brahma bhavEdyasmaat tvatkRRipaarthaM vadaami tat ।
sarvapaapavishuddhaatmaa shreegurOH paadasEvanaat ॥ 28 ॥

sarvateerthaavagaahasya saMpraapnOti phalaM naraH ।
gurOH paadOdakaM peetvaa shEshhaM shirasi dhaarayan ॥ 29 ॥

shOshhaNaM paapapaMkasya deepanaM jjhNaanatEjasaH ।
gurOH paadOdakaM samyak saMsaaraarNavataarakam ॥ 30 ॥

ajjhNaanamoolaharaNaM janmakarmanivaarakam ।
jjhNaanavairaagyasiddhyarthaM gurOH paadOdakaM pibEt ॥ 31 ॥

gurupaadOdakaM paanaM gurOrucChishhTabhOjanam ।
gurumoortEH sadaa dhyaanaM gurOrnaama sadaa japaH ॥ 32 ॥

svadEshikasyaiva ca naamakeertanaM
bhavEdanaMtasya shivasya keertanam ।
svadEshikasyaiva ca naamaciMtanaM
bhavEdanaMtasya shivasya ciMtanam ॥ 33 ॥

yatpaadaaMbujarENurvai kO.api saMsaaravaaridhau ।
sEtubaMdhaayatE naathaM dEshikaM tamupaasmahE ॥ 34 ॥

yadanugrahamaatrENa shOkamOhau vinashyataH ।
tasmai shreedEshikEMdraaya namO.astu paramaatmanE ॥ 35 ॥

yasmaadanugrahaM labdhvaa mahadajjhNaanamutsRRijEt ।
tasmai shreedEshikEMdraaya namashcaabheeshhTasiddhayE ॥ 36 ॥

kaasheekshhEtraM nivaasashca jaahnavee caraNOdakam ।
gururvishvEshvaraH saakshhaat taarakaM brahmanishcayaH ॥ 37 ॥

gurusEvaa gayaa prOktaa dEhaH syaadakshhayO vaTaH ।
tatpaadaM vishhNupaadaM syaat tatra dattamanastatam ॥ 38 ॥

gurumoortiM smarEnnityaM gurOrnaama sadaa japEt ।
gurOraajjhNaaM prakurveeta gurOranyaM na bhaavayEt ॥ 39 ॥

guruvaktrE sthitaM brahma praapyatE tatprasaadataH ।
gurOrdhyaanaM sadaa kuryaat kulastree svapatiM yathaa ॥ 40 ॥

svaashramaM ca svajaatiM ca svakeertiM pushhTivardhanam ।
EtatsarvaM parityajya gurumEva samaashrayEt ॥ 41 ॥

ananyaashciMtayaMtO yE sulabhaM paramaM sukham ।
tasmaatsarvaprayatnEna gurOraaraadhanaM kuru ॥ 42 ॥

guruvaktrE sthitaa vidyaa gurubhaktyaa ca labhyatE ।
trailOkyE sphuTavaktaarO dEvarshhipitRRimaanavaaH ॥ 43 ॥

gukaarashcaaMdhakaarO hi rukaarastEja ucyatE ।
ajjhNaanagraasakaM brahma gururEva na saMshayaH ॥ 44 ॥

gukaarashcaaMdhakaarastu rukaarastannirOdhakRRit ।
aMdhakaaravinaashitvaadgururityabhidheeyatE ॥

gukaarO bhavarOgaH syaat rukaarastannirOdhakRRit ।
bhavarOgaharatvaacca gururityabhidheeyatE ॥ 45 ॥

gukaarashca guNaateetO roopaateetO rukaarakaH ।
guNaroopaviheenatvaat gururityabhidheeyatE ॥ 46 ॥

gukaaraH prathamO varNO maayaadiguNabhaasakaH ।
rukaarO.asti paraM brahma maayaabhraaMtivimOcakam ॥ 47 ॥

EvaM gurupadaM shrEshhThaM dEvaanaamapi durlabham ।
haahaahoohoogaNaishcaiva gaMdharvaadyaishca poojitam ॥ 48 ॥

dhruvaM tEshhaaM ca sarvEshhaaM naasti tattvaM gurOH param ।
gurOraaraadhanaM kuryaat svajeevatvaM nivEdayEt ॥ 49 ॥

aasanaM shayanaM vastraM vaahanaM bhooshhaNaadikam ।
saadhakEna pradaatavyaM gurusaMtOshhakaaraNam ॥ 50 ॥

karmaNaa manasaa vaacaa sarvadaa.a.araadhayEdgurum ।
deerghadaMDaM namaskRRitya nirlajjO gurusannidhau ॥ 51 ॥

shareeramiMdriyaM praaNamarthasvajanabaaMdhavaan ।
aatmadaaraadikaM sarvaM sadgurubhyO nivEdayEt ॥ 52 ॥

gururEkO jagatsarvaM brahmavishhNushivaatmakam ।
gurOH parataraM naasti tasmaatsaMpoojayEdgurum ॥ 53 ॥

sarvashrutishirOratnaviraajitapadaaMbujam ।
vEdaaMtaarthapravaktaaraM tasmaat saMpoojayEdgurum ॥ 54 ॥

yasya smaraNamaatrENa jjhNaanamutpadyatE svayam ।
sa Eva sarvasaMpattiH tasmaatsaMpoojayEdgurum ॥ 55 ॥

[ paaThabhEdaH
kRRimikOTibhiraavishhTaM durgaMdhamalamootrakam ।
shlEshhmaraktatvacaamaaMsairnaddhaM caitadvaraananE ॥
]
kRRimikOTibhiraavishhTaM durgaMdhakuladooshhitam ।
anityaM duHkhanilayaM dEhaM viddhi varaananE ॥ 56 ॥

saMsaaravRRikshhamaarooDhaaH pataMti narakaarNavE ।
yastaanuddharatE sarvaan tasmai shreeguravE namaH ॥ 57 ॥

gururbrahmaa gururvishhNurgururdEvO mahEshvaraH ।
gurussaakshhaat parabrahma tasmai shreeguravE namaH ॥ 58 ॥

ajjhNaanatimiraaMdhasya jjhNaanaaMjanashalaakayaa ।
cakshhurunmeelitaM yEna tasmai shreeguravE namaH ॥ 59 ॥

akhaMDamaMDalaakaaraM vyaaptaM yEna caraacaram ।
tatpadaM darshitaM yEna tasmai shreeguravE namaH ॥ 60 ॥

sthaavaraM jaMgamaM vyaaptaM yatkiMcitsacaraacaram ।
tvaM padaM darshitaM yEna tasmai shreeguravE namaH ॥ 61 ॥

cinmayavyaapitaM sarvaM trailOkyaM sacaraacaram ।
asitvaM darshitaM yEna tasmai shreeguravE namaH ॥ 62 ॥

nimishhaannimishhaardhaadvaa yadvaakyaadvai vimucyatE ।
svaatmaanaM shivamaalOkya tasmai shreeguravE namaH ॥ 63 ॥

caitanyaM shaashvataM shaaMtaM vyOmaateetaM niraMjanam ।
naadabiMdukalaateetaM tasmai shreeguravE namaH ॥ 64 ॥

nirguNaM nirmalaM shaaMtaM jaMgamaM sthiramEva ca ।
vyaaptaM yEna jagatsarvaM tasmai shreeguravE namaH ॥ 65 ॥

sa pitaa sa ca mE maataa sa baMdhuH sa ca dEvataa ।
saMsaaramOhanaashaaya tasmai shreeguravE namaH ॥ 66 ॥

yatsattvEna jagatsattvaM yatprakaashEna bhaati tat ।
yadaanaMdEna naMdaMti tasmai shreeguravE namaH ॥ 67 ॥

yasmin sthitamidaM sarvaM bhaati yadbhaanaroopataH ।
priyaM putraadi yatpreetyaa tasmai shreeguravE namaH ॥ 68 ॥

yEnEdaM darshitaM tattvaM cittacaityaadikaM tathaa ।
jaagratsvapnasushhuptyaadi tasmai shreeguravE namaH ॥ 69 ॥

yasya jjhNaanamidaM vishvaM na dRRishyaM bhinnabhEdataH ।
sadaikarooparoopaaya tasmai shreeguravE namaH ॥ 70 ॥

yasya jjhNaataM mataM tasya mataM yasya na vEda saH ।
ananyabhaavabhaavaaya tasmai shreeguravE namaH ॥ 71 ॥

yasmai kaaraNaroopaaya kaaryaroopENa bhaati yat ।
kaaryakaaraNaroopaaya tasmai shreeguravE namaH ॥ 72 ॥

naanaaroopamidaM vishvaM na kEnaapyasti bhinnataa ।
kaaryakaaraNaroopaaya tasmai shreeguravE namaH ॥ 73 ॥

jjhNaanashaktisamaarooDhatattvamaalaavibhooshhiNE ।
bhuktimuktipradaatrE ca tasmai shreeguravE namaH ॥ 74 ॥

anEkajanmasaMpraaptakarmabaMdhavidaahinE ।
jjhNaanaanalaprabhaavEna tasmai shreeguravE namaH ॥ 75 ॥

shOshhaNaM bhavasiMdhOshca deepanaM kshharasaMpadaam ।
gurOH paadOdakaM yasya tasmai shreeguravE namaH ॥ 76 ॥

na gurOradhikaM tattvaM na gurOradhikaM tapaH ।
na gurOradhikaM jjhNaanaM tasmai shreeguravE namaH ॥ 77 ॥

mannaathaH shreejagannaathO madguruH shreejagadguruH ।
mamaa.a.atmaa sarvabhootaatmaa tasmai shreeguravE namaH ॥ 78 ॥

gururaadiranaadishca guruH paramadaivatam ।
gurumaMtrasamO naasti tasmai shreeguravE namaH ॥ 79 ॥

Eka Eva parO baMdhurvishhamE samupasthitE ।
guruH sakaladharmaatmaa tasmai shreeguravE namaH ॥ 80 ॥

gurumadhyE sthitaM vishvaM vishvamadhyE sthitO guruH ।
gururvishvaM na caanyO.asti tasmai shreeguravE namaH ॥ 81 ॥

bhavaaraNyapravishhTasya dinmOhabhraaMtacEtasaH ।
yEna saMdarshitaH paMthaaH tasmai shreeguravE namaH ॥ 82 ॥

taapatrayaagnitaptaanaamashaaMtapraaNinaaM mudE ।
gururEva paraa gaMgaa tasmai shreeguravE namaH ॥ 83 ॥

[ paaThabhEdaH
ajjhNaanEnaahinaa grastaaH praaNinastaan cikitsakaH ।
vidyaasvaroopO bhagavaaMstasmai shreeguravE namaH ॥
]
ajjhNaanasarpadashhTaanaaM praaNinaaM kashcikitsakaH ।
samyag^jjhNaanamahaamaMtravEdinaM sadguru vinaa ॥ 84 ॥

hEtavE jagataamEva saMsaaraarNavasEtavE ।
prabhavE sarvavidyaanaaM shaMbhavE guravE namaH ॥ 85 ॥

dhyaanamoolaM gurOrmoortiH poojaamoolaM gurOH padam ।
maMtramoolaM gurOrvaakyaM muktimoolaM gurOH kRRipaa ॥ 86 ॥

saptasaagaraparyaMtateerthasnaanaphalaM tu yat ।
gurOH paadOdabiMdOshca sahasraaMshE na tatphalam ॥ 87 ॥

shivE rushhTE gurustraataa gurau rushhTE na kashcana ।
labdhvaa kulaguruM samyaggurumEva samaashrayEt ॥ 88 ॥

madhulubdhO yathaa bhRRiMgaH pushhpaatpushhpaaMtaraM vrajEt ।
jjhNaanalubdhastathaa shishhyO gurOrgurvaMtaraM vrajEt ॥ 89 ॥

vaMdE gurupadadvaMdvaM vaanmanaateetagOcaram ।
shvEtaraktaprabhaabhinnaM shivashaktyaatmakaM param ॥ 90 ॥

gukaaraM ca guNaateetaM rookaaraM roopavarjitam ।
guNaateetamaroopaM ca yO dadyaatsa guruH smRRitaH ॥ 91 ॥

atrinEtraH shivaH saakshhaat dvibaahushca hariH smRRitaH ।
yO.acaturvadanO brahmaa shreeguruH kathitaH priyE ॥ 92 ॥

ayaM mayaaMjalirbaddhO dayaasaagarasiddhayE ।
yadanugrahatO jaMtushcitrasaMsaaramuktibhaak ॥ 93 ॥

shreegurOH paramaM roopaM vivEkacakshhuragrataH ।
maMdabhaagyaa na pashyaMti aMdhaaH sooryOdayaM yathaa ॥ 94 ॥

kulaanaaM kulakOTeenaaM taarakastatra tat^kshhaNaat ।
atastaM sadguruM jjhNaatvaa trikaalamabhivaadayEt ॥ 95 ॥

shreenaathacaraNadvaMdvaM yasyaaM dishi viraajatE ।
tasyaaM dishi namaskuryaat bhaktyaa pratidinaM priyE ॥ 96 ॥

saashhTaaMgapraNipaatEna stuvannityaM guruM bhajEt ।
bhajanaat sthairyamaapnOti svasvaroopamayO bhavEt ॥ 97 ॥

dOrbhyaaM padbhyaaM ca jaanubhyaamurasaa shirasaa dRRishaa ।
manasaa vacasaa cEti praNaamO.ashhTaaMga ucyatE ॥ 98 ॥

tasyai dishE satatamanjalirEshha nityaM
prakshhipyataaM mukharitairmadhuraiH prasoonaiH ।
jaagarti yatra bhagavaan gurucakravartee
vishvasthitipralayanaaTakanityasaakshhee ॥ 99 ॥

abhyastaiH kimu deerghakaalavimalairvyaadhipradairdushhkaraiH
praaNaayaamashatairanEkakaraNairduHkhaatmakairdurjayaiH ।
yasminnabhyuditE vinashyati balee vaayuH svayaM tat^kshhaNaat
praaptuM tatsahajasvabhaavamanishaM sEvEta caikaM gurum ॥ 100 ॥

jjhNaanaM vinaa muktipadaM labhyatE gurubhaktitaH ।
gurOssamaanatO naanyat saadhanaM gurumaargiNaam ॥ 101 ॥

yasmaatparataraM naasti nEti nEteeti vai shrutiH ।
manasaa vacasaa caiva satyamaaraadhayEdgurum ॥ 102 ॥

gurOH kRRipaaprasaadEna brahmavishhNumahEshvaraaH ।
saamarthyamabhajan sarvE sRRishhTisthityaMtakarmaNi ॥ 103 ॥

dEvakinnaragaMdharvaaH pitRRiyakshhaastu tuMburaH ।
munayO.api na jaanaMti gurushushrooshhaNE vidhim ॥ 104 ॥

taarkikaashChaaMdasaashcaiva daivajjhNaaH karmaThaaH priyE ।
laukikaastE na jaanaMti gurutattvaM niraakulam ॥ 105 ॥

mahaahaMkaaragarvENa tatOvidyaabalEna ca ।
bhramaMti caasmin saMsaarE ghaTeeyaMtraM yathaa punaH ॥ 106 ॥

yajjhNinO.api na muktaaH syuH na muktaa yOginastathaa ।
taapasaa api nO muktaa gurutattvaatparaanmukhaaH ॥ 107 ॥

na muktaastu ca gaMdharvaaH pitRRiyakshhaastu caaraNaaH ।
RRishhayaH siddhadEvaadyaa gurusEvaaparaanmukhaaH ॥ 108 ॥

iti shreeskaMdapuraaNE uttarakhaMDE umaamahEshvara saMvaadE
shree gurugeetaayaaM prathamO.adhyaayaH ॥







Browse Related Categories: