shreegurubhyO namaH ।
hariH OM ।
dhyaanam
haMsaabhyaaM parivRRittapatrakamalairdivyairjagatkaaraNaM
vishvOtkeerNamanEkadEhanilayaM svacChaMdamaanaMdakam ।
aadyaMtaikamakhaMDacidghanarasaM poorNaM hyanaMtaM shubhaM
pratyakshhaakshharavigrahaM gurupadaM dhyaayEdvibhuM shaashvatam ॥
atha prathamO.adhyaayaH ॥
aciMtyaavyaktaroopaaya nirguNaaya gaNaatmanE ।
samastajagadaadhaaramoortayE brahmaNE namaH ॥ 1 ॥
RRishhaya oocuH ।
soota soota mahaapraajjhNa nigamaagamapaaraga ।
gurusvaroopamasmaakaM broohi sarvamalaapaham ॥ 2 ॥
yasya shravaNamaatrENa dEhee duHkhaadvimucyatE ।
yEna maargENa munayaH sarvajjhNatvaM prapEdirE ॥ 3 ॥
yatpraapya na punaryaati naraH saMsaarabaMdhanam ।
tathaavidhaM paraM tattvaM vaktavyamadhunaa tvayaa ॥ 4 ॥
guhyaadguhyatamaM saaraM gurugeetaa vishEshhataH ।
tvatprasaadaacca shrOtavyaa tatsarvaM broohi soota naH ॥ 5 ॥
iti saMpraarthitaH sootO munisaMghairmuhurmuhuH ॥
kutoohalEna mahataa prOvaaca madhuraM vacaH ॥ 6 ॥
soota uvaaca ।
shruNudhvaM munayaH sarvE shraddhayaa parayaa mudaa ।
vadaami bhavarOgaghneeM geetaaM maatRRisvaroopiNeem ॥ 7 ॥
puraa kailaasashikharE siddhagaMdharvasEvitE ।
tatra kalpalataapushhpamaMdirE.atyaMtasuMdarE ॥ 8 ॥
vyaaghraajinE samaaseenaM shukaadimunivaMditam ।
bOdhayaMtaM paraM tattvaM madhyE munigaNE kvacit ॥ 9 ॥
praNamravadanaa shashvannamaskurvaMtamaadaraat ।
dRRishhTvaa vismayamaapanna paarvatee paripRRicChati ॥ 10 ॥
paarvatyuvaaca ।
OM namO dEva dEvEsha paraatpara jagadgurO ।
tvaaM namaskurvatE bhaktyaa suraasuranaraaH sadaa ॥ 11 ॥
vidhivishhNumahEMdraadyairvaMdyaH khalu sadaa bhavaan ।
namaskarOshhi kasmai tvaM namaskaaraashrayaH kila ॥ 12 ॥
dRRishhTvaitatkarma vipulamaashcarya pratibhaati mE ।
kimEtanna vijaanE.ahaM kRRipayaa vada mE prabhO ॥ 13 ॥
bhagavan sarvadharmajjhNa vrataanaaM vratanaayakam ।
broohi mE kRRipayaa shaMbhO gurumaahaatmyamuttamam ॥ 14 ॥
kEna maargENa bhO svaamin dEhee brahmamayO bhavEt ।
tatkRRipaaM kuru mE svaamin namaami caraNau tava ॥ 15 ॥
iti saMpraarthitaH shashvanmahaadEvO mahEshvaraH ।
aanaMdabharitaH svaaMtE paarvateemidamabraveet ॥ 16 ॥
shree mahaadEva uvaaca ।
na vaktavyamidaM dEvi rahasyaatirahasyakam ।
na kasyaapi puraa prOktaM tvadbhaktyarthaM vadaami tat ॥ 17 ॥
mama roopaa.asi dEvi tvamatastatkathayaami tE ।
lOkOpakaarakaH prashnO na kEnaapi kRRitaH puraa ॥ 18 ॥
yasya dEvE paraa bhaktiryathaa dEvE tathaa gurau ।
tasyaitE kathitaa hyarthaaH prakaashaMtE mahaatmanaH ॥ 19 ॥
yO guruH sa shivaH prOktO yaH shivaH sa guruH smRRitaH ।
vikalpaM yastu kurveeta sa narO gurutalpagaH ॥ 20 ॥
durlabhaM trishhu lOkEshhu tacChRRiNushhva vadaamyaham ।
gurubrahma vinaa naanyaH satyaM satyaM varaananE ॥ 21 ॥
vEdashaastrapuraaNaani cEtihaasaadikaani ca ।
maMtrayaMtraadividyaanaaM mOhanOccaaTanaadikam ॥ 22 ॥
shaivashaaktaagamaadeeni hyanyE ca bahavO mataaH ।
apabhraMshaaH samastaanaaM jeevaanaaM bhraaMtacEtasaam ॥ 23 ॥
japastapO vrataM teerthaM yajjhNO daanaM tathaiva ca ।
gurutattvamavijjhNaaya sarvaM vyarthaM bhavEtpriyE ॥ 24 ॥
gurubuddhyaatmanO naanyat satyaM satyaM varaananE ।
tallaabhaarthaM prayatnastu kartavyashca maneeshhibhiH ॥ 25 ॥
gooDhaavidyaa jaganmaayaa dEhashcaajjhNaanasaMbhavaH ।
vijjhNaanaM yatprasaadEna gurushabdEna kathyatE ॥ 26 ॥
yadaMghrikamaladvaMdvaM dvaMdvataapanivaarakam ।
taarakaM bhavasiMdhOshca taM guruM praNamaamyaham ॥ 27 ॥
dEhee brahma bhavEdyasmaat tvatkRRipaarthaM vadaami tat ।
sarvapaapavishuddhaatmaa shreegurOH paadasEvanaat ॥ 28 ॥
sarvateerthaavagaahasya saMpraapnOti phalaM naraH ।
gurOH paadOdakaM peetvaa shEshhaM shirasi dhaarayan ॥ 29 ॥
shOshhaNaM paapapaMkasya deepanaM jjhNaanatEjasaH ।
gurOH paadOdakaM samyak saMsaaraarNavataarakam ॥ 30 ॥
ajjhNaanamoolaharaNaM janmakarmanivaarakam ।
jjhNaanavairaagyasiddhyarthaM gurOH paadOdakaM pibEt ॥ 31 ॥
gurupaadOdakaM paanaM gurOrucChishhTabhOjanam ।
gurumoortEH sadaa dhyaanaM gurOrnaama sadaa japaH ॥ 32 ॥
svadEshikasyaiva ca naamakeertanaM
bhavEdanaMtasya shivasya keertanam ।
svadEshikasyaiva ca naamaciMtanaM
bhavEdanaMtasya shivasya ciMtanam ॥ 33 ॥
yatpaadaaMbujarENurvai kO.api saMsaaravaaridhau ।
sEtubaMdhaayatE naathaM dEshikaM tamupaasmahE ॥ 34 ॥
yadanugrahamaatrENa shOkamOhau vinashyataH ।
tasmai shreedEshikEMdraaya namO.astu paramaatmanE ॥ 35 ॥
yasmaadanugrahaM labdhvaa mahadajjhNaanamutsRRijEt ।
tasmai shreedEshikEMdraaya namashcaabheeshhTasiddhayE ॥ 36 ॥
kaasheekshhEtraM nivaasashca jaahnavee caraNOdakam ।
gururvishvEshvaraH saakshhaat taarakaM brahmanishcayaH ॥ 37 ॥
gurusEvaa gayaa prOktaa dEhaH syaadakshhayO vaTaH ।
tatpaadaM vishhNupaadaM syaat tatra dattamanastatam ॥ 38 ॥
gurumoortiM smarEnnityaM gurOrnaama sadaa japEt ।
gurOraajjhNaaM prakurveeta gurOranyaM na bhaavayEt ॥ 39 ॥
guruvaktrE sthitaM brahma praapyatE tatprasaadataH ।
gurOrdhyaanaM sadaa kuryaat kulastree svapatiM yathaa ॥ 40 ॥
svaashramaM ca svajaatiM ca svakeertiM pushhTivardhanam ।
EtatsarvaM parityajya gurumEva samaashrayEt ॥ 41 ॥
ananyaashciMtayaMtO yE sulabhaM paramaM sukham ।
tasmaatsarvaprayatnEna gurOraaraadhanaM kuru ॥ 42 ॥
guruvaktrE sthitaa vidyaa gurubhaktyaa ca labhyatE ।
trailOkyE sphuTavaktaarO dEvarshhipitRRimaanavaaH ॥ 43 ॥
gukaarashcaaMdhakaarO hi rukaarastEja ucyatE ।
ajjhNaanagraasakaM brahma gururEva na saMshayaH ॥ 44 ॥
gukaarashcaaMdhakaarastu rukaarastannirOdhakRRit ।
aMdhakaaravinaashitvaadgururityabhidheeyatE ॥
gukaarO bhavarOgaH syaat rukaarastannirOdhakRRit ।
bhavarOgaharatvaacca gururityabhidheeyatE ॥ 45 ॥
gukaarashca guNaateetO roopaateetO rukaarakaH ।
guNaroopaviheenatvaat gururityabhidheeyatE ॥ 46 ॥
gukaaraH prathamO varNO maayaadiguNabhaasakaH ।
rukaarO.asti paraM brahma maayaabhraaMtivimOcakam ॥ 47 ॥
EvaM gurupadaM shrEshhThaM dEvaanaamapi durlabham ।
haahaahoohoogaNaishcaiva gaMdharvaadyaishca poojitam ॥ 48 ॥
dhruvaM tEshhaaM ca sarvEshhaaM naasti tattvaM gurOH param ।
gurOraaraadhanaM kuryaat svajeevatvaM nivEdayEt ॥ 49 ॥
aasanaM shayanaM vastraM vaahanaM bhooshhaNaadikam ।
saadhakEna pradaatavyaM gurusaMtOshhakaaraNam ॥ 50 ॥
karmaNaa manasaa vaacaa sarvadaa.a.araadhayEdgurum ।
deerghadaMDaM namaskRRitya nirlajjO gurusannidhau ॥ 51 ॥
shareeramiMdriyaM praaNamarthasvajanabaaMdhavaan ।
aatmadaaraadikaM sarvaM sadgurubhyO nivEdayEt ॥ 52 ॥
gururEkO jagatsarvaM brahmavishhNushivaatmakam ।
gurOH parataraM naasti tasmaatsaMpoojayEdgurum ॥ 53 ॥
sarvashrutishirOratnaviraajitapadaaMbujam ।
vEdaaMtaarthapravaktaaraM tasmaat saMpoojayEdgurum ॥ 54 ॥
yasya smaraNamaatrENa jjhNaanamutpadyatE svayam ।
sa Eva sarvasaMpattiH tasmaatsaMpoojayEdgurum ॥ 55 ॥
[ paaThabhEdaH
kRRimikOTibhiraavishhTaM durgaMdhamalamootrakam ।
shlEshhmaraktatvacaamaaMsairnaddhaM caitadvaraananE ॥
]
kRRimikOTibhiraavishhTaM durgaMdhakuladooshhitam ।
anityaM duHkhanilayaM dEhaM viddhi varaananE ॥ 56 ॥
saMsaaravRRikshhamaarooDhaaH pataMti narakaarNavE ।
yastaanuddharatE sarvaan tasmai shreeguravE namaH ॥ 57 ॥
gururbrahmaa gururvishhNurgururdEvO mahEshvaraH ।
gurussaakshhaat parabrahma tasmai shreeguravE namaH ॥ 58 ॥
ajjhNaanatimiraaMdhasya jjhNaanaaMjanashalaakayaa ।
cakshhurunmeelitaM yEna tasmai shreeguravE namaH ॥ 59 ॥
akhaMDamaMDalaakaaraM vyaaptaM yEna caraacaram ।
tatpadaM darshitaM yEna tasmai shreeguravE namaH ॥ 60 ॥
sthaavaraM jaMgamaM vyaaptaM yatkiMcitsacaraacaram ।
tvaM padaM darshitaM yEna tasmai shreeguravE namaH ॥ 61 ॥
cinmayavyaapitaM sarvaM trailOkyaM sacaraacaram ।
asitvaM darshitaM yEna tasmai shreeguravE namaH ॥ 62 ॥
nimishhaannimishhaardhaadvaa yadvaakyaadvai vimucyatE ।
svaatmaanaM shivamaalOkya tasmai shreeguravE namaH ॥ 63 ॥
caitanyaM shaashvataM shaaMtaM vyOmaateetaM niraMjanam ।
naadabiMdukalaateetaM tasmai shreeguravE namaH ॥ 64 ॥
nirguNaM nirmalaM shaaMtaM jaMgamaM sthiramEva ca ।
vyaaptaM yEna jagatsarvaM tasmai shreeguravE namaH ॥ 65 ॥
sa pitaa sa ca mE maataa sa baMdhuH sa ca dEvataa ।
saMsaaramOhanaashaaya tasmai shreeguravE namaH ॥ 66 ॥
yatsattvEna jagatsattvaM yatprakaashEna bhaati tat ।
yadaanaMdEna naMdaMti tasmai shreeguravE namaH ॥ 67 ॥
yasmin sthitamidaM sarvaM bhaati yadbhaanaroopataH ।
priyaM putraadi yatpreetyaa tasmai shreeguravE namaH ॥ 68 ॥
yEnEdaM darshitaM tattvaM cittacaityaadikaM tathaa ।
jaagratsvapnasushhuptyaadi tasmai shreeguravE namaH ॥ 69 ॥
yasya jjhNaanamidaM vishvaM na dRRishyaM bhinnabhEdataH ।
sadaikarooparoopaaya tasmai shreeguravE namaH ॥ 70 ॥
yasya jjhNaataM mataM tasya mataM yasya na vEda saH ।
ananyabhaavabhaavaaya tasmai shreeguravE namaH ॥ 71 ॥
yasmai kaaraNaroopaaya kaaryaroopENa bhaati yat ।
kaaryakaaraNaroopaaya tasmai shreeguravE namaH ॥ 72 ॥
naanaaroopamidaM vishvaM na kEnaapyasti bhinnataa ।
kaaryakaaraNaroopaaya tasmai shreeguravE namaH ॥ 73 ॥
jjhNaanashaktisamaarooDhatattvamaalaavibhooshhiNE ।
bhuktimuktipradaatrE ca tasmai shreeguravE namaH ॥ 74 ॥
anEkajanmasaMpraaptakarmabaMdhavidaahinE ।
jjhNaanaanalaprabhaavEna tasmai shreeguravE namaH ॥ 75 ॥
shOshhaNaM bhavasiMdhOshca deepanaM kshharasaMpadaam ।
gurOH paadOdakaM yasya tasmai shreeguravE namaH ॥ 76 ॥
na gurOradhikaM tattvaM na gurOradhikaM tapaH ।
na gurOradhikaM jjhNaanaM tasmai shreeguravE namaH ॥ 77 ॥
mannaathaH shreejagannaathO madguruH shreejagadguruH ।
mamaa.a.atmaa sarvabhootaatmaa tasmai shreeguravE namaH ॥ 78 ॥
gururaadiranaadishca guruH paramadaivatam ।
gurumaMtrasamO naasti tasmai shreeguravE namaH ॥ 79 ॥
Eka Eva parO baMdhurvishhamE samupasthitE ।
guruH sakaladharmaatmaa tasmai shreeguravE namaH ॥ 80 ॥
gurumadhyE sthitaM vishvaM vishvamadhyE sthitO guruH ।
gururvishvaM na caanyO.asti tasmai shreeguravE namaH ॥ 81 ॥
bhavaaraNyapravishhTasya dinmOhabhraaMtacEtasaH ।
yEna saMdarshitaH paMthaaH tasmai shreeguravE namaH ॥ 82 ॥
taapatrayaagnitaptaanaamashaaMtapraaNinaaM mudE ।
gururEva paraa gaMgaa tasmai shreeguravE namaH ॥ 83 ॥
[ paaThabhEdaH
ajjhNaanEnaahinaa grastaaH praaNinastaan cikitsakaH ।
vidyaasvaroopO bhagavaaMstasmai shreeguravE namaH ॥
]
ajjhNaanasarpadashhTaanaaM praaNinaaM kashcikitsakaH ।
samyag^jjhNaanamahaamaMtravEdinaM sadguru vinaa ॥ 84 ॥
hEtavE jagataamEva saMsaaraarNavasEtavE ।
prabhavE sarvavidyaanaaM shaMbhavE guravE namaH ॥ 85 ॥
dhyaanamoolaM gurOrmoortiH poojaamoolaM gurOH padam ।
maMtramoolaM gurOrvaakyaM muktimoolaM gurOH kRRipaa ॥ 86 ॥
saptasaagaraparyaMtateerthasnaanaphalaM tu yat ।
gurOH paadOdabiMdOshca sahasraaMshE na tatphalam ॥ 87 ॥
shivE rushhTE gurustraataa gurau rushhTE na kashcana ।
labdhvaa kulaguruM samyaggurumEva samaashrayEt ॥ 88 ॥
madhulubdhO yathaa bhRRiMgaH pushhpaatpushhpaaMtaraM vrajEt ।
jjhNaanalubdhastathaa shishhyO gurOrgurvaMtaraM vrajEt ॥ 89 ॥
vaMdE gurupadadvaMdvaM vaanmanaateetagOcaram ।
shvEtaraktaprabhaabhinnaM shivashaktyaatmakaM param ॥ 90 ॥
gukaaraM ca guNaateetaM rookaaraM roopavarjitam ।
guNaateetamaroopaM ca yO dadyaatsa guruH smRRitaH ॥ 91 ॥
atrinEtraH shivaH saakshhaat dvibaahushca hariH smRRitaH ।
yO.acaturvadanO brahmaa shreeguruH kathitaH priyE ॥ 92 ॥
ayaM mayaaMjalirbaddhO dayaasaagarasiddhayE ।
yadanugrahatO jaMtushcitrasaMsaaramuktibhaak ॥ 93 ॥
shreegurOH paramaM roopaM vivEkacakshhuragrataH ।
maMdabhaagyaa na pashyaMti aMdhaaH sooryOdayaM yathaa ॥ 94 ॥
kulaanaaM kulakOTeenaaM taarakastatra tat^kshhaNaat ।
atastaM sadguruM jjhNaatvaa trikaalamabhivaadayEt ॥ 95 ॥
shreenaathacaraNadvaMdvaM yasyaaM dishi viraajatE ।
tasyaaM dishi namaskuryaat bhaktyaa pratidinaM priyE ॥ 96 ॥
saashhTaaMgapraNipaatEna stuvannityaM guruM bhajEt ।
bhajanaat sthairyamaapnOti svasvaroopamayO bhavEt ॥ 97 ॥
dOrbhyaaM padbhyaaM ca jaanubhyaamurasaa shirasaa dRRishaa ।
manasaa vacasaa cEti praNaamO.ashhTaaMga ucyatE ॥ 98 ॥
tasyai dishE satatamanjalirEshha nityaM
prakshhipyataaM mukharitairmadhuraiH prasoonaiH ।
jaagarti yatra bhagavaan gurucakravartee
vishvasthitipralayanaaTakanityasaakshhee ॥ 99 ॥
abhyastaiH kimu deerghakaalavimalairvyaadhipradairdushhkaraiH
praaNaayaamashatairanEkakaraNairduHkhaatmakairdurjayaiH ।
yasminnabhyuditE vinashyati balee vaayuH svayaM tat^kshhaNaat
praaptuM tatsahajasvabhaavamanishaM sEvEta caikaM gurum ॥ 100 ॥
jjhNaanaM vinaa muktipadaM labhyatE gurubhaktitaH ।
gurOssamaanatO naanyat saadhanaM gurumaargiNaam ॥ 101 ॥
yasmaatparataraM naasti nEti nEteeti vai shrutiH ।
manasaa vacasaa caiva satyamaaraadhayEdgurum ॥ 102 ॥
gurOH kRRipaaprasaadEna brahmavishhNumahEshvaraaH ।
saamarthyamabhajan sarvE sRRishhTisthityaMtakarmaNi ॥ 103 ॥
dEvakinnaragaMdharvaaH pitRRiyakshhaastu tuMburaH ।
munayO.api na jaanaMti gurushushrooshhaNE vidhim ॥ 104 ॥
taarkikaashChaaMdasaashcaiva daivajjhNaaH karmaThaaH priyE ।
laukikaastE na jaanaMti gurutattvaM niraakulam ॥ 105 ॥
mahaahaMkaaragarvENa tatOvidyaabalEna ca ।
bhramaMti caasmin saMsaarE ghaTeeyaMtraM yathaa punaH ॥ 106 ॥
yajjhNinO.api na muktaaH syuH na muktaa yOginastathaa ।
taapasaa api nO muktaa gurutattvaatparaanmukhaaH ॥ 107 ॥
na muktaastu ca gaMdharvaaH pitRRiyakshhaastu caaraNaaH ।
RRishhayaH siddhadEvaadyaa gurusEvaaparaanmukhaaH ॥ 108 ॥
iti shreeskaMdapuraaNE uttarakhaMDE umaamahEshvara saMvaadE
shree gurugeetaayaaM prathamO.adhyaayaH ॥
Browse Related Categories: