atha dviteeyO.adhyaayaH ॥
dhyaanaM shruNu mahaadEvi sarvaanaMdapradaayakam ।
sarvasaukhyakaraM caiva bhuktimuktipradaayakam ॥ 109 ॥
shreematparaM brahma guruM smaraami
shreematparaM brahma guruM bhajaami ।
shreematparaM brahma guruM vadaami
shreematparaM brahma guruM namaami ॥ 110 ॥
brahmaanaMdaM paramasukhadaM kEvalaM jjhNaanamoortiM
dvaMdvaateetaM gaganasadRRishaM tattvamasyaadilakshhyam ।
EkaM nityaM vimalamacalaM sarvadheesaakshhibhootaM
bhaavaateetaM triguNarahitaM sadguruM taM namaami ॥ 111 ॥
hRRidaMbujE karNikamadhyasaMsthE
siMhaasanE saMsthitadivyamoortim ।
dhyaayEdguruM caMdrakalaaprakaashaM
saccitsukhaabheeshhTavaraM dadhaanam ॥ 112 ॥
shvEtaaMbaraM shvEtavilEpapushhpaM
muktaavibhooshhaM muditaM dvinEtram ।
vaamaaMkapeeThasthitadivyashaktiM
maMdasmitaM poorNakRRipaanidhaanam ॥ 113 ॥
aanaMdamaanaMdakaraM prasannaM
jjhNaanasvaroopaM nijabhaavayuktam ।
yOgeeMdrameeDyaM bhavarOgavaidyaM
shreemadguruM nityamahaM namaami ॥ 114 ॥
vaMdE gurooNaaM caraNaaraviMdaM
saMdarshitasvaatmasukhaavabOdhE ।
janasya yE jaaMgalikaayamaanE
saMsaarahaalaahalamOhashaaMtyai ॥ 115 ॥
yasmin sRRishhTisthitidhvaMsanigrahaanugrahaatmakaM ।
kRRityaM paMcavidhaM shashvat bhaasatE taM guruM bhajEt ॥ 116 ॥
paadaabjE sarvasaMsaaradaavakaalaanalaM svakE ।
brahmaraMdhrE sthitaaMbhOjamadhyasthaM caMdramaMDalam ॥ 117 ॥
akathaaditrirEkhaabjE sahasradalamaMDalE ।
haMsapaarshvatrikONE ca smarEttanmadhyagaM gurum ॥ 118 ॥
nityaM shuddhaM niraabhaasaM niraakaaraM niraMjanam ।
nityabOdhaM cidaanaMdaM guruM brahma namaamyaham ॥ 119 ॥
sakalabhuvanasRRishhTiH kalpitaashEshhasRRishhTiH
nikhilanigamadRRishhTiH satpadaarthaikasRRishhTiH ।
atadgaNaparamEshhTiH satpadaarthaikadRRishhTiH
bhavaguNaparamEshhTirmOkshhamaargaikadRRishhTiH ॥ 120 ॥
sakalabhuvanaraMgasthaapanaastaMbhayashhTiH
sakaruNarasavRRishhTistattvamaalaasamashhTiH ।
sakalasamayasRRishhTissaccidaanaMdadRRishhTiH
nivasatu mayi nityaM shreegurOrdivyadRRishhTiH ॥ 121 ॥
na gurOradhikaM na gurOradhikaM
na gurOradhikaM na gurOradhikam ।
shivashaasanataH shivashaasanataH
shivashaasanataH shivashaasanataH ॥ 122 ॥
idamEva shivaM idamEva shivaM
idamEva shivaM idamEva shivam ।
harishaasanatO harishaasanatO
harishaasanatO harishaasanataH ॥ 123 ॥
viditaM viditaM viditaM viditaM
vijanaM vijanaM vijanaM vijanam ।
vidhishaasanatO vidhishaasanatO
vidhishaasanatO vidhishaasanataH ॥ 124 ॥
EvaMvidhaM guruM dhyaatvaa jjhNaanamutpadyatE svayam ।
tadaa guroopadEshEna muktO.ahamiti bhaavayEt ॥ 125 ॥
guroopadishhTamaargENa manashshuddhiM tu kaarayEt ।
anityaM khaMDayEtsarvaM yatkiMcidaatmagOcaram ॥ 126 ॥
jjhNEyaM sarvaM prateetaM ca jjhNaanaM ca mana ucyatE ।
jjhNaanaM jjhNEyaM samaM kuryaannaanyaH paMthaa dviteeyakaH ॥ 127 ॥
kimatra bahunOktEna shaastrakOTishatairapi ।
durlabhaa cittavishraaMtiH vinaa gurukRRipaaM paraam ॥ 128 ॥
karuNaakhaDgapaatEna Chitvaa paashaashhTakaM shishOH ।
samyagaanaMdajanakaH sadguruH sO.abhidheeyatE ॥ 129 ॥
EvaM shrutvaa mahaadEvi guruniMdaaM karOti yaH ।
sa yaati narakaan ghOraan yaavaccaMdradivaakarau ॥ 130 ॥
yaavatkalpaaMtakO dEhastaavaddEvi guruM smarEt ।
gurulOpO na kartavyaH svacChaMdO yadi vaa bhavEt ॥ 131 ॥
huMkaarENa na vaktavyaM praajjhNashishhyaiH kadaacana ।
gurOragra na vaktavyamasatyaM tu kadaacana ॥ 132 ॥
guruM tvaMkRRitya huMkRRitya gurusaannidhyabhaashhaNaH ।
araNyE nirjalE dEshE saMbhavEd brahmaraakshhasaH ॥ 133 ॥
advaitaM bhaavayEnnityaM sarvaavasthaasu sarvadaa ।
kadaacidapi nO kuryaadadvaitaM gurusannidhau ॥ 134 ॥
dRRishyavismRRitiparyaMtaM kuryaad gurupadaarcanam ।
taadRRishasyaiva kaivalyaM na ca tadvyatirEkiNaH ॥ 135 ॥
api saMpoorNatattvajjhNO gurutyaagee bhavEdyadaa ।
bhavatyEva hi tasyaaMtakaalE vikshhEpamutkaTam ॥ 136 ॥
gurukaaryaM na laMghEta naapRRishhTvaa kaaryamaacarEt ।
na hyuttishhThEddishE.anatvaa gurusadbhaavashObhitaH ॥ 137 ॥
gurau sati svayaM dEvi parEshhaaM tu kadaacana ।
upadEshaM na vai kuryaat tathaa cEdraakshhasO bhavEt ॥ 138 ॥
na gurOraashramE kuryaat dushhpaanaM parisarpaNam ।
deekshhaa vyaakhyaa prabhutvaadi gurOraajjhNaaM na kaarayEt ॥ 139 ॥
nOpaashrayaM ca paryakaM na ca paadaprasaaraNam ।
naaMgabhOgaadikaM kuryaanna leelaamaparaamapi ॥ 140 ॥
gurooNaaM sadasadvaa.api yaduktaM tanna laMghayEt ।
kurvannaajjhNaaM divaa raatrau daasavannivasEdgurO ॥ 141 ॥
adattaM na gurOrdravyamupabhuMjeeta karhicit ।
dattE ca raMkavadgraahyaM praaNO.apyEtEna labhyatE ॥ 142 ॥
paadukaasanashayyaadi guruNaa yadabheeshhTitam ।
namaskurveeta tatsarvaM paadaabhyaaM na spRRishEt kvacit ॥ 143 ॥
gacChataH pRRishhThatO gacChEt gurucChaayaaM na laMghayEt ।
nOlbaNaM dhaarayEdvEshhaM naalaMkaaraaMstatOlbaNaan ॥ 144 ॥
guruniMdaakaraM dRRishhTvaa dhaavayEdatha vaasayEt ।
sthaanaM vaa tatparityaajyaM jihvaacChEdaakshhamO yadi ॥ 145 ॥
nOcChishhTaM kasyaciddEyaM gurOraajjhNaaM na ca tyajEt ।
kRRitsnamucChishhTamaadaaya haviriva bhakshhayEtsvayam ॥ 146 ॥
naa.anRRitaM naa.apriyaM caiva na garvaM naa.api vaa bahu ।
na niyOgaparaM brooyaat gurOraajjhNaaM vibhaavayEt ॥ 147 ॥
prabhO dEvakulEshaanaaM svaamin raajan kulEshvara ।
iti saMbOdhanairbheetO gurubhaavEna sarvadaa ॥ 148 ॥
munibhiH pannagairvaapi surairvaa shaapitO yadi ।
kaalamRRityubhayaadvaapi guruH saMtraati paarvati ॥ 149 ॥
ashaktaa hi suraadyaashca hyashaktaaH munayastathaa ।
gurushaapOpapannasya rakshhaNaaya ca kutracit ॥ 150 ॥
maMtraraajamidaM dEvi gururityakshharadvayam ।
smRRitivEdapuraaNaanaaM saaramEva na saMshayaH ॥ 151 ॥
satkaaramaanapoojaarthaM daMDakaashhayadhaaraNaH ।
sa sannyaasee na vaktavyaH sannyaasee jjhNaanatatparaH ॥ 152 ॥
vijaanaMti mahaavaakyaM gurOshcaraNa sEvayaa ।
tE vai sannyaasinaH prOktaa itarE vEshhadhaariNaH ॥ 153 ॥
[ paaThabhEdaH –
nityaM brahma niraakaaraM nirguNaM bOdhayEtparam ।
bhaasayan brahmabhaavaM ca deepO deepaaMtaraM yathaa ॥
]
nityaM brahma niraakaaraM nirguNaM satyaciddhanam ।
yaH saakshhaatkurutE lOkE gurutvaM tasya shObhatE ॥ 154 ॥
guruprasaadataH svaatmanyaatmaaraamanireekshhaNaat ।
samataa muktimaargENa svaatmajjhNaanaM pravartatE ॥ 155 ॥
aabrahmastaMbaparyaMtaM paramaatmasvaroopakam ।
sthaavaraM jaMgamaM caiva praNamaami jaganmayam ॥ 156 ॥
vaMdE.ahaM saccidaanaMdaM bhaavaateetaM jagadgurum ।
nityaM poorNaM niraakaaraM nirguNaM svaatmasaMsthitam ॥ 157 ॥
paraatparataraM dhyaayEnnityamaanaMdakaarakam ।
hRRidayaakaashamadhyasthaM shuddhasphaTikasannibham ॥ 158 ॥
sphaaTikE sphaaTikaM roopaM darpaNE darpaNO yathaa ।
tathaa.a.atmani cidaakaaramaanaMdaM sO.ahamityuta ॥ 159 ॥
aMgushhThamaatraM purushhaM dhyaayEcca cinmayaM hRRidi ।
tatra sphurati yO bhaavaH shRRiNu tatkathayaami tE ॥ 160 ॥
ajO.ahamamarO.ahaM ca anaadinidhanO hyaham ।
avikaarashcidaanaMdO hyaNeeyaanmahatO mahaan ॥ 161 ॥
apoorvamaparaM nityaM svayaMjyOtirniraamayam ।
virajaM paramaakaashaM dhruvamaanaMdamavyayam ॥ 162 ॥
agOcaraM tathaa.agamyaM naamaroopavivarjitam ।
nishshabdaM tu vijaaneeyaatsvabhaavaadbrahma paarvati ॥ 163 ॥
yathaa gaMdhasvabhaavatvaM karpoorakusumaadishhu ।
sheetOshhNatvasvabhaavatvaM tathaa brahmaNi shaashvatam ॥ 164 ॥
yathaa nijasvabhaavEna kuMDalE kaTakaadayaH ।
suvarNatvEna tishhThaMti tathaa.ahaM brahma shaashvatam ॥ 165 ॥
svayaM tathaavidhO bhootvaa sthaatavyaM yatra kutra cit ।
keeTO bhRRiMga iva dhyaanaadyathaa bhavati taadRRishaH ॥ 166 ॥
gurudhyaanaM tathaa kRRitvaa svayaM brahmamayO bhavEt ।
piMDE padE tathaa roopE muktaastE naatra saMshayaH ॥ 167 ॥
shreepaarvatee uvaaca ।
piMDaM kiM tu mahaadEva padaM kiM samudaahRRitam ।
roopaateetaM ca roopaM kiM Etadaakhyaahi shaMkara ॥ 168 ॥
shreemahaadEva uvaaca ।
piMDaM kuMDalinee shaktiH padaM haMsamudaahRRitam ।
roopaM biMduriti jjhNEyaM roopaateetaM niraMjanam ॥ 169 ॥
piMDE muktaaH padE muktaa roopE muktaa varaananE ।
roopaateetE tu yE muktaastE muktaa naa.atra saMshayaH ॥ 170 ॥
gururdhyaanEnaiva nityaM dEhee brahmamayO bhavEt ।
sthitashca yatra kutraa.api muktO.asau naa.atra saMshayaH ॥ 171 ॥
jjhNaanaM vairaagyamaishvaryaM yashashreeH svamudaahRRitam ।
shhaDguNaishvaryayuktO hi bhagavaan shreeguruH priyE ॥ 172 ॥
gurushshivO gururdEvO gururbaMdhuH shareeriNaam ।
gururaatmaa gururjeevO gurOranyanna vidyatE ॥ 173 ॥
Ekaakee nisspRRihaH shaaMtashciMtaa.asooyaadivarjitaH ।
baalyabhaavEna yO bhaati brahmajjhNaanee sa ucyatE ॥ 174 ॥
na sukhaM vEdashaastrEshhu na sukhaM maMtrayaMtrakE ।
gurOH prasaadaadanyatra sukhaM naasti maheetalE ॥ 175 ॥
caarvaakavaishhNavamatE sukhaM praabhaakarE na hi ।
gurOH paadaaMtikE yadvatsukhaM vEdaaMtasammatam ॥ 176 ॥
na tatsukhaM surEMdrasya na sukhaM cakravartinaam ।
yatsukhaM veetaraagasya munErEkaaMtavaasinaH ॥ 177 ॥
nityaM brahmarasaM peetvaa tRRiptO yaH paramaatmani ।
iMdraM ca manyatE tucChaM nRRipaaNaaM tatra kaa kathaa ॥ 178 ॥
yataH paramakaivalyaM gurumaargENa vai bhavEt ।
gurubhaktirataH kaaryaa sarvadaa mOkshhakaaMkshhibhiH ॥ 179 ॥
Eka Evaa.adviteeyO.ahaM guruvaakyEna nishcitaH ।
Evamabhyasyataa nityaM na sEvyaM vai vanaaMtaram ॥ 180 ॥
abhyaasaannimishhENaiva samaadhimadhigacChati ।
aajanmajanitaM paapaM tat^kshhaNaadEva nashyati ॥ 181 ॥
kimaavaahanamavyaktE vyaapakE kiM visarjanam ।
amoortE ca kathaM poojaa kathaM dhyaanaM niraamayE ॥ 182 ॥
gururvishhNuH sattvamayO raajasashcaturaananaH ।
taamasO rudraroopENa sRRijatyavati haMti ca ॥ 183 ॥
svayaM brahmamayO bhootvaa tatparaM caavalOkayEt ।
paraatparataraM naanyat sarvagaM tanniraamayam ॥ 184 ॥
tasyaavalOkanaM praapya sarvasaMgavivarjitaH ।
Ekaakee nisspRRihaH shaaMtaH sthaatavyaM tatprasaadataH ॥ 185 ॥
labdhaM vaa.atha na labdhaM vaa svalpaM vaa bahulaM tathaa ।
nishhkaamEnaiva bhOktavyaM sadaa saMtushhTamaanasaH ॥ 186 ॥
sarvajjhNapadamityaahurdEhee sarvamayO bhuvi ।
sadaa.a.anaMdaH sadaa shaaMtO ramatE yatra kutra cit ॥ 187 ॥
yatraiva tishhThatE sO.api sa dEshaH puNyabhaajanaH ।
muktasya lakshhaNaM dEvi tavaa.agrE kathitaM mayaa ॥ 188 ॥
upadEshastvayaM dEvi gurumaargENa muktidaH ।
gurubhaktiH tathaa.atyaMtaa kartavyaa vai maneeshhibhiH ॥ 189 ॥
nityayuktaashrayaH sarvavEdakRRitsarvavEdakRRit ।
svaparajjhNaanadaataa ca taM vaMdE gurumeeshvaram ॥ 190 ॥
yadyapyadheetaa nigamaaH shhaDaMgaa aagamaaH priyE ।
adhyaatmaadeeni shaastraaNi jjhNaanaM naasti guruM vinaa ॥ 191 ॥
shivapoojaaratO vaa.api vishhNupoojaaratO.athavaa ।
gurutattvaviheenashcEttatsarvaM vyarthamEva hi ॥ 192 ॥
shivasvaroopamajjhNaatvaa shivapoojaa kRRitaa yadi ।
saa poojaa naamamaatraM syaaccitradeepa iva priyE ॥ 193 ॥
sarvaM syaatsaphalaM karma gurudeekshhaaprabhaavataH ।
gurulaabhaatsarvalaabhO guruheenastu baalishaH ॥ 194 ॥
guruheenaH pashuH keeTaH pataMgO vaktumarhati ।
shivaroopaM svaroopaM ca na jaanaati yatassvayam ॥ 195 ॥
tasmaatsarvaprayatnEna sarvasaMgavivarjitaH ।
vihaaya shaastrajaalaani gurumEva samaashrayEt ॥ 196 ॥
nirastasarvasaMdEhO EkeekRRitya sudarshanam ।
rahasyaM yO darshayati bhajaami gurumeeshvaram ॥ 197 ॥
jjhNaanaheenO gurustyaajyO mithyaavaadee viDaMbakaH ।
svavishraaMtiM na jaanaati parashaaMtiM karOti kim ॥ 198 ॥
shilaayaaH kiM paraM jjhNaanaM shilaasaMghaprataaraNE ।
svayaM tartuM na jaanaati paraM nistaarayEt katham ॥ 199 ॥
na vaMdaneeyaastE kashhTaM darshanaadbhraaMtikaarakaaH ।
varjayEttaan guroon doorE dheerasya tu samaashrayEt ॥ 200 ॥
paashhaMDinaH paaparataaH naastikaa bhEdabuddhayaH ।
streelaMpaTaa duraacaaraaH kRRitaghnaa bakavRRittayaH ॥ 201 ॥
karmabhrashhTaaH kshhamaanashhTaa niMdyatarkaishca vaadinaH ।
kaaminaH krOdhinashcaiva hiMsraashcaMDaaH shaThaastathaa ॥ 202 ॥
jjhNaanaluptaa na kartavyaa mahaapaapaastathaa priyE ।
EbhyO bhinnO guruH sEvyaH Ekabhaktyaa vicaarya ca ॥ 203 ॥
shishhyaadanyatra dEvEshi na vadEdyasya kasyacit ।
naraaNaaM ca phalapraaptau bhaktirEva hi kaaraNam ॥ 204 ॥
gooDhO dRRiDhashca preetashca maunEna susamaahitaH ।
sakRRitkaamagatO vaa.api paMcadhaa gurureeritaH ॥ 205 ॥
sarvaM gurumukhaallabdhaM saphalaM paapanaashanam ।
yadyadaatmahitaM vastu tattaddravyaM na vaMcayEt ॥ 206 ॥
gurudEvaarpaNaM vastu tEna tushhTO.asmi suvratE ।
shreegurOH paadukaaM mudraaM moolamaMtraM ca gOpayEt ॥ 207 ॥
nataa.asmi tE naatha padaaraviMdaM
buddheeMdriyapraaNamanOvacObhiH ।
yacciMtyatE bhaavita aatmayuktau
mumukshhibhiH karmamayOpashaaMtayE ॥ 208 ॥
anEna yadbhavEtkaaryaM tadvadaami tava priyE ।
lOkOpakaarakaM dEvi laukikaM tu vivarjayEt ॥ 209 ॥
laukikaaddharmatO yaati jjhNaanaheenO bhavaarNavE ।
jjhNaanabhaavE ca yatsarvaM karma nishhkarma shaamyati ॥ 210 ॥
imaaM tu bhaktibhaavEna paThEdvai shRRiNuyaadapi ।
likhitvaa yatpradaanEna tatsarvaM phalamashnutE ॥ 211 ॥
gurugeetaamimaaM dEvi hRRidi nityaM vibhaavaya ।
mahaavyaadhigatairduHkhaiH sarvadaa prajapEnmudaa ॥ 212 ॥
gurugeetaakshharaikaikaM maMtraraajamidaM priyE ।
anyE ca vividhaaH maMtraaH kalaaM naarhaMti shhODasheem ॥ 213 ॥
anaMta phalamaapnOti gurugeetaa japEna tu ।
sarvapaapaharaa dEvi sarvadaaridryanaashinee ॥ 214 ॥
akaalamRRityuharaa caiva sarvasaMkaTanaashinee ।
yakshharaakshhasabhootaadicOravyaaghravighaatinee ॥ 215 ॥
sarvOpadravakushhThaadidushhTadOshhanivaariNee ।
yatphalaM gurusaannidhyaattatphalaM paThanaadbhavEt ॥ 216 ॥
mahaavyaadhiharaa sarvavibhootEH siddhidaa bhavEt ।
athavaa mOhanE vashyE svayamEva japEtsadaa ॥ 217 ॥
kushadoorvaasanE dEvi hyaasanE shubhrakaMbalE ।
upavishya tatO dEvi japEdEkaagramaanasaH ॥ 218 ॥
shuklaM sarvatra vai prOktaM vashyE raktaasanaM priyE ।
padmaasanE japEnnityaM shaaMtivashyakaraM param ॥ 219 ॥
vastraasanE ca daaridryaM paashhaaNE rOgasaMbhavaH ।
mEdinyaaM duHkhamaapnOti kaashhThE bhavati nishhphalam ॥ 220 ॥
kRRishhNaajinE jjhNaanasiddhiH mOkshhashreervyaaghracarmaNi ।
kushaasanE jjhNaanasiddhiH sarvasiddhistu kaMbalE ॥ 221 ॥
aagnEyyaaM karshhaNaM caiva vaayavyaaM shatrunaashanam ।
nairRRityaaM darshanaM caiva eeshaanyaaM jjhNaanamEva ca ॥ 222 ॥
udanmukhaH shaaMtijaapyE vashyE poorvamukhastathaa ।
yaamyE tu maaraNaM prOktaM pashcimE ca dhanaagamaH ॥ 223 ॥
mOhanaM sarvabhootaanaaM baMdhamOkshhakaraM param ।
dEvaraajapriyakaraM raajaanaM vashamaanayEt ॥ 224 ॥
mukhastaMbhakaraM caiva guNaanaaM ca vivardhanam ।
dushhkarmanaashanaM caiva tathaa satkarmasiddhidam ॥ 225 ॥
asiddhaM saadhayEtkaaryaM navagrahabhayaapaham ।
duHsvapnanaashanaM caiva susvapnaphaladaayakam ॥ 226 ॥
mOhashaaMtikaraM caiva baMdhamOkshhakaraM param ।
svaroopajjhNaananilayaM geetaashaastramidaM shivE ॥ 227 ॥
yaM yaM ciMtayatE kaamaM taM taM praapnOti nishcayam ।
nityaM saubhaagyadaM puNyaM taapatrayakulaapaham ॥ 228 ॥
sarvashaaMtikaraM nityaM tathaa vaMdhyaa suputradam ।
avaidhavyakaraM streeNaaM saubhaagyasya vivardhanam ॥ 229 ॥
aayuraarOgyamaishvaryaM putrapautravivardhanaM ।
nishhkaamajaapee vidhavaa paThEnmOkshhamavaapnuyaat ॥ 230 ॥
avaidhavyaM sakaamaa tu labhatE caanyajanmani ।
sarvaduHkhamayaM vighnaM naashayEttaapahaarakam ॥ 231 ॥
sarvapaapaprashamanaM dharmakaamaarthamOkshhadam ।
yaM yaM ciMtayatE kaamaM taM taM praapnOti nishcitam ॥ 232 ॥
kaamyaanaaM kaamadhEnurvai kalpatE kalpapaadapaH ।
ciMtaamaNishciMtitasya sarvamaMgalakaarakam ॥ 233 ॥
likhitvaa poojayEdyastu mOkshhashriyamavaapnuyaat ।
guroobhaktirvishEshhENa jaayatE hRRidi sarvadaa ॥ 234 ॥
japaMti shaaktaaH sauraashca gaaNapatyaashca vaishhNavaaH ।
shaivaaH paashupataaH sarvE satyaM satyaM na saMshayaH ॥ 235 ॥
iti shreeskaMdapuraaNE uttarakhaMDE umaamahEshvara saMvaadE
shree gurugeetaayaaM dviteeyO.adhyaayaH ॥
Browse Related Categories: