atha tRRiteeyO.adhyaayaH ॥
atha kaamyajapasthaanaM kathayaami varaananE ।
saagaraantE saritteerE teerthE hariharaalayE ॥ 236 ॥
shaktidEvaalayE gOshhThE sarvadEvaalayE shubhE ।
vaTasya dhaatryaa moolE vaa maThE bRRiMdaavanE tathaa ॥ 237 ॥
pavitrE nirmalE dEshE nityaanushhThaanatO.api vaa ।
nirvEdanEna maunEna japamEtat samaarabhEt ॥ 238 ॥
jaapyEna jayamaapnOti japasiddhiM phalaM tathaa ।
heenaM karma tyajEtsarvaM garhitasthaanamEva ca ॥ 239 ॥
shmashaanE bilvamoolE vaa vaTamoolaaMtikE tathaa ।
siddhyaMti kaanakE moolE cootavRRikshhasya sannidhau ॥ 240 ॥
peetaasanaM mOhanE tu hyasitaM caabhicaarikE ।
jjhNEyaM shuklaM ca shaaMtyarthaM vashyE raktaM prakeertitam ॥ 241 ॥
japaM heenaasanaM kurvan heenakarmaphalapradam ।
gurugeetaaM prayaaNE vaa saMgraamE ripusaMkaTE ॥ 242 ॥
japan jayamavaapnOti maraNE muktidaayikaa ।
sarvakarmaaNi siddhyaMti guruputrE na saMshayaH ॥ 243 ॥
gurumaMtrO mukhE yasya tasya siddhyaMti naa.anyathaa ।
deekshhayaa sarvakarmaaNi siddhyaMti guruputrakE ॥ 244 ॥
bhavamoolavinaashaaya caashhTapaashanivRRittayE ।
gurugeetaaMbhasi snaanaM tattvajjhNaH kurutE sadaa ॥ 245 ॥
sa EvaM sadguruH saakshhaat sadasadbrahmavittamaH ।
tasya sthaanaani sarvaaNi pavitraaNi na saMshayaH ॥ 246 ॥
sarvashuddhaH pavitrO.asau svabhaavaadyatra tishhThati ।
tatra dEvagaNaaH sarvE kshhEtrapeeThE caraMti ca ॥ 247 ॥
aasanasthaaH shayaanaa vaa gacChaMtastishhThatO.api vaa ।
ashvaarooDhaa gajaarooDhaaH sushhuptaa jaagratO.api vaa ॥ 248 ॥
shucirbhootaa jjhNaanavaMtO gurugeetaaM japaMti yE ।
tEshhaaM darshanasaMsparshaat divyajjhNaanaM prajaayatE ॥ 249 ॥
samudrE vai yathaa tOyaM kshheerE kshheeraM jalE jalam ।
bhinnE kuMbhE yathaa.a.akaashaM tathaa.a.atmaa paramaatmani ॥ 250 ॥
tathaiva jjhNaanavaan jeevaH paramaatmani sarvadaa ।
aikyEna ramatE jjhNaanee yatra kutra divaanisham ॥ 251 ॥
EvaMvidhO mahaayuktaH sarvatra vartatE sadaa ।
tasmaatsarvaprakaarENa gurubhaktiM samaacarEt ॥ 252 ॥
gurusaMtOshhaNaadEva muktO bhavati paarvati ।
aNimaadishhu bhOktRRitvaM kRRipayaa dEvi jaayatE ॥ 253 ॥
saamyEna ramatE jjhNaanee divaa vaa yadi vaa nishi ।
EvaMvidhO mahaamaunee trailOkyasamataaM vrajEt ॥ 254 ॥
atha saMsaariNaH sarvE gurugeetaa japEna tu ।
sarvaan kaamaaMstu bhuMjaMti trisatyaM mama bhaashhitam ॥ 255 ॥
satyaM satyaM punaH satyaM dharmasaaraM mayOditaM ।
gurugeetaasamaM stOtraM naasti tattvaM gurOH param ॥ 256 ॥
gururdEvO gururdharmO gurau nishhThaa paraM tapaH ।
gurOH parataraM naasti trivaaraM kathayaami tE ॥ 257 ॥
dhanyaa maataa pitaa dhanyO gOtraM dhanyaM kulOdbhavaH ।
dhanyaa ca vasudhaa dEvi yatra syaadgurubhaktataa ॥ 258 ॥
aakalpajanma kOTeenaaM yajjhNavratatapaH kriyaaH ।
taaH sarvaaH saphalaa dEvi guroosaMtOshhamaatrataH ॥ 259 ॥
shareeramiMdriyaM praaNamarthaM svajanabaMdhutaa ।
maatRRikulaM pitRRikulaM gururEva na saMshayaH ॥ 260 ॥
maMdabhaagyaa hyashaktaashca yE janaa naanumanvatE ।
gurusEvaasu vimukhaaH pacyaMtE narakE.ashucau ॥ 261 ॥
vidyaa dhanaM balaM caiva tEshhaaM bhaagyaM nirarthakam ।
yEshhaaM gurookRRipaa naasti adhO gacChaMti paarvati ॥ 262 ॥
brahmaa vishhNushca rudrashca dEvaashca pitRRikinnaraaH ।
siddhacaaraNayakshhaashca anyE ca munayO janaaH ॥ 263 ॥
gurubhaavaH paraM teerthamanyateerthaM nirarthakam ।
sarvateerthamayaM dEvi shreegurOshcaraNaaMbujam ॥ 264 ॥
kanyaabhOgarataa maMdaaH svakaaMtaayaaH paraanmukhaaH ।
ataH paraM mayaa dEvi kathitaM na mama priyE ॥ 265 ॥
idaM rahasyamaspashhTaM vaktavyaM ca varaananE ।
sugOpyaM ca tavaagrE tu mamaatmapreetayE sati ॥ 266 ॥
svaamimukhyagaNEshaadyaan vaishhNavaadeeMshca paarvati ।
na vaktavyaM mahaamaayE paadasparshaM kurushhva mE ॥ 267 ॥
abhaktE vaMcakE dhoortE paashhaMDE naastikaadishhu ।
manasaa.api na vaktavyaa gurugeetaa kadaacana ॥ 268 ॥
guravO bahavaH saMti shishhyavittaapahaarakaaH ।
tamEkaM durlabhaM manyE shishhyahRRittaapahaarakam ॥ 269 ॥
caaturyavaan vivEkee ca adhyaatmajjhNaanavaan shuciH ।
maanasaM nirmalaM yasya gurutvaM tasya shObhatE ॥ 270 ॥
guravO nirmalaaH shaaMtaaH saadhavO mitabhaashhiNaH ।
kaamakrOdhavinirmuktaaH sadaacaaraaH jitEMdriyaaH ॥ 271 ॥
soocakaadiprabhEdEna guravO bahudhaa smRRitaaH ।
svayaM samyak pareekshhyaatha tattvanishhThaM bhajEtsudheeH ॥ 272 ॥
varNajaalamidaM tadvadbaahyashaastraM tu laukikam ।
yasmin dEvi samabhyastaM sa guruH sucakaH smRRitaH ॥ 273 ॥
varNaashramOcitaaM vidyaaM dharmaadharmavidhaayineeM ।
pravaktaaraM guruM viddhi vaacakaM tviti paarvati ॥ 274 ॥
paMcaakshharyaadimaMtraaNaamupadEshhTaa tu paarvati ।
sa gururbOdhakO bhooyaadubhayOrayamuttamaH ॥ 275 ॥
mOhamaaraNavashyaaditucChamaMtrOpadEshinam ।
nishhiddhagururityaahuH paMDitaastattvadarshinaH ॥ 276 ॥
anityamiti nirdishya saMsaaraM saMkaTaalayam ।
vairaagyapathadarshee yaH sa gururvihitaH priyE ॥ 277 ॥
tattvamasyaadivaakyaanaamupadEshhTaa tu paarvati ।
kaaraNaakhyO guruH prOktO bhavarOganivaarakaH ॥ 278 ॥
sarvasaMdEhasaMdOhanirmoolanavicakshhaNaH ।
janmamRRityubhayaghnO yaH sa guruH paramO mataH ॥ 279 ॥
bahujanmakRRitaat puNyaallabhyatE.asau mahaaguruH ।
labdhvaa.amuM na punaryaati shishhyaH saMsaarabaMdhanam ॥ 280 ॥
EvaM bahuvidhaa lOkE guravaH saMti paarvati ।
tEshhu sarvaprayatnEna sEvyO hi paramO guruH ॥ 281 ॥
nishhiddhagurushishhyastu dushhTasaMkalpadooshhitaH ।
brahmapralayaparyaMtaM na punaryaati martyataam ॥ 282 ॥
EvaM shrutvaa mahaadEvee mahaadEvavacastathaa ।
atyaMtavihvalamanaaH shaMkaraM paripRRicChati ॥ 283 ॥
paarvatyuvaaca ।
namastE dEvadEvaatra shrOtavyaM kiMcidasti mE ।
shrutvaa tvadvaakyamadhunaa bhRRishaM syaadvihvalaM manaH ॥ 284 ॥
svayaM mooDhaa mRRityubheetaaH sukRRitaadviratiM gataaH ।
daivaannishhiddhagurugaa yadi tEshhaaM tu kaa gatiH ॥ 285 ॥
shree mahaadEva uvaaca ।
shRRiNu tattvamidaM dEvi yadaa syaadviratO naraH ।
tadaa.asaavadhikaareeti prOcyatE shrutimastakaiH ॥ 286 ॥
akhaMDaikarasaM brahma nityamuktaM niraamayam ।
svasmin saMdarshitaM yEna sa bhavEdasyaM dEshikaH ॥ 287 ॥
jalaanaaM saagarO raajaa yathaa bhavati paarvati ।
gurooNaaM tatra sarvEshhaaM raajaa.ayaM paramO guruH ॥ 288 ॥
mOhaadirahitaH shaaMtO nityatRRiptO niraashrayaH ।
tRRiNeekRRitabrahmavishhNuvaibhavaH paramO guruH ॥ 289 ॥
sarvakaalavidEshEshhu svataMtrO nishcalassukhee ।
akhaMDaikarasaasvaadatRRiptO hi paramO guruH ॥ 290 ॥
dvaitaadvaitavinirmuktaH svaanubhootiprakaashavaan ।
ajjhNaanaaMdhatamashChEttaa sarvajjhNaH paramO guruH ॥ 291 ॥
yasya darshanamaatrENa manasaH syaat prasannataa ।
svayaM bhooyaat dhRRitishshaaMtiH sa bhavEt paramO guruH ॥ 292 ॥
siddhijaalaM samaalOkya yOginaaM maMtravaadinaam ।
tucChaakaaramanOvRRittiH yasyaasau paramO guruH ॥ 293 ॥
svashareeraM shavaM pashyan tathaa svaatmaanamadvayam ।
yaH streekanakamOhaghnaH sa bhavEt paramO guruH ॥ 294 ॥
maunee vaagmeeti tattvajjhNO dvidhaa.abhoocChRRiNu paarvati ।
na kashcinmauninaaM lObhO lOkE.asminbhavati priyE ॥ 295 ॥
vaagmee tootkaTasaMsaarasaagarOttaaraNakshhamaH ।
yatO.asau saMshayacChEttaa shaastrayuktyanubhootibhiH ॥ 296 ॥
gurunaamajapaaddEvi bahujanmaarjitaanyapi ।
paapaani vilayaM yaaMti naasti saMdEhamaNvapi ॥ 297 ॥
shreegurOssadRRishaM daivaM shreegurOsadRRishaH pitaa ।
gurudhyaanasamaM karma naasti naasti maheetalE ॥ 298 ॥
kulaM dhanaM balaM shaastraM baaMdhavaassOdaraa imE ।
maraNE nOpayujyaMtE gururEkO hi taarakaH ॥ 299 ॥
kulamEva pavitraM syaat satyaM svagurusEvayaa ।
tRRiptaaH syussakalaa dEvaa brahmaadyaa gurutarpaNaat ॥ 300 ॥
gururEkO hi jaanaati svaroopaM dEvamavyayam ।
tad^jjhNaanaM yatprasaadEna naanyathaa shaastrakOTibhiH ॥ 301 ॥
svaroopajjhNaanashoonyEna kRRitamapyakRRitaM bhavEt ।
tapOjapaadikaM dEvi sakalaM baalajalpavat ॥ 302 ॥
shivaM kEciddhariM kEcidvidhiM kEcittu kEcana ।
shaktiM daivamiti jjhNaatvaa vivadaMti vRRithaa naraaH ॥ 303 ॥
na jaanaMti paraM tattvaM gurudeekshhaaparaanmukhaaH ।
bhraaMtaaH pashusamaa hyEtE svaparijjhNaanavarjitaaH ॥ 304 ॥
tasmaatkaivalyasiddhyarthaM gurumEva bhajEtpriyE ।
guruM vinaa na jaanaMti mooDhaastatparamaM padam ॥ 305 ॥
bhidyatE hRRidayagraMthishChidyaMtE sarvasaMshayaaH ।
kshheeyaMtE sarvakarmaaNi gurOH karuNayaa shivE ॥ 306 ॥
kRRitaayaa gurubhaktEstu vEdashaastraanusaarataH ।
mucyatE paatakaadghOraat gurubhaktO vishEshhataH ॥ 307 ॥
dussaMgaM ca parityajya paapakarma parityajEt ।
cittacihnamidaM yasya tasya deekshhaa vidheeyatE ॥ 308 ॥
cittatyaaganiyuktashca krOdhagarvavivarjitaH ।
dvaitabhaavaparityaagee tasya deekshhaa vidheeyatE ॥ 309 ॥
EtallakshhaNayuktatvaM sarvabhootahitE ratam ।
nirmalaM jeevitaM yasya tasya deekshhaa vidheeyatE ॥ 310 ॥
kriyayaa caanvitaM poorvaM deekshhaajaalaM niroopitam ।
maMtradeekshhaabhidhaM saaMgOpaaMgaM sarvaM shivOditam ॥ 311 ॥
kriyayaa syaadvirahitaaM gurusaayujyadaayineem ।
gurudeekshhaaM vinaa kO vaa gurutvaacaarapaalakaH ॥ 312 ॥
shaktO na caapi shaktO vaa daishikaaMghri samaashrayEt ।
tasya janmaasti saphalaM bhOgamOkshhaphalapradam ॥ 313 ॥
atyaMtacittapakvasya shraddhaabhaktiyutasya ca ।
pravaktavyamidaM dEvi mamaatmapreetayE sadaa ॥ 314 ॥
rahasyaM sarvashaastrEshhu geetaashaastramidaM shivE ।
samyakpareekshhya vaktavyaM saadhakasya mahaatmanaH ॥ 315 ॥
satkarmaparipaakaacca cittashuddhishca dheemataH ।
saadhakasyaiva vaktavyaa gurugeetaa prayatnataH ॥ 316 ॥
naastikaaya kRRitaghnaaya daaMbhikaaya shaThaaya ca ।
abhaktaaya vibhaktaaya na vaacyEyaM kadaacana ॥ 317 ॥
streelOlupaaya moorkhaaya kaamOpahatacEtasE ।
niMdakaaya na vaktavyaa gurugeetaa svabhaavataH ॥ 318 ॥
sarvapaapaprashamanaM sarvOpadravavaarakam ।
janmamRRityuharaM dEvi geetaashaastramidaM shivE ॥ 319 ॥
shrutisaaramidaM dEvi sarvamuktaM samaasataH ।
naanyathaa sadgatiH puMsaaM vinaa gurupadaM shivE ॥ 320 ॥
bahujanmakRRitaatpaapaadayamarthO na rOcatE ।
janmabaMdhanivRRittyarthaM gurumEva bhajEtsadaa ॥ 321 ॥
ahamEva jagatsarvamahamEva paraM padam ।
Etad^jjhNaanaM yatO bhooyaattaM guruM praNamaamyaham ॥ 322 ॥
alaM vikalpairahamEva kEvalaM
mayi sthitaM vishvamidaM caraacaram ।
idaM rahasyaM mama yEna darshitaM
sa vaMdaneeyO gururEva kEvalam ॥ 323 ॥
yasyaaMtaM naadimadhyaM na hi karacaraNaM naamagOtraM na sootraM ।
nO jaatirnaiva varNO na bhavati purushhO nO napuMsO na ca stree ॥ 324 ॥
naakaaraM nO vikaaraM na hi janimaraNaM naasti puNyaM na paapaM ।
nO.atattvaM tattvamEkaM sahajasamarasaM sadguruM taM namaami ॥ 325 ॥
nityaaya satyaaya cidaatmakaaya
navyaaya bhavyaaya paraatparaaya ।
shuddhaaya buddhaaya niraMjanaaya
namO.astu nityaM gurushEkharaaya ॥ 326 ॥
saccidaanaMdaroopaaya vyaapinE paramaatmanE ।
namaH shreegurunaathaaya prakaashaanaMdamoortayE ॥ 327 ॥
satyaanaMdasvaroopaaya bOdhaikasukhakaariNE ।
namO vEdaaMtavEdyaaya guravE buddhisaakshhiNE ॥ 328 ॥
namastE naatha bhagavan shivaaya gururoopiNE ।
vidyaavataarasaMsiddhyai sveekRRitaanEkavigraha ॥ 329 ॥
navaaya navaroopaaya paramaarthaikaroopiNE ।
sarvaajjhNaanatamObhEdabhaanavE cidghanaaya tE ॥ 330 ॥
svataMtraaya dayaakluptavigrahaaya shivaatmanE ।
parataMtraaya bhaktaanaaM bhavyaanaaM bhavyaroopiNE ॥ 331 ॥
vivEkinaaM vivEkaaya vimarshaaya vimarshinaam ।
prakaashinaaM prakaashaaya jjhNaaninaaM jjhNaanaroopiNE ॥ 332 ॥
purastaatpaarshvayOH pRRishhThE namaskuryaaduparyadhaH ।
sadaa maccittaroopENa vidhEhi bhavadaasanam ॥ 333 ॥
shreeguruM paramaanaMdaM vaMdE hyaanaMdavigraham ।
yasya sannidhimaatrENa cidaanaMdaaya tE manaH ॥ 334 ॥
namO.astu guravE tubhyaM sahajaanaMdaroopiNE ।
yasya vaagamRRitaM haMti vishhaM saMsaarasaMjjhNakam ॥ 335 ॥
naanaayuktOpadEshEna taaritaa shishhyasaMtatiH ।
tatkRRipaasaaravEdEna gurucitpadamacyutam ॥ 336 ॥
[paaThabhEdaH
acyutaaya namastubhyaM guravE paramaatmanE ।
svaaraamOktapadEcChoonaaM dattaM yEnaacyutaM padam ॥
]
acyutaaya namastubhyaM guravE paramaatmanE ।
sarvataMtrasvataMtraaya cidghanaanaMdamoortayE ॥ 337 ॥
namO.acyutaaya guravE.ajjhNaanadhvaaMtaikabhaanavE ।
shishhyasanmaargapaTavE kRRipaapeeyooshhasiMdhavE ॥ 338 ॥
Omacyutaaya guravE shishhyasaMsaarasEtavE ।
bhaktakaaryaikasiMhaaya namastE citsukhaatmanE ॥ 339 ॥
gurunaamasamaM daivaM na pitaa na ca baaMdhavaaH ।
gurunaamasamaH svaamee nEdRRishaM paramaM padam ॥ 340 ॥
EkaakshharapradaataaraM yO guruM naiva manyatE ।
shvaanayOnishataM gatvaa caaMDaalEshhvapi jaayatE ॥ 341 ॥
gurutyaagaadbhavEnmRRityuH maMtratyaagaaddaridrataa ।
gurumaMtraparityaagee rauravaM narakaM vrajEt ॥ 342 ॥
shivakrOdhaadgurustraataa gurukrOdhaacChivO na hi ।
tasmaatsarvaprayatnEna gurOraajjhNaaM na laMghayEt ॥ 343 ॥
saMsaarasaagarasamuddharaNaikamaMtraM
brahmaadidEvamunipoojitasiddhamaMtram ।
daaridryaduHkhabhavarOgavinaashamaMtraM
vaMdE mahaabhayaharaM gururaajamaMtram ॥ 344 ॥
saptakOTimahaamaMtraashcittavibhramakaarakaaH ।
Eka Eva mahaamaMtrO gururityakshharadvayam ॥ 345 ॥
Evamuktvaa mahaadEvaH paarvateeM punarabraveet ।
idamEva paraM tattvaM shRRiNu dEvi sukhaavaham ॥ 346 ॥
gurutattvamidaM dEvi sarvamuktaM samaasataH ।
rahasyamidamavyaktaM na vadEdyasya kasyacit ॥ 347 ॥
na mRRishhaa syaadiyaM dEvi maduktiH satyaroopiNee ।
gurugeetaasamaM stOtraM naasti naasti maheetalE ॥ 348 ॥
gurugeetaamimaaM dEvi bhavaduHkhavinaashineem ।
gurudeekshhaaviheenasya puratO na paThEt kvacit ॥ 349 ॥
rahasyamatyaMtarahasyamEtanna paapinaa labhyamidaM mahEshvari ।
anEkajanmaarjitapuNyapaakaadgurOstu tattvaM labhatE manushhyaH ॥ 350 ॥
yasya prasaadaadahamEva sarvaM
mayyEva sarvaM parikalpitaM ca ।
itthaM vijaanaami sadaatmaroopaM
tasyaaMghripadmaM praNatO.asmi nityam ॥ 351 ॥
ajjhNaanatimiraaMdhasya vishhayaakraaMtacEtasaH ।
jjhNaanaprabhaapradaanEna prasaadaM kuru mE prabhO ॥ 352 ॥
iti shreeskaMdapuraaNE uttarakhaMDE umaamahEshvara saMvaadE shree gurugeetaa samaapta ॥
maMgalaM
maMgalaM gurudEvaaya mahaneeyaguNaatmanE ।
sarvalOkasharaNyaaya saadhuroopaaya maMgalam ॥
Browse Related Categories: