View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Sri Gurugita Chapter 3

atha tRRiteeyO.adhyaayaH ॥

atha kaamyajapasthaanaM kathayaami varaananE ।
saagaraantE saritteerE teerthE hariharaalayE ॥ 236 ॥

shaktidEvaalayE gOshhThE sarvadEvaalayE shubhE ।
vaTasya dhaatryaa moolE vaa maThE bRRiMdaavanE tathaa ॥ 237 ॥

pavitrE nirmalE dEshE nityaanushhThaanatO.api vaa ।
nirvEdanEna maunEna japamEtat samaarabhEt ॥ 238 ॥

jaapyEna jayamaapnOti japasiddhiM phalaM tathaa ।
heenaM karma tyajEtsarvaM garhitasthaanamEva ca ॥ 239 ॥

shmashaanE bilvamoolE vaa vaTamoolaaMtikE tathaa ।
siddhyaMti kaanakE moolE cootavRRikshhasya sannidhau ॥ 240 ॥

peetaasanaM mOhanE tu hyasitaM caabhicaarikE ।
jjhNEyaM shuklaM ca shaaMtyarthaM vashyE raktaM prakeertitam ॥ 241 ॥

japaM heenaasanaM kurvan heenakarmaphalapradam ।
gurugeetaaM prayaaNE vaa saMgraamE ripusaMkaTE ॥ 242 ॥

japan jayamavaapnOti maraNE muktidaayikaa ।
sarvakarmaaNi siddhyaMti guruputrE na saMshayaH ॥ 243 ॥

gurumaMtrO mukhE yasya tasya siddhyaMti naa.anyathaa ।
deekshhayaa sarvakarmaaNi siddhyaMti guruputrakE ॥ 244 ॥

bhavamoolavinaashaaya caashhTapaashanivRRittayE ।
gurugeetaaMbhasi snaanaM tattvajjhNaH kurutE sadaa ॥ 245 ॥

sa EvaM sadguruH saakshhaat sadasadbrahmavittamaH ।
tasya sthaanaani sarvaaNi pavitraaNi na saMshayaH ॥ 246 ॥

sarvashuddhaH pavitrO.asau svabhaavaadyatra tishhThati ।
tatra dEvagaNaaH sarvE kshhEtrapeeThE caraMti ca ॥ 247 ॥

aasanasthaaH shayaanaa vaa gacChaMtastishhThatO.api vaa ।
ashvaarooDhaa gajaarooDhaaH sushhuptaa jaagratO.api vaa ॥ 248 ॥

shucirbhootaa jjhNaanavaMtO gurugeetaaM japaMti yE ।
tEshhaaM darshanasaMsparshaat divyajjhNaanaM prajaayatE ॥ 249 ॥

samudrE vai yathaa tOyaM kshheerE kshheeraM jalE jalam ।
bhinnE kuMbhE yathaa.a.akaashaM tathaa.a.atmaa paramaatmani ॥ 250 ॥

tathaiva jjhNaanavaan jeevaH paramaatmani sarvadaa ।
aikyEna ramatE jjhNaanee yatra kutra divaanisham ॥ 251 ॥

EvaMvidhO mahaayuktaH sarvatra vartatE sadaa ।
tasmaatsarvaprakaarENa gurubhaktiM samaacarEt ॥ 252 ॥

gurusaMtOshhaNaadEva muktO bhavati paarvati ।
aNimaadishhu bhOktRRitvaM kRRipayaa dEvi jaayatE ॥ 253 ॥

saamyEna ramatE jjhNaanee divaa vaa yadi vaa nishi ।
EvaMvidhO mahaamaunee trailOkyasamataaM vrajEt ॥ 254 ॥

atha saMsaariNaH sarvE gurugeetaa japEna tu ।
sarvaan kaamaaMstu bhuMjaMti trisatyaM mama bhaashhitam ॥ 255 ॥

satyaM satyaM punaH satyaM dharmasaaraM mayOditaM ।
gurugeetaasamaM stOtraM naasti tattvaM gurOH param ॥ 256 ॥

gururdEvO gururdharmO gurau nishhThaa paraM tapaH ।
gurOH parataraM naasti trivaaraM kathayaami tE ॥ 257 ॥

dhanyaa maataa pitaa dhanyO gOtraM dhanyaM kulOdbhavaH ।
dhanyaa ca vasudhaa dEvi yatra syaadgurubhaktataa ॥ 258 ॥

aakalpajanma kOTeenaaM yajjhNavratatapaH kriyaaH ।
taaH sarvaaH saphalaa dEvi guroosaMtOshhamaatrataH ॥ 259 ॥

shareeramiMdriyaM praaNamarthaM svajanabaMdhutaa ।
maatRRikulaM pitRRikulaM gururEva na saMshayaH ॥ 260 ॥

maMdabhaagyaa hyashaktaashca yE janaa naanumanvatE ।
gurusEvaasu vimukhaaH pacyaMtE narakE.ashucau ॥ 261 ॥

vidyaa dhanaM balaM caiva tEshhaaM bhaagyaM nirarthakam ।
yEshhaaM gurookRRipaa naasti adhO gacChaMti paarvati ॥ 262 ॥

brahmaa vishhNushca rudrashca dEvaashca pitRRikinnaraaH ।
siddhacaaraNayakshhaashca anyE ca munayO janaaH ॥ 263 ॥

gurubhaavaH paraM teerthamanyateerthaM nirarthakam ।
sarvateerthamayaM dEvi shreegurOshcaraNaaMbujam ॥ 264 ॥

kanyaabhOgarataa maMdaaH svakaaMtaayaaH paraanmukhaaH ।
ataH paraM mayaa dEvi kathitaM na mama priyE ॥ 265 ॥

idaM rahasyamaspashhTaM vaktavyaM ca varaananE ।
sugOpyaM ca tavaagrE tu mamaatmapreetayE sati ॥ 266 ॥

svaamimukhyagaNEshaadyaan vaishhNavaadeeMshca paarvati ।
na vaktavyaM mahaamaayE paadasparshaM kurushhva mE ॥ 267 ॥

abhaktE vaMcakE dhoortE paashhaMDE naastikaadishhu ।
manasaa.api na vaktavyaa gurugeetaa kadaacana ॥ 268 ॥

guravO bahavaH saMti shishhyavittaapahaarakaaH ।
tamEkaM durlabhaM manyE shishhyahRRittaapahaarakam ॥ 269 ॥

caaturyavaan vivEkee ca adhyaatmajjhNaanavaan shuciH ।
maanasaM nirmalaM yasya gurutvaM tasya shObhatE ॥ 270 ॥

guravO nirmalaaH shaaMtaaH saadhavO mitabhaashhiNaH ।
kaamakrOdhavinirmuktaaH sadaacaaraaH jitEMdriyaaH ॥ 271 ॥

soocakaadiprabhEdEna guravO bahudhaa smRRitaaH ।
svayaM samyak pareekshhyaatha tattvanishhThaM bhajEtsudheeH ॥ 272 ॥

varNajaalamidaM tadvadbaahyashaastraM tu laukikam ।
yasmin dEvi samabhyastaM sa guruH sucakaH smRRitaH ॥ 273 ॥

varNaashramOcitaaM vidyaaM dharmaadharmavidhaayineeM ।
pravaktaaraM guruM viddhi vaacakaM tviti paarvati ॥ 274 ॥

paMcaakshharyaadimaMtraaNaamupadEshhTaa tu paarvati ।
sa gururbOdhakO bhooyaadubhayOrayamuttamaH ॥ 275 ॥

mOhamaaraNavashyaaditucChamaMtrOpadEshinam ।
nishhiddhagururityaahuH paMDitaastattvadarshinaH ॥ 276 ॥

anityamiti nirdishya saMsaaraM saMkaTaalayam ।
vairaagyapathadarshee yaH sa gururvihitaH priyE ॥ 277 ॥

tattvamasyaadivaakyaanaamupadEshhTaa tu paarvati ।
kaaraNaakhyO guruH prOktO bhavarOganivaarakaH ॥ 278 ॥

sarvasaMdEhasaMdOhanirmoolanavicakshhaNaH ।
janmamRRityubhayaghnO yaH sa guruH paramO mataH ॥ 279 ॥

bahujanmakRRitaat puNyaallabhyatE.asau mahaaguruH ।
labdhvaa.amuM na punaryaati shishhyaH saMsaarabaMdhanam ॥ 280 ॥

EvaM bahuvidhaa lOkE guravaH saMti paarvati ।
tEshhu sarvaprayatnEna sEvyO hi paramO guruH ॥ 281 ॥

nishhiddhagurushishhyastu dushhTasaMkalpadooshhitaH ।
brahmapralayaparyaMtaM na punaryaati martyataam ॥ 282 ॥

EvaM shrutvaa mahaadEvee mahaadEvavacastathaa ।
atyaMtavihvalamanaaH shaMkaraM paripRRicChati ॥ 283 ॥

paarvatyuvaaca ।
namastE dEvadEvaatra shrOtavyaM kiMcidasti mE ।
shrutvaa tvadvaakyamadhunaa bhRRishaM syaadvihvalaM manaH ॥ 284 ॥

svayaM mooDhaa mRRityubheetaaH sukRRitaadviratiM gataaH ।
daivaannishhiddhagurugaa yadi tEshhaaM tu kaa gatiH ॥ 285 ॥

shree mahaadEva uvaaca ।
shRRiNu tattvamidaM dEvi yadaa syaadviratO naraH ।
tadaa.asaavadhikaareeti prOcyatE shrutimastakaiH ॥ 286 ॥

akhaMDaikarasaM brahma nityamuktaM niraamayam ।
svasmin saMdarshitaM yEna sa bhavEdasyaM dEshikaH ॥ 287 ॥

jalaanaaM saagarO raajaa yathaa bhavati paarvati ।
gurooNaaM tatra sarvEshhaaM raajaa.ayaM paramO guruH ॥ 288 ॥

mOhaadirahitaH shaaMtO nityatRRiptO niraashrayaH ।
tRRiNeekRRitabrahmavishhNuvaibhavaH paramO guruH ॥ 289 ॥

sarvakaalavidEshEshhu svataMtrO nishcalassukhee ।
akhaMDaikarasaasvaadatRRiptO hi paramO guruH ॥ 290 ॥

dvaitaadvaitavinirmuktaH svaanubhootiprakaashavaan ।
ajjhNaanaaMdhatamashChEttaa sarvajjhNaH paramO guruH ॥ 291 ॥

yasya darshanamaatrENa manasaH syaat prasannataa ।
svayaM bhooyaat dhRRitishshaaMtiH sa bhavEt paramO guruH ॥ 292 ॥

siddhijaalaM samaalOkya yOginaaM maMtravaadinaam ।
tucChaakaaramanOvRRittiH yasyaasau paramO guruH ॥ 293 ॥

svashareeraM shavaM pashyan tathaa svaatmaanamadvayam ।
yaH streekanakamOhaghnaH sa bhavEt paramO guruH ॥ 294 ॥

maunee vaagmeeti tattvajjhNO dvidhaa.abhoocChRRiNu paarvati ।
na kashcinmauninaaM lObhO lOkE.asminbhavati priyE ॥ 295 ॥

vaagmee tootkaTasaMsaarasaagarOttaaraNakshhamaH ।
yatO.asau saMshayacChEttaa shaastrayuktyanubhootibhiH ॥ 296 ॥

gurunaamajapaaddEvi bahujanmaarjitaanyapi ।
paapaani vilayaM yaaMti naasti saMdEhamaNvapi ॥ 297 ॥

shreegurOssadRRishaM daivaM shreegurOsadRRishaH pitaa ।
gurudhyaanasamaM karma naasti naasti maheetalE ॥ 298 ॥

kulaM dhanaM balaM shaastraM baaMdhavaassOdaraa imE ।
maraNE nOpayujyaMtE gururEkO hi taarakaH ॥ 299 ॥

kulamEva pavitraM syaat satyaM svagurusEvayaa ।
tRRiptaaH syussakalaa dEvaa brahmaadyaa gurutarpaNaat ॥ 300 ॥

gururEkO hi jaanaati svaroopaM dEvamavyayam ।
tad^jjhNaanaM yatprasaadEna naanyathaa shaastrakOTibhiH ॥ 301 ॥

svaroopajjhNaanashoonyEna kRRitamapyakRRitaM bhavEt ।
tapOjapaadikaM dEvi sakalaM baalajalpavat ॥ 302 ॥

shivaM kEciddhariM kEcidvidhiM kEcittu kEcana ।
shaktiM daivamiti jjhNaatvaa vivadaMti vRRithaa naraaH ॥ 303 ॥

na jaanaMti paraM tattvaM gurudeekshhaaparaanmukhaaH ।
bhraaMtaaH pashusamaa hyEtE svaparijjhNaanavarjitaaH ॥ 304 ॥

tasmaatkaivalyasiddhyarthaM gurumEva bhajEtpriyE ।
guruM vinaa na jaanaMti mooDhaastatparamaM padam ॥ 305 ॥

bhidyatE hRRidayagraMthishChidyaMtE sarvasaMshayaaH ।
kshheeyaMtE sarvakarmaaNi gurOH karuNayaa shivE ॥ 306 ॥

kRRitaayaa gurubhaktEstu vEdashaastraanusaarataH ।
mucyatE paatakaadghOraat gurubhaktO vishEshhataH ॥ 307 ॥

dussaMgaM ca parityajya paapakarma parityajEt ।
cittacihnamidaM yasya tasya deekshhaa vidheeyatE ॥ 308 ॥

cittatyaaganiyuktashca krOdhagarvavivarjitaH ।
dvaitabhaavaparityaagee tasya deekshhaa vidheeyatE ॥ 309 ॥

EtallakshhaNayuktatvaM sarvabhootahitE ratam ।
nirmalaM jeevitaM yasya tasya deekshhaa vidheeyatE ॥ 310 ॥

kriyayaa caanvitaM poorvaM deekshhaajaalaM niroopitam ।
maMtradeekshhaabhidhaM saaMgOpaaMgaM sarvaM shivOditam ॥ 311 ॥

kriyayaa syaadvirahitaaM gurusaayujyadaayineem ।
gurudeekshhaaM vinaa kO vaa gurutvaacaarapaalakaH ॥ 312 ॥

shaktO na caapi shaktO vaa daishikaaMghri samaashrayEt ।
tasya janmaasti saphalaM bhOgamOkshhaphalapradam ॥ 313 ॥

atyaMtacittapakvasya shraddhaabhaktiyutasya ca ।
pravaktavyamidaM dEvi mamaatmapreetayE sadaa ॥ 314 ॥

rahasyaM sarvashaastrEshhu geetaashaastramidaM shivE ।
samyakpareekshhya vaktavyaM saadhakasya mahaatmanaH ॥ 315 ॥

satkarmaparipaakaacca cittashuddhishca dheemataH ।
saadhakasyaiva vaktavyaa gurugeetaa prayatnataH ॥ 316 ॥

naastikaaya kRRitaghnaaya daaMbhikaaya shaThaaya ca ।
abhaktaaya vibhaktaaya na vaacyEyaM kadaacana ॥ 317 ॥

streelOlupaaya moorkhaaya kaamOpahatacEtasE ।
niMdakaaya na vaktavyaa gurugeetaa svabhaavataH ॥ 318 ॥

sarvapaapaprashamanaM sarvOpadravavaarakam ।
janmamRRityuharaM dEvi geetaashaastramidaM shivE ॥ 319 ॥

shrutisaaramidaM dEvi sarvamuktaM samaasataH ।
naanyathaa sadgatiH puMsaaM vinaa gurupadaM shivE ॥ 320 ॥

bahujanmakRRitaatpaapaadayamarthO na rOcatE ।
janmabaMdhanivRRittyarthaM gurumEva bhajEtsadaa ॥ 321 ॥

ahamEva jagatsarvamahamEva paraM padam ।
Etad^jjhNaanaM yatO bhooyaattaM guruM praNamaamyaham ॥ 322 ॥

alaM vikalpairahamEva kEvalaM
mayi sthitaM vishvamidaM caraacaram ।
idaM rahasyaM mama yEna darshitaM
sa vaMdaneeyO gururEva kEvalam ॥ 323 ॥

yasyaaMtaM naadimadhyaM na hi karacaraNaM naamagOtraM na sootraM ।
nO jaatirnaiva varNO na bhavati purushhO nO napuMsO na ca stree ॥ 324 ॥

naakaaraM nO vikaaraM na hi janimaraNaM naasti puNyaM na paapaM ।
nO.atattvaM tattvamEkaM sahajasamarasaM sadguruM taM namaami ॥ 325 ॥

nityaaya satyaaya cidaatmakaaya
navyaaya bhavyaaya paraatparaaya ।
shuddhaaya buddhaaya niraMjanaaya
namO.astu nityaM gurushEkharaaya ॥ 326 ॥

saccidaanaMdaroopaaya vyaapinE paramaatmanE ।
namaH shreegurunaathaaya prakaashaanaMdamoortayE ॥ 327 ॥

satyaanaMdasvaroopaaya bOdhaikasukhakaariNE ।
namO vEdaaMtavEdyaaya guravE buddhisaakshhiNE ॥ 328 ॥

namastE naatha bhagavan shivaaya gururoopiNE ।
vidyaavataarasaMsiddhyai sveekRRitaanEkavigraha ॥ 329 ॥

navaaya navaroopaaya paramaarthaikaroopiNE ।
sarvaajjhNaanatamObhEdabhaanavE cidghanaaya tE ॥ 330 ॥

svataMtraaya dayaakluptavigrahaaya shivaatmanE ।
parataMtraaya bhaktaanaaM bhavyaanaaM bhavyaroopiNE ॥ 331 ॥

vivEkinaaM vivEkaaya vimarshaaya vimarshinaam ।
prakaashinaaM prakaashaaya jjhNaaninaaM jjhNaanaroopiNE ॥ 332 ॥

purastaatpaarshvayOH pRRishhThE namaskuryaaduparyadhaH ।
sadaa maccittaroopENa vidhEhi bhavadaasanam ॥ 333 ॥

shreeguruM paramaanaMdaM vaMdE hyaanaMdavigraham ।
yasya sannidhimaatrENa cidaanaMdaaya tE manaH ॥ 334 ॥

namO.astu guravE tubhyaM sahajaanaMdaroopiNE ।
yasya vaagamRRitaM haMti vishhaM saMsaarasaMjjhNakam ॥ 335 ॥

naanaayuktOpadEshEna taaritaa shishhyasaMtatiH ।
tatkRRipaasaaravEdEna gurucitpadamacyutam ॥ 336 ॥

[paaThabhEdaH
acyutaaya namastubhyaM guravE paramaatmanE ।
svaaraamOktapadEcChoonaaM dattaM yEnaacyutaM padam ॥
]
acyutaaya namastubhyaM guravE paramaatmanE ।
sarvataMtrasvataMtraaya cidghanaanaMdamoortayE ॥ 337 ॥

namO.acyutaaya guravE.ajjhNaanadhvaaMtaikabhaanavE ।
shishhyasanmaargapaTavE kRRipaapeeyooshhasiMdhavE ॥ 338 ॥

Omacyutaaya guravE shishhyasaMsaarasEtavE ।
bhaktakaaryaikasiMhaaya namastE citsukhaatmanE ॥ 339 ॥

gurunaamasamaM daivaM na pitaa na ca baaMdhavaaH ।
gurunaamasamaH svaamee nEdRRishaM paramaM padam ॥ 340 ॥

EkaakshharapradaataaraM yO guruM naiva manyatE ।
shvaanayOnishataM gatvaa caaMDaalEshhvapi jaayatE ॥ 341 ॥

gurutyaagaadbhavEnmRRityuH maMtratyaagaaddaridrataa ।
gurumaMtraparityaagee rauravaM narakaM vrajEt ॥ 342 ॥

shivakrOdhaadgurustraataa gurukrOdhaacChivO na hi ।
tasmaatsarvaprayatnEna gurOraajjhNaaM na laMghayEt ॥ 343 ॥

saMsaarasaagarasamuddharaNaikamaMtraM
brahmaadidEvamunipoojitasiddhamaMtram ।
daaridryaduHkhabhavarOgavinaashamaMtraM
vaMdE mahaabhayaharaM gururaajamaMtram ॥ 344 ॥

saptakOTimahaamaMtraashcittavibhramakaarakaaH ।
Eka Eva mahaamaMtrO gururityakshharadvayam ॥ 345 ॥

Evamuktvaa mahaadEvaH paarvateeM punarabraveet ।
idamEva paraM tattvaM shRRiNu dEvi sukhaavaham ॥ 346 ॥

gurutattvamidaM dEvi sarvamuktaM samaasataH ।
rahasyamidamavyaktaM na vadEdyasya kasyacit ॥ 347 ॥

na mRRishhaa syaadiyaM dEvi maduktiH satyaroopiNee ।
gurugeetaasamaM stOtraM naasti naasti maheetalE ॥ 348 ॥

gurugeetaamimaaM dEvi bhavaduHkhavinaashineem ।
gurudeekshhaaviheenasya puratO na paThEt kvacit ॥ 349 ॥

rahasyamatyaMtarahasyamEtanna paapinaa labhyamidaM mahEshvari ।
anEkajanmaarjitapuNyapaakaadgurOstu tattvaM labhatE manushhyaH ॥ 350 ॥

yasya prasaadaadahamEva sarvaM
mayyEva sarvaM parikalpitaM ca ।
itthaM vijaanaami sadaatmaroopaM
tasyaaMghripadmaM praNatO.asmi nityam ॥ 351 ॥

ajjhNaanatimiraaMdhasya vishhayaakraaMtacEtasaH ।
jjhNaanaprabhaapradaanEna prasaadaM kuru mE prabhO ॥ 352 ॥

iti shreeskaMdapuraaNE uttarakhaMDE umaamahEshvara saMvaadE shree gurugeetaa samaapta ॥

maMgalaM
maMgalaM gurudEvaaya mahaneeyaguNaatmanE ।
sarvalOkasharaNyaaya saadhuroopaaya maMgalam ॥







Browse Related Categories: