| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Sri Guru Stotram (Guru Vandanam) akhaNDamaNDalaakaaraM vyaaptaM yEna caraacaram । ajjhNaanatimiraandhasya jjhNaanaanjanashalaakayaa । gururbrahmaa gururvishhNuH gururdEvO mahEshvaraH । sthaavaraM jaMgamaM vyaaptaM yatkiMcitsacaraacaram । cinmayaM vyaapiyatsarvaM trailOkyaM sacaraacaram । tsarvashrutishirOratnaviraajita padaambujaH । caitanyaH shaashvataHshaantO vyOmaateetO niraMjanaH । jjhNaanashaktisamaarooDhaH tattvamaalaavibhooshhitaH । anEkajanmasaMpraapta karmabandhavidaahinE । shOshhaNaM bhavasindhOshca jjhNaapaNaM saarasaMpadaH । na gurOradhikaM tattvaM na gurOradhikaM tapaH । mannaathaH shreejagannaathaH madguruH shreejagadguruH । gururaadiranaadishca guruH paramadaivatam । tvamEva maataa ca pitaa tvamEva
|