View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Sri Guru Stotram (Guru Vandanam)

akhaNDamaNDalaakaaraM vyaaptaM yEna caraacaram ।
tatpadaM darshitaM yEna tasmai shreeguravE namaH ॥ 1 ॥

ajjhNaanatimiraandhasya jjhNaanaanjanashalaakayaa ।
cakshhurunmeelitaM yEna tasmai shreeguravE namaH ॥ 2 ॥

gururbrahmaa gururvishhNuH gururdEvO mahEshvaraH ।
gururEva paraMbrahma tasmai shreeguravE namaH ॥ 3 ॥

sthaavaraM jaMgamaM vyaaptaM yatkiMcitsacaraacaram ।
tatpadaM darshitaM yEna tasmai shreeguravE namaH ॥ 4 ॥

cinmayaM vyaapiyatsarvaM trailOkyaM sacaraacaram ।
tatpadaM darshitaM yEna tasmai shreeguravE namaH ॥ 5 ॥

tsarvashrutishirOratnaviraajita padaambujaH ।
vEdaantaambujasooryOyaH tasmai shreeguravE namaH ॥ 6 ॥

caitanyaH shaashvataHshaantO vyOmaateetO niraMjanaH ।
bindunaada kalaateetaH tasmai shreeguravE namaH ॥ 7 ॥

jjhNaanashaktisamaarooDhaH tattvamaalaavibhooshhitaH ।
bhuktimuktipradaataa ca tasmai shreeguravE namaH ॥ 8 ॥

anEkajanmasaMpraapta karmabandhavidaahinE ।
aatmajjhNaanapradaanEna tasmai shreeguravE namaH ॥ 9 ॥

shOshhaNaM bhavasindhOshca jjhNaapaNaM saarasaMpadaH ।
gurOH paadOdakaM samyak tasmai shreeguravE namaH ॥ 10 ॥

na gurOradhikaM tattvaM na gurOradhikaM tapaH ।
tattvajjhNaanaatparaM naasti tasmai shreeguravE namaH ॥ 11 ॥

mannaathaH shreejagannaathaH madguruH shreejagadguruH ।
madaatmaa sarvabhootaatmaa tasmai shreeguravE namaH ॥ 12 ॥

gururaadiranaadishca guruH paramadaivatam ।
gurOH parataraM naasti tasmai shreeguravE namaH ॥ 13 ॥

tvamEva maataa ca pitaa tvamEva
tvamEva bandhushca sakhaa tvamEva ।
tvamEva vidyaa draviNaM tvamEva
tvamEva sarvaM mama dEva dEva ॥ 14 ॥







Browse Related Categories: