View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Guru Paduka Stotram

anantasaMsaara samudrataara naukaayitaabhyaaM gurubhaktidaabhyaam ।
vairaagyasaamraajyadapoojanaabhyaaM namO namaH shreegurupaadukaabhyaam ॥ 1 ॥

kavitvavaaraashinishaakaraabhyaaM daurbhaagyadaavaaM budamaalikaabhyaam ।
doorikRRitaanamra vipattatibhyaaM namO namaH shreegurupaadukaabhyaam ॥ 2 ॥

nataa yayOH shreepatitaaM sameeyuH kadaacidapyaashu daridravaryaaH ।
mookaashrca vaacaspatitaaM hi taabhyaaM namO namaH shreegurupaadukaabhyaam ॥ 3 ॥

naaleekaneekaasha padaahRRitaabhyaaM naanaavimOhaadi nivaarikaabhyaaM ।
namajjanaabheeshhTatatipradaabhyaaM namO namaH shreegurupaadukaabhyaam ॥ 4 ॥

nRRipaali maulivrajaratnakaanti saridviraajat jhashhakanyakaabhyaaM ।
nRRipatvadaabhyaaM natalOkapankatE: namO namaH shreegurupaadukaabhyaam ॥ 5 ॥

paapaandhakaaraarka paramparaabhyaaM taapatrayaaheendra khagEshrvaraabhyaaM ।
jaaDyaabdhi saMshOshhaNa vaaDavaabhyaaM namO namaH shreegurupaadukaabhyaam ॥ 6 ॥

shamaadishhaTka pradavaibhavaabhyaaM samaadhidaana vratadeekshhitaabhyaaM ।
ramaadhavaandhristhirabhaktidaabhyaaM namO namaH shreegurupaadukaabhyaam ॥ 7 ॥

svaarcaaparaaNaaM akhilEshhTadaabhyaaM svaahaasahaayaakshhadhurandharaabhyaaM ।
svaantaacChabhaavapradapoojanaabhyaaM namO namaH shreegurupaadukaabhyaam ॥ 8 ॥

kaamaadisarpa vrajagaaruDaabhyaaM vivEkavairaagya nidhipradaabhyaaM ।
bOdhapradaabhyaaM dRRitamOkshhadaabhyaaM namO namaH shreegurupaadukaabhyaam ॥ 9 ॥







Browse Related Categories: