śrī āñjanēya suprabhātamu
amala kanakavarṇaṃ prajvala tpāvakākṣaṃ
sarasija nibhavaktraṃ sarvadā suprasannam ।
paṭutara ghanagātraṃ kuṇḍalālaṅkṛtāṅgaṃ
raṇa jaya karavālaṃ rāmadūtaṃ namāmi ॥
añjanā suprajā vīra pūrvā sandhyā pravartatē
uttiṣṭha hariśārdūla kartavyaṃ daivamāhnikam ।
uttiṣṭōttiṣṭha hanumān uttiṣṭha vijayadhvaja
uttiṣṭha virajākānta trailōkyaṃ maṅgaḻaṅkuru ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]
śrī rāmachandra charaṇāmbuja mattabhṛṅga
śrī rāmachandra japaśīla bhavābdhipōta ।
śrī jānakī hṛdayatāpa nivāramūrtē
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]
śrī rāma divya charitāmṛta svādulōla
śrī rāma kiṅkara guṇākara dīnabandhō ।
śrī rāmabhakta jagadēka mahōgraśauryaṃ
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]
sugrīvamitra kapiśēkhara puṇya mūrtē
sugrīva rāghava namāgama divyakīrtē ।
sugrīva mantrivara śūra kulāgragaṇya
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]
bhaktārti bhañjana dayākara yōgivandya
śrī kēsarīpriya tanūja suvarṇadēha ।
śrī bhāskarātmaja manōmbuja chañcharīka
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]
śrī mārutapriya tanūja mahabalāḍhya
maināka vandita padāmbuja daṇḍitārin ।
śrī uṣṭra vāhana sulakṣaṇa lakṣitāṅga
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]
pañchānanasya bhavabhīti harasyarāma
pādābda sēvana parasya parātparasya ।
śrī añjanāpriya sutasya suvigrahasya
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]
gandharva yakṣa bhujagādhipa kinnarāścha
āditya viśvavasu rudra surarṣisaṅghāḥ ।
saṅkīrtayanti tavadivya sunāmapaṅktiṃ
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]
śrī gautama chyavana tumbura nāradātri
maitrēya vyāsa janakādi maharṣisaṅghāḥ ।
gāyanti harṣabharitā stava divyakīrtiṃ
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]
bhṛṅgāvaḻī cha makaranda rasaṃ pibēdvai
kūjantyutārdha madhuraṃ charaṇāyudhāchcha ।
dēvālayē ghana gabhīra suśaṅkha ghōṣāḥ
niryānti vīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]
pampā sarōvara supuṇya pavitra tīrdha-
mādāya hēma kalaśaiścha maharṣisaṅghāḥ ।
tiṣṭanti tvakcharaṇa paṅkaja sēvanārthaṃ
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]
śrī sūryaputra priyanātha manōjñamūrtē
vātātmaja kapivīra supiṅgaḻākṣa
sañjīvarāya raghuvīra subhaktavarya
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]