View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Hanuman Suprabhatam

śrī āñjanēya suprabhātamu
amala kanakavarṇaṃ prajvala tpāvakākṣaṃ
sarasija nibhavaktraṃ sarvadā suprasannam ।
paṭutara ghanagātraṃ kuṇḍalālaṅkṛtāṅgaṃ
raṇa jaya karavālaṃ rāmadūtaṃ namāmi ॥

añjanā suprajā vīra pūrvā sandhyā pravartatē
uttiṣṭha hariśārdūla kartavyaṃ daivamāhnikam ।
uttiṣṭōttiṣṭha hanumān uttiṣṭha vijayadhvaja
uttiṣṭha virajākānta trailōkyaṃ maṅgaḻaṅkuru ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]

śrī rāmachandra charaṇāmbuja mattabhṛṅga
śrī rāmachandra japaśīla bhavābdhipōta ।
śrī jānakī hṛdayatāpa nivāramūrtē
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]

śrī rāma divya charitāmṛta svādulōla
śrī rāma kiṅkara guṇākara dīnabandhō ।
śrī rāmabhakta jagadēka mahōgraśauryaṃ
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]

sugrīvamitra kapiśēkhara puṇya mūrtē
sugrīva rāghava namāgama divyakīrtē ।
sugrīva mantrivara śūra kulāgragaṇya
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]

bhaktārti bhañjana dayākara yōgivandya
śrī kēsarīpriya tanūja suvarṇadēha ।
śrī bhāskarātmaja manōmbuja chañcharīka
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]

śrī mārutapriya tanūja mahabalāḍhya
maināka vandita padāmbuja daṇḍitārin ।
śrī uṣṭra vāhana sulakṣaṇa lakṣitāṅga
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]

pañchānanasya bhavabhīti harasyarāma
pādābda sēvana parasya parātparasya ।
śrī añjanāpriya sutasya suvigrahasya
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]

gandharva yakṣa bhujagādhipa kinnarāścha
āditya viśvavasu rudra surarṣisaṅghāḥ ।
saṅkīrtayanti tavadivya sunāmapaṅktiṃ
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]

śrī gautama chyavana tumbura nāradātri
maitrēya vyāsa janakādi maharṣisaṅghāḥ ।
gāyanti harṣabharitā stava divyakīrtiṃ
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]

bhṛṅgāvaḻī cha makaranda rasaṃ pibēdvai
kūjantyutārdha madhuraṃ charaṇāyudhāchcha ।
dēvālayē ghana gabhīra suśaṅkha ghōṣāḥ
niryānti vīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]

pampā sarōvara supuṇya pavitra tīrdha-
mādāya hēma kalaśaiścha maharṣisaṅghāḥ ।
tiṣṭanti tvakcharaṇa paṅkaja sēvanārthaṃ
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]

śrī sūryaputra priyanātha manōjñamūrtē
vātātmaja kapivīra supiṅgaḻākṣa
sañjīvarāya raghuvīra subhaktavarya
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]




Browse Related Categories: