śrī āñjanēya suprabhātamu
amala kanakavarṇaṃ  prajvala  tpāvakākṣaṃ
sarasija nibhavaktraṃ sarvadā  suprasannam ।
paṭutara ghanagātraṃ kuṇḍalālaṅkṛtāṅgaṃ
raṇa jaya karavālaṃ rāmadūtaṃ namāmi ॥
añjanā suprajā vīra  pūrvā sandhyā  pravartatē
uttiṣṭha  hariśārdūla kartavyaṃ  daivamāhnikam ।
uttiṣṭōttiṣṭha hanumān uttiṣṭha vijayadhvaja
uttiṣṭha virajākānta  trailōkyaṃ  maṅgaḻaṅkuru ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥] 
śrī rāmachandra charaṇāmbuja mattabhṛṅga
śrī rāmachandra japaśīla bhavābdhipōta ।
śrī jānakī  hṛdayatāpa nivāramūrtē
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥] 
śrī rāma divya charitāmṛta svādulōla
śrī rāma kiṅkara guṇākara dīnabandhō ।
śrī rāmabhakta jagadēka mahōgraśauryaṃ 
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥] 
sugrīvamitra kapiśēkhara puṇya mūrtē 
sugrīva rāghava namāgama divyakīrtē ।
sugrīva mantrivara śūra kulāgragaṇya 
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥] 
bhaktārti bhañjana dayākara yōgivandya
śrī kēsarīpriya tanūja suvarṇadēha ।
śrī bhāskarātmaja manōmbuja chañcharīka
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥] 
śrī mārutapriya tanūja mahabalāḍhya
maināka vandita padāmbuja daṇḍitārin ।
śrī uṣṭra vāhana sulakṣaṇa lakṣitāṅga 
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥] 
pañchānanasya bhavabhīti harasyarāma
pādābda sēvana parasya parātparasya ।
śrī añjanāpriya sutasya suvigrahasya 
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]
gandharva yakṣa bhujagādhipa kinnarāścha
āditya viśvavasu  rudra surarṣisaṅghāḥ ।
saṅkīrtayanti tavadivya sunāmapaṅktiṃ
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]
śrī gautama chyavana  tumbura  nāradātri 
maitrēya vyāsa janakādi maharṣisaṅghāḥ । 
gāyanti harṣabharitā stava divyakīrtiṃ 
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]
bhṛṅgāvaḻī cha makaranda rasaṃ pibēdvai
kūjantyutārdha  madhuraṃ charaṇāyudhāchcha ।
dēvālayē  ghana gabhīra suśaṅkha ghōṣāḥ 
niryānti vīra hanumān tava suprabhātam ॥ 
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]
pampā sarōvara supuṇya pavitra tīrdha-
mādāya hēma kalaśaiścha  maharṣisaṅghāḥ । 
tiṣṭanti tvakcharaṇa paṅkaja sēvanārthaṃ 
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]
śrī sūryaputra  priyanātha manōjñamūrtē
vātātmaja kapivīra supiṅgaḻākṣa
sañjīvarāya raghuvīra subhaktavarya 
śrī vīra dhīra hanumān tava suprabhātam ॥
[śrī rāma bhakta abhaya hanumān tavasuprabhātam ॥]