View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Devi Mahatmyam Durga Saptasati Chapter 8

raktabījavadhō nāma aṣṭamōdhyāya ॥

dhyānaṃ
aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣpabāṇachāpām ।
aṇimādhibhirāvṛtāṃ mayūkhai rahamityēva vibhāvayē bhavānīm ॥

ṛṣiruvācha ॥1॥

chaṇḍē cha nihatē daityē muṇḍē cha vinipātitē ।
bahuḻēṣu cha sainyēṣu kṣayitēṣvasurēśvaraḥ ॥ 2 ॥

tataḥ kōpaparādhīnachētāḥ śumbhaḥ pratāpavān ।
udyōgaṃ sarva sainyānāṃ daityānāmādidēśa ha ॥3॥

adya sarva balairdaityāḥ ṣaḍaśītirudāyudhāḥ ।
kambūnāṃ chaturaśītirniryāntu svabalairvṛtāḥ ॥4॥

kōṭivīryāṇi pañchāśadasurāṇāṃ kulāni vai ।
śataṃ kulāni dhaumrāṇāṃ nirgachChantu mamājñayā ॥5॥

kālakā daurhṛdā maurvāḥ kāḻikēyāstathāsurāḥ ।
yuddhāya sajjā niryāntu ājñayā tvaritā mama ॥6॥

ityājñāpyāsurāpatiḥ śumbhō bhairavaśāsanaḥ ।
nirjagāma mahāsainyasahastrairbhahubhirvṛtaḥ ॥7॥

āyāntaṃ chaṇḍikā dṛṣṭvā tatsainyamatibhīṣaṇam ।
jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram ॥8॥

tataḥsiṃho mahānādamatīva kṛtavānnṛpa ।
ghaṇṭāsvanēna tānnādānambikā chōpabṛṃhayat ॥9॥

dhanurjyāsiṃhaghaṇṭānāṃ nādāpūritadiṅmukhā ।
ninādairbhīṣaṇaiḥ kāḻī jigyē vistāritānanā ॥10॥

taṃ ninādamupaśrutya daitya sainyaiśchaturdiśam ।
dēvī siṃhastathā kāḻī sarōṣaiḥ parivāritāḥ॥11॥

ētasminnantarē bhūpa vināśāya suradviṣām ।
bhavāyāmarasiṃhanāmativīryabalānvitāḥ ॥12॥

brahmēśaguhaviṣṇūnāṃ tathēndrasya cha śaktayaḥ ।
śarīrēbhyōviniṣkramya tadrūpaiśchaṇḍikāṃ yayuḥ ॥13॥

yasya dēvasya yadrūpaṃ yathā bhūṣaṇavāhanam ।
tadvadēva hi tachchaktirasurānyōddhumāyamau ॥14॥

haṃsayuktavimānāgrē sākṣasūtraka maṇḍaluḥ ।
āyātā brahmaṇaḥ śaktibrahmāṇī tyabhidhīyatē ॥15॥

mahēśvarī vṛṣārūḍhā triśūlavaradhāriṇī ।
mahāhivalayā prāptāchandrarēkhāvibhūṣaṇā ॥16॥

kaumārī śaktihastā cha mayūravaravāhanā ।
yōddhumabhyāyayau daityānambikā guharūpiṇī ॥17॥

tathaiva vaiṣṇavī śaktirgaruḍōpari saṃsthitā ।
śaṅkhachakragadhāśāṅkhar khaḍgahastābhyupāyayau ॥18॥

yajñavārāhamatulaṃ rūpaṃ yā bhibhratō harēḥ ।
śaktiḥ sāpyāyayau tatra vārāhīṃ bibhratī tanum ॥19॥

nārasiṃhī nṛsiṃhasya bibhratī sadṛśaṃ vapuḥ ।
prāptā tatra saṭākṣēpakṣiptanakṣatra saṃhatiḥ ॥20॥

vajra hastā tathaivaindrī gajarājō paristhitā ।
prāptā sahasra nayanā yathā śakrastathaiva sā ॥21॥

tataḥ parivṛttastābhirīśānō dēva śaktibhiḥ ।
hanyantāmasurāḥ śīghraṃ mama prītyāha chaṇḍikāṃ ॥22॥

tatō dēvī śarīrāttu viniṣkrāntātibhīṣaṇā ।
chaṇḍikā śaktiratyugrā śivāśataninādinī ॥23॥

sā chāha dhūmrajaṭilaṃ īśānamaparājitā ।
dūtatvaṃ gachCha bhagavan pārśvaṃ śumbhaniśumbhayōḥ ॥24॥

brūhi śumbhaṃ niśumbhaṃ cha dānavāvatigarvitau ।
yē chānyē dānavāstatra yuddhāya samupasthitāḥ ॥25॥

trailōkyamindrō labhatāṃ dēvāḥ santu havirbhujaḥ ।
yūyaṃ prayāta pātāḻaṃ yadi jīvitumichChatha ॥26॥

balāvalēpādatha chēdbhavantō yuddhakāṅkṣiṇaḥ ।
tadā gachChata tṛpyantu machChivāḥ piśitēna vaḥ ॥27॥

yatō niyuktō dautyēna tayā dēvyā śivaḥ svayam ।
śivadūtīti lōkē'smiṃstataḥ sā khyāti māgatā ॥28॥

tē'pi śrutvā vachō dēvyāḥ śarvākhyātaṃ mahāsurāḥ ।
amarṣāpūritā jagmuryatra kātyāyanī sthitā ॥29॥

tataḥ prathamamēvāgrē śaraśaktyṛṣṭivṛṣṭibhiḥ ।
vavarṣuruddhatāmarṣāḥ stāṃ dēvīmamarārayaḥ ॥30॥

sā cha tān prahitān bāṇān ñChūlaśaktiparaśvadhān ।
chichChēda līlayādhmātadhanurmuktairmahēṣubhiḥ ॥31॥

tasyāgratastathā kāḻī śūlapātavidāritān ।
khaṭvāṅgapōthitāṃśchārīnkurvantī vyacharattadā ॥32॥

kamaṇḍalujalākṣēpahatavīryān hataujasaḥ ।
brahmāṇī chākarōchChatrūnyēna yēna sma dhāvati ॥33॥

māhēśvarī triśūlēna tathā chakrēṇa vaiṣṇavī ।
daityāṅjaghāna kaumārī tathā śatyāti kōpanā ॥34॥

aindrī kuliśapātēna śataśō daityadānavāḥ ।
pēturvidāritāḥ pṛthvyāṃ rudhiraughapravarṣiṇaḥ ॥35॥

tuṇḍaprahāravidhvastā daṃṣṭrā grakṣata vakṣasaḥ ।
vārāhamūrtyā nyapataṃśchakrēṇa cha vidāritāḥ ॥36॥

nakhairvidāritāṃśchānyān bhakṣayantī mahāsurān ।
nārasiṃhī chachārājau nādā pūrṇadigambarā ॥37॥

chaṇḍāṭṭahāsairasurāḥ śivadūtyabhidūṣitāḥ ।
pētuḥ pṛthivyāṃ patitāṃstāṃśchakhādātha sā tadā ॥38॥

iti mātṛ gaṇaṃ kruddhaṃ marda yantaṃ mahāsurān ।
dṛṣṭvābhyupāyairvividhairnēśurdēvārisainikāḥ ॥39॥

palāyanaparāndṛṣṭvā daityānmātṛgaṇārditān ।
yōddhumabhyāyayau kruddhō raktabījō mahāsuraḥ ॥40॥

raktabinduryadā bhūmau patatyasya śarīrataḥ ।
samutpatati mēdinyāṃ tatpramāṇō mahāsuraḥ ॥41॥

yuyudhē sa gadāpāṇirindraśaktyā mahāsuraḥ ।
tataśchaindrī svavajrēṇa raktabījamatāḍayat ॥42॥

kuliśēnāhatasyāśu bahu susrāva śōṇitam ।
samuttasthustatō yōdhāstadrapāstatparākramāḥ ॥43॥

yāvantaḥ patitāstasya śarīrādraktabindavaḥ ।
tāvantaḥ puruṣā jātāḥ stadvīryabalavikramāḥ ॥44॥

tē chāpi yuyudhustatra puruṣā rakta sambhavāḥ ।
samaṃ mātṛbhiratyugraśastrapātātibhīṣaṇaṃ ॥45॥

punaścha vajra pātēna kṣata maśya śirō yadā ।
vavāha raktaṃ puruṣāstatō jātāḥ sahasraśaḥ ॥46॥

vaiṣṇavī samarē chainaṃ chakrēṇābhijaghāna ha ।
gadayā tāḍayāmāsa aindrī tamasurēśvaram॥47॥

vaiṣṇavī chakrabhinnasya rudhirasrāva sambhavaiḥ ।
sahasraśō jagadvyāptaṃ tatpramāṇairmahāsuraiḥ ॥48॥

śaktyā jaghāna kaumārī vārāhī cha tathāsinā ।
māhēśvarī triśūlēna raktabījaṃ mahāsuram ॥49॥

sa chāpi gadayā daityaḥ sarvā ēvāhanat pṛthak ।
mātṝḥ kōpasamāviṣṭō raktabījō mahāsuraḥ ॥50॥

tasyāhatasya bahudhā śaktiśūlādi bhirbhuviḥ ।
papāta yō vai raktaughastēnāsañchataśō'surāḥ ॥51॥

taiśchāsurāsṛksambhūtairasuraiḥ sakalaṃ jagat ।
vyāptamāsīttatō dēvā bhayamājagmuruttamam ॥52॥

tān viṣaṇṇā n surān dṛṣṭvā chaṇḍikā prāhasatvaram ।
uvācha kāḻīṃ chāmuṇḍē vistīrṇaṃ vadanaṃ kuru ॥53॥

machChastrapātasambhūtān raktabindūn mahāsurān ।
raktabindōḥ pratīchCha tvaṃ vaktrēṇānēna vēginā ॥54॥

bhakṣayantī chara raṇō tadutpannānmahāsurān ।
ēvamēṣa kṣayaṃ daityaḥ kṣēṇa raktō gamiṣyati ॥55॥

bhakṣya māṇā stvayā chōgrā na chōtpatsyanti chāparē ।
ityuktvā tāṃ tatō dēvī śūlēnābhijaghāna tam ॥56॥

mukhēna kāḻī jagṛhē raktabījasya śōṇitam ।
tatō'sāvājaghānātha gadayā tatra chaṇḍikāṃ ॥57॥

na chāsyā vēdanāṃ chakrē gadāpātō'lpikāmapi ।
tasyāhatasya dēhāttu bahu susrāva śōṇitam ॥58॥

yatastatastadvaktrēṇa chāmuṇḍā sampratīchChati ।
mukhē samudgatā yē'syā raktapātānmahāsurāḥ ॥59॥

tāṃśchakhādātha chāmuṇḍā papau tasya cha śōṇitam ॥60॥

dēvī śūlēna vajrēṇa bāṇairasibhir ṛṣṭibhiḥ ।
jaghāna raktabījaṃ taṃ chāmuṇḍā pīta śōṇitam ॥61॥

sa papāta mahīpṛṣṭhē śastrasaṅghasamāhataḥ ।
nīraktaścha mahīpāla raktabījō mahāsuraḥ ॥62॥

tatastē harṣa matulaṃ avāpustridaśā nṛpa ।
tēṣāṃ mātṛgaṇō jātō nanartāsṛṃṅgamadōddhataḥ ॥63॥

॥ svasti śrī mārkaṇḍēya purāṇē sāvarnikē manvantarē dēvi mahatmyē raktabījavadhōnāma aṣṭamōdhyāya samāptam ॥

āhuti
ōṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai raktākṣyai aṣṭamātṛ sahitāyai mahāhutiṃ samarpayāmi namaḥ svāhā ॥




Browse Related Categories: