View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Siddha Kunjika Stotram

ōṃ asya śrīkuñjikāstōtramantrasya sadāśiva ṛṣiḥ, anuṣṭup Chandaḥ,
śrītriguṇātmikā dēvatā, ōṃ aiṃ bījaṃ, ōṃ hrīṃ śaktiḥ, ōṃ klīṃ kīlakam,
mama sarvābhīṣṭasiddhyarthē japē viniyōgaḥ ।

śiva uvācha
śṛṇu dēvi pravakṣyāmi kuñjikāstōtramuttamam ।
yēna mantraprabhāvēṇa chaṇḍījāpaḥ śubhō bhavēt ॥ 1 ॥

na kavachaṃ nārgalāstōtraṃ kīlakaṃ na rahasyakam ।
na sūktaṃ nāpi dhyānaṃ cha na nyāsō na cha vārchanam ॥ 2 ॥

kuñjikāpāṭhamātrēṇa durgāpāṭhaphalaṃ labhēt ।
ati guhyataraṃ dēvi dēvānāmapi durlabham ॥ 3 ॥

gōpanīyaṃ prayatnēna svayōniriva pārvati ।
māraṇaṃ mōhanaṃ vaśyaṃ stambhanōchchāṭanādikam ।
pāṭhamātrēṇa saṃsiddhyēt kuñjikāstōtramuttamam ॥ 4 ॥

atha mantraḥ ।
ōṃ aiṃ hrīṃ klīṃ chāmuṇḍāyai vichchē ।
ōṃ glauṃ huṃ klīṃ jūṃ saḥ jvālaya jvālaya jvala jvala prajvala prajvala
aiṃ hrīṃ klīṃ chāmuṇḍāyai vichchē jvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā ॥ 5 ॥
iti mantraḥ ।

namastē rudrarūpiṇyai namastē madhumardini ।
namaḥ kaiṭabhahāriṇyai namastē mahiṣārdini ॥ 6 ॥

namastē śumbhahantryai cha niśumbhāsuraghātini ।
jāgrataṃ hi mahādēvi japaṃ siddhaṃ kuruṣva mē ॥ 7 ॥

aiṅkārī sṛṣṭirūpāyai hrīṅkārī pratipālikā ।
klīṅkārī kāmarūpiṇyai bījarūpē namō'stu tē ॥ 8 ॥

chāmuṇḍā chaṇḍaghātī cha yaikārī varadāyinī ।
vichchē chābhayadā nityaṃ namastē mantrarūpiṇi ॥ 9 ॥

dhāṃ dhīṃ dhūṃ dhūrjaṭēḥ patnī vāṃ vīṃ vūṃ vāgadhīśvarī ।
krāṃ krīṃ krūṃ kālikā dēvi śāṃ śīṃ śūṃ mē śubhaṃ kuru ॥ 10 ॥

huṃ huṃ huṅkārarūpiṇyai jaṃ jaṃ jaṃ jambhanādinī ।
bhrāṃ bhrīṃ bhrūṃ bhairavī bhadrē bhavānyai tē namō namaḥ ॥ 11 ॥

aṃ kaṃ chaṃ ṭaṃ taṃ paṃ yaṃ śaṃ vīṃ duṃ aiṃ vīṃ haṃ kṣam ।
dhijāgraṃ dhijāgraṃ trōṭaya trōṭaya dīptaṃ kuru kuru svāhā ॥ 12 ॥

pāṃ pīṃ pūṃ pārvatī pūrṇā khāṃ khīṃ khūṃ khēcharī tathā ।
sāṃ sīṃ sūṃ saptaśatī dēvyā mantrasiddhiṃ kuruṣva mē ॥ 13 ॥

kuñjikāyai namō namaḥ ।

idaṃ tu kuñjikāstōtraṃ mantrajāgartihētavē ।
abhaktē naiva dātavyaṃ gōpitaṃ rakṣa pārvati ॥ 14 ॥

yastu kuñjikayā dēvi hīnāṃ saptaśatīṃ paṭhēt ।
na tasya jāyatē siddhiraraṇyē rōdanaṃ yathā ॥ 15 ॥

iti śrīrudrayāmalē gaurītantrē śivapārvatīsaṃvādē kuñjikāstōtraṃ sampūrṇam ।




Browse Related Categories: