View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sree Durga Nakshatra Malika Stuti

virāṭanagaraṃ ramyaṃ gachChamānō yudhiṣṭhiraḥ ।
astuvanmanasā dēvīṃ durgāṃ tribhuvanēśvarīm ॥ 1 ॥

yaśōdāgarbhasambhūtāṃ nārāyaṇavarapriyām ।
nandagōpakulējātāṃ maṅgaḻyāṃ kulavardhanīm ॥ 2 ॥

kaṃsavidrāvaṇakarīṃ asurāṇāṃ kṣayaṅkarīm ।
śilātaṭavinikṣiptāṃ ākāśaṃ pratigāminīm ॥ 3 ॥

vāsudēvasya bhaginīṃ divyamālya vibhūṣitām ।
divyāmbaradharāṃ dēvīṃ khaḍgakhēṭakadhāriṇīm ॥ 4 ॥

bhārāvataraṇē puṇyē yē smaranti sadāśivām ।
tānvai tārayatē pāpāt paṅkēgāmiva durbalām ॥ 5 ॥

stōtuṃ prachakramē bhūyō vividhaiḥ stōtrasambhavaiḥ ।
āmantrya darśanākāṅkṣī rājā dēvīṃ sahānujaḥ ॥ 6 ॥

namō'stu varadē kṛṣṇē kumāri brahmachāriṇi ।
bālārka sadṛśākārē pūrṇachandranibhānanē ॥ 7 ॥

chaturbhujē chaturvaktrē pīnaśrōṇipayōdharē ।
mayūrapiñChavalayē kēyūrāṅgadadhāriṇi ॥ 8 ॥

bhāsi dēvi yadā padmā nārāyaṇaparigrahaḥ ।
svarūpaṃ brahmacharyaṃ cha viśadaṃ tava khēchari ॥ 9 ॥

kṛṣṇachChavisamā kṛṣṇā saṅkarṣaṇasamānanā ।
bibhratī vipulau bāhū śakradhvajasamuchChrayau ॥ 10 ॥

pātrī cha paṅkajī kaṇṭhī strī viśuddhā cha yā bhuvi ।
pāśaṃ dhanurmahāchakraṃ vividhānyāyudhāni cha ॥ 11 ॥

kuṇḍalābhyāṃ supūrṇābhyāṃ karṇābhyāṃ cha vibhūṣitā ।
chandravispārdhinā dēvi mukhēna tvaṃ virājasē ॥ 12 ॥

mukuṭēna vichitrēṇa kēśabandhēna śōbhinā ।
bhujaṅgā'bhōgavāsēna śrōṇisūtrēṇa rājatā ॥ 13 ॥

bhrājasē chāvabaddhēna bhōgēnēvēha mandaraḥ ।
dhvajēna śikhipiñChānāṃ uchChritēna virājasē ॥ 14 ॥

kaumāraṃ vratamāsthāya tridivaṃ pāvitaṃ tvayā ।
tēna tvaṃ stūyasē dēvi tridaśaiḥ pūjyasē'pi cha ॥ 15 ॥

trailōkya rakṣaṇārthāya mahiṣāsuranāśini ।
prasannā mē suraśrēṣṭhē dayāṃ kuru śivā bhava ॥ 16 ॥

jayā tvaṃ vijayā chaiva saṅgrāmē cha jayapradā ।
mamā'pi vijayaṃ dēhi varadā tvaṃ cha sāmpratam ॥ 17 ॥

vindhyē chaiva nagaśrēṣṭē tava sthānaṃ hi śāśvatam ।
kāḻi kāḻi mahākāḻi sīdhumāṃsa paśupriyē ॥ 18 ॥

kṛtānuyātrā bhūtaistvaṃ varadā kāmachāriṇi ।
bhārāvatārē yē cha tvāṃ saṃsmariṣyanti mānavāḥ ॥ 19 ॥

praṇamanti cha yē tvāṃ hi prabhātē tu narā bhuvi ।
na tēṣāṃ durlabhaṃ kiñchit putratō dhanatō'pi vā ॥ 20 ॥

durgāttārayasē durgē tatvaṃ durgā smṛtā janaiḥ ।
kāntārēṣvavapannānāṃ magnānāṃ cha mahārṇavē ॥ 21 ॥
(dasyubhirvā niruddhānāṃ tvaṃ gatiḥ paramā nṛṇāma)

jalaprataraṇē chaiva kāntārēṣvaṭavīṣu cha ।
yē smaranti mahādēvīṃ na cha sīdanti tē narāḥ ॥ 22 ॥

tvaṃ kīrtiḥ śrīrdhṛtiḥ siddhiḥ hrīrvidyā santatirmatiḥ ।
sandhyā rātriḥ prabhā nidrā jyōtsnā kāntiḥ kṣamā dayā ॥ 23 ॥

nṛṇāṃ cha bandhanaṃ mōhaṃ putranāśaṃ dhanakṣayam ।
vyādhiṃ mṛtyuṃ bhayaṃ chaiva pūjitā nāśayiṣyasi ॥ 24 ॥

sō'haṃ rājyātparibhraṣṭaḥ śaraṇaṃ tvāṃ prapannavān ।
praṇataścha yathā mūrdhnā tava dēvi surēśvari ॥ 25 ॥

trāhi māṃ padmapatrākṣi satyē satyā bhavasva naḥ ।
śaraṇaṃ bhava mē durgē śaraṇyē bhaktavatsalē ॥ 26 ॥

ēvaṃ stutā hi sā dēvī darśayāmāsa pāṇḍavam ।
upagamya tu rājānamidaṃ vachanamabravīt ॥ 27 ॥

śṛṇu rājan mahābāhō madīyaṃ vachanaṃ prabhō ।
bhaviṣyatyachirādēva saṅgrāmē vijayastava ॥ 28 ॥

mama prasādānnirjitya hatvā kaurava vāhinīm ।
rājyaṃ niṣkaṇṭakaṃ kṛtvā bhōkṣyasē mēdinīṃ punaḥ ॥ 29 ॥

bhrātṛbhiḥ sahitō rājan prītiṃ prāpsyasi puṣkalām ।
matprasādāchcha tē saukhyaṃ ārōgyaṃ cha bhaviṣyati ॥ 30 ॥

yē cha saṅkīrtayiṣyanti lōkē vigatakalmaṣāḥ ।
tēṣāṃ tuṣṭā pradāsyāmi rājyamāyurvapussutam ॥ 31 ॥

pravāsē nagarē chāpi saṅgrāmē śatrusaṅkaṭē ।
aṭavyāṃ durgakāntārē sāgarē gahanē girau ॥ 32 ॥

yē smariṣyanti māṃ rājan yathāhaṃ bhavatā smṛtā ।
na tēṣāṃ durlabhaṃ kiñchidasmin lōkē bhaviṣyati ॥ 33 ॥

ya idaṃ paramastōtraṃ bhaktyā śṛṇuyādvā paṭhēta vā ।
tasya sarvāṇi kāryāṇi sidhdhiṃ yāsyanti pāṇḍavāḥ ॥ 34 ॥

matprasādāchcha vassarvān virāṭanagarē sthitān ।
na prajñāsyanti kuravaḥ narā vā tannivāsinaḥ ॥ 35 ॥

ityuktvā varadā dēvī yudhiṣṭhiramarindamam ।
rakṣāṃ kṛtvā cha pāṇḍūnāṃ tatraivāntaradhīyata ॥ 38 ॥




Browse Related Categories: