View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री राम मंगलाशसनम् (प्रपत्ति ऽ मंगलम्)

मंगलं कौसलेंद्राय महनीय गुणात्मने ।
चक्रवर्ति तनूजाय सार्वभौमाय मंगलम् ॥ 1 ॥

वेदवेदांत वेद्याय मेघश्यामल मूर्तये ।
पुंसां मोहन रूपाय पुण्यश्लोकाय मंगलम् ॥ 2 ॥

विश्वामित्रांतरंगाय मिथिला नगरी पते ।
भाग्यानां परिपाकाय भव्यरूपाय मंगलम् ॥ 3 ॥

पितृभक्ताय सततं भातृभिः सह सीतया ।
नंदिताखिल लोकाय रामभद्राय मंगलम् ॥ 4 ॥

त्यक्त साकेत वासाय चित्रकूट विहारिणे ।
सेव्याय सर्वयमिनां धीरोदात्ताय मंगलम् ॥ 5 ॥

सौमित्रिणाच जानक्याचाप बाणासि धारिणे ।
संसेव्याय सदा भक्त्या स्वामिने मम मंगलम् ॥ 6 ॥

दंडकारण्य वासाय खरदूषण शत्रवे ।
गृध्रराजाय भक्ताय मुक्ति दायास्तु मंगलम् ॥ 7 ॥

सादरं शबरी दत्त फलमूल भिलाषिणे ।
सौलभ्य परिपूर्णाय सत्योद्रिक्ताय मंगलम् ॥ 8 ॥

हनुंत्समवेताय हरीशाभीष्ट दायिने ।
वालि प्रमधनायास्तु महाधीराय मंगलम् ॥ 9 ॥

श्रीमते रघुवीराय सेतूल्लंघित सिंधवे ।
जितराक्षस राजाय रणधीराय मंगलम् ॥ 10 ॥

विभीषणकृते प्रीत्या लंकाभीष्ट प्रदायिने ।
सर्वलोक शरण्याय श्रीराघवाय मंगलम् ॥ 11 ॥

आगत्यनगरीं दिव्यामभिषिक्ताय सीतया ।
राजाधिराजराजाय रामभद्राय मंगलम् ॥ 12 ॥

ब्रह्मादि देवसेव्याय ब्रह्मण्याय महात्मने ।
जानकी प्राणनाथाय रघुनाथाय मंगलम् ॥ 13 ॥

श्रीसौम्य जामातृमुनेः कृपयास्मानु पेयुषे ।
महते मम नाथाय रघुनाथाय मंगलम् ॥ 14 ॥

मंगलाशासन परैर्मदाचार्य पुरोगमैः ।
सर्वैश्च पूर्वैराचार्र्यैः सत्कृतायास्तु मंगलम् ॥ 15 ॥

रम्यजा मातृ मुनिना मंगलाशासनं कृतम् ।
त्रैलोक्याधिपतिः श्रीमान् करोतु मंगलं सदा ॥




Browse Related Categories: