View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Srimad Bhagawad Gita Chapter 1

atha prathamō'dhyāyaḥ ।
arjunaviṣādayōgaḥ

dhṛtarāṣṭra uvācha ।

dharmakṣētrē kurukṣētrē samavētā yuyutsavaḥ ।
māmakāḥ pāṇḍavāśchaiva kimakurvata sañjaya ॥ 1 ॥

sañjaya uvācha ।

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryōdhanastadā ।
āchāryamupasaṅgamya rājā vachanamabravīt ॥ 2 ॥

paśyaitāṃ pāṇḍuputrāṇāmāchārya mahatīṃ chamūm ।
vyūḍhāṃ drupadaputrēṇa tava śiṣyēṇa dhīmatā ॥ 3 ॥

atra śūrā mahēṣvāsā bhīmārjunasamā yudhi ।
yuyudhānō virāṭaścha drupadaścha mahārathaḥ ॥ 4 ॥

dhṛṣṭakētuśchēkitānaḥ kāśirājaścha vīryavān ।
purujitkuntibhōjaścha śaibyaścha narapuṅgavaḥ ॥ 5 ॥

yudhāmanyuścha vikrānta uttamaujāścha vīryavān ।
saubhadrō draupadēyāścha sarva ēva mahārathāḥ ॥ 6 ॥

asmākaṃ tu viśiṣṭā yē tānnibōdha dvijōttama ।
nāyakā mama sainyasya sañjñārthaṃ tānbravīmi tē ॥ 7 ॥

bhavānbhīṣmaścha karṇaścha kṛpaścha samitiñjayaḥ ।
aśvatthāmā vikarṇaścha saumadattistathaiva cha ॥ 8 ॥

anyē cha bahavaḥ śūrā madarthē tyaktajīvitāḥ ।
nānāśastrapraharaṇāḥ sarvē yuddhaviśāradāḥ ॥ 9 ॥

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam ।
paryāptaṃ tvidamētēṣāṃ balaṃ bhīmābhirakṣitam ॥ 10 ॥

ayanēṣu cha sarvēṣu yathābhāgamavasthitāḥ ।
bhīṣmamēvābhirakṣantu bhavantaḥ sarva ēva hi ॥ 11 ॥

tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ ।
siṃhanādaṃ vinadyōchchaiḥ śaṅkhaṃ dadhmau pratāpavān ॥ 12 ॥

tataḥ śaṅkhāścha bhēryaścha paṇavānakagōmukhāḥ ।
sahasaivābhyahanyanta sa śabdastumulō'bhavat ॥ 13 ॥

tataḥ śvētairhayairyuktē mahati syandanē sthitau ।
mādhavaḥ pāṇḍavaśchaiva divyau śaṅkhau pradaghmatuḥ ॥ 14 ॥

pāñchajanyaṃ hṛṣīkēśō dēvadattaṃ dhanañjayaḥ ।
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkōdaraḥ ॥ 15 ॥

anantavijayaṃ rājā kuntīputrō yudhiṣṭhiraḥ ।
nakulaḥ sahadēvaścha sughōṣamaṇipuṣpakau ॥ 16 ॥

kāśyaścha paramēṣvāsaḥ śikhaṇḍī cha mahārathaḥ ।
dhṛṣṭadyumnō virāṭaścha sātyakiśchāparājitaḥ ॥ 17 ॥

drupadō draupadēyāścha sarvaśaḥ pṛthivīpatē ।
saubhadraścha mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ॥ 18 ॥

sa ghōṣō dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat ।
nabhaścha pṛthivīṃ chaiva tumulō vyanunādayan ॥ 19 ॥

atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ ।
pravṛttē śastrasampātē dhanurudyamya pāṇḍavaḥ ॥ 20 ॥

hṛṣīkēśaṃ tadā vākyamidamāha mahīpatē।

arjuna uvācha ।

sēnayōrubhayōrmadhyē rathaṃ sthāpaya mē'chyuta ॥ 21 ॥

yāvadētānnirīkṣē'haṃ yōddhukāmānavasthitān ।
kairmayā saha yōddhavyamasminraṇasamudyamē ॥ 22 ॥

yōtsyamānānavēkṣē'haṃ ya ētē'tra samāgatāḥ ।
dhārtarāṣṭrasya durbuddhēryuddhē priyachikīrṣavaḥ ॥ 23 ॥

sañjaya uvācha ।
ēvamuktō hṛṣīkēśō guḍākēśēna bhārata ।
sēnayōrubhayōrmadhyē sthāpayitvā rathōttamam ॥ 24 ॥

bhīṣmadrōṇapramukhataḥ sarvēṣāṃ cha mahīkṣitām ।
uvācha pārtha paśyaitānsamavētānkurūniti ॥ 25 ॥

tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān ।
āchāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā ॥ 26 ॥

śvaśurānsuhṛdaśchaiva sēnayōrubhayōrapi ।
tānsamīkṣya sa kauntēyaḥ sarvānbandhūnavasthitān ॥ 27 ॥

kṛpayā parayāviṣṭō viṣīdannidamabravīt।

arjuna uvācha ।

dṛṣṭvēmaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam ॥ 28 ॥

sīdanti mama gātrāṇi mukhaṃ cha pariśuṣyati ।
vēpathuścha śarīrē mē rōmaharṣaścha jāyatē ॥ 29 ॥

gāṇḍīvaṃ sraṃsatē hastāttvakchaiva paridahyatē ।
na cha śaknōmyavasthātuṃ bhramatīva cha mē manaḥ ॥ 30 ॥

nimittāni cha paśyāmi viparītāni kēśava ।
na cha śrēyō'nupaśyāmi hatvā svajanamāhavē ॥ 31 ॥

na kāṅkṣē vijayaṃ kṛṣṇa na cha rājyaṃ sukhāni cha ।
kiṃ nō rājyēna gōvinda kiṃ bhōgairjīvitēna vā ॥ 32 ॥

yēṣāmarthē kāṅkṣitaṃ nō rājyaṃ bhōgāḥ sukhāni cha ।
ta imē'vasthitā yuddhē prāṇāṃstyaktvā dhanāni cha ॥ 33 ॥

āchāryāḥ pitaraḥ putrāstathaiva cha pitāmahāḥ ।
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā ॥ 34 ॥

ētānna hantumichChāmi ghnatō'pi madhusūdana ।
api trailōkyarājyasya hētōḥ kiṃ nu mahīkṛtē ॥ 35 ॥

nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana ।
pāpamēvāśrayēdasmānhatvaitānātatāyinaḥ ॥ 36 ॥

tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān ।
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ॥ 37 ॥

yadyapyētē na paśyanti lōbhōpahatachētasaḥ ।
kulakṣayakṛtaṃ dōṣaṃ mitradrōhē cha pātakam ॥ 38 ॥

kathaṃ na jñēyamasmābhiḥ pāpādasmānnivartitum ।
kulakṣayakṛtaṃ dōṣaṃ prapaśyadbhirjanārdana ॥ 39 ॥

kulakṣayē praṇaśyanti kuladharmāḥ sanātanāḥ ।
dharmē naṣṭē kulaṃ kṛtsnamadharmō'bhibhavatyuta ॥ 40 ॥

adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ ।
strīṣu duṣṭāsu vārṣṇēya jāyatē varṇasaṅkaraḥ ॥ 41 ॥

saṅkarō narakāyaiva kulaghnānāṃ kulasya cha ।
patanti pitarō hyēṣāṃ luptapiṇḍōdakakriyāḥ ॥ 42 ॥

dōṣairētaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ ।
utsādyantē jātidharmāḥ kuladharmāścha śāśvatāḥ ॥ 43 ॥

utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana ।
narakē'niyataṃ vāsō bhavatītyanuśuśruma ॥ 44 ॥

ahō bata mahatpāpaṃ kartuṃ vyavasitā vayam ।
yadrājyasukhalōbhēna hantuṃ svajanamudyatāḥ ॥ 45 ॥

yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ ।
dhārtarāṣṭrā raṇē hanyustanmē kṣēmataraṃ bhavēt ॥ 46 ॥

sañjaya uvācha ।
ēvamuktvārjunaḥ saṅkhyē rathōpastha upāviśat ।
visṛjya saśaraṃ chāpaṃ śōkasaṃvignamānasaḥ ॥ 47 ॥

ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

arjunaviṣādayōgō nāma prathamō'dhyāyaḥ ॥1 ॥




Browse Related Categories: