View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Srimad Bhagawad Gita Chapter 7

atha saptamō'dhyāyaḥ ।
jñānavijñānayōgaḥ

śrībhagavānuvācha ।
mayyāsaktamanāḥ pārtha yōgaṃ yuñjanmadāśrayaḥ ।
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tachChṛṇu ॥ 1 ॥

jñānaṃ tē'haṃ savijñānamidaṃ vakṣyāmyaśēṣataḥ ।
yajjñātvā nēha bhūyō'nyajjñātavyamavaśiṣyatē ॥ 2 ॥

manuṣyāṇāṃ sahasrēṣu kaśchidyatati siddhayē ।
yatatāmapi siddhānāṃ kaśchinmāṃ vētti tattvataḥ ॥ 3 ॥

bhūmirāpō'nalō vāyuḥ khaṃ manō buddhirēva cha ।
ahaṅkāra itīyaṃ mē bhinnā prakṛtiraṣṭadhā ॥ 4 ॥

aparēyamitastvanyāṃ prakṛtiṃ viddhi mē parām ।
jīvabhūtāṃ mahābāhō yayēdaṃ dhāryatē jagat ॥ 5 ॥

ētadyōnīni bhūtāni sarvāṇītyupadhāraya ।
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ॥ 6 ॥

mattaḥ parataraṃ nānyatkiñchidasti dhanañjaya ।
mayi sarvamidaṃ prōtaṃ sūtrē maṇigaṇā iva ॥ 7 ॥

rasō'hamapsu kauntēya prabhāsmi śaśisūryayōḥ ।
praṇavaḥ sarvavēdēṣu śabdaḥ khē pauruṣaṃ nṛṣu ॥ 8 ॥

puṇyō gandhaḥ pṛthivyāṃ cha tējaśchāsmi vibhāvasau ।
jīvanaṃ sarvabhūtēṣu tapaśchāsmi tapasviṣu ॥ 9 ॥

bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam ।
buddhirbuddhimatāmasmi tējastējasvināmaham ॥ 10 ॥

balaṃ balavatāṃ chāhaṃ kāmarāgavivarjitam ।
dharmāviruddhō bhūtēṣu kāmō'smi bharatarṣabha ॥ 11 ॥

yē chaiva sāttvikā bhāvā rājasāstāmasāścha yē ।
matta ēvēti tānviddhi na tvahaṃ tēṣu tē mayi ॥ 12 ॥

tribhirguṇamayairbhāvairēbhiḥ sarvamidaṃ jagat ।
mōhitaṃ nābhijānāti māmēbhyaḥ paramavyayam ॥ 13 ॥

daivī hyēṣā guṇamayī mama māyā duratyayā ।
māmēva yē prapadyantē māyāmētāṃ taranti tē ॥ 14 ॥

na māṃ duṣkṛtinō mūḍhāḥ prapadyantē narādhamāḥ ।
māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ ॥ 15 ॥

chaturvidhā bhajantē māṃ janāḥ sukṛtinō'rjuna ।
ārtō jijñāsurarthārthī jñānī cha bharatarṣabha ॥ 16 ॥

tēṣāṃ jñānī nityayukta ēkabhaktirviśiṣyatē ।
priyō hi jñāninō'tyarthamahaṃ sa cha mama priyaḥ ॥ 17 ॥

udārāḥ sarva ēvaitē jñānī tvātmaiva mē matam ।
āsthitaḥ sa hi yuktātmā māmēvānuttamāṃ gatim ॥ 18 ॥

bahūnāṃ janmanāmantē jñānavānmāṃ prapadyatē ।
vāsudēvaḥ sarvamiti sa mahātmā sudurlabhaḥ ॥ 19 ॥

kāmaistaistairhṛtajñānāḥ prapadyantē'nyadēvatāḥ ।
taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā ॥ 20 ॥

yō yō yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārchitumichChati ।
tasya tasyāchalāṃ śraddhāṃ tāmēva vidadhāmyaham ॥ 21 ॥

sa tayā śraddhayā yuktastasyārādhanamīhatē ।
labhatē cha tataḥ kāmānmayaiva vihitānhi tān ॥ 22 ॥

antavattu phalaṃ tēṣāṃ tadbhavatyalpamēdhasām ।
dēvāndēvayajō yānti madbhaktā yānti māmapi ॥ 23 ॥

avyaktaṃ vyaktimāpannaṃ manyantē māmabuddhayaḥ ।
paraṃ bhāvamajānantō mamāvyayamanuttamam ॥ 24 ॥

nāhaṃ prakāśaḥ sarvasya yōgamāyāsamāvṛtaḥ ।
mūḍhō'yaṃ nābhijānāti lōkō māmajamavyayam ॥ 25 ॥

vēdāhaṃ samatītāni vartamānāni chārjuna ।
bhaviṣyāṇi cha bhūtāni māṃ tu vēda na kaśchana ॥ 26 ॥

ichChādvēṣasamutthēna dvandvamōhēna bhārata ।
sarvabhūtāni sammōhaṃ sargē yānti parantapa ॥ 27 ॥

yēṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām ।
tē dvandvamōhanirmuktā bhajantē māṃ dṛḍhavratāḥ ॥ 28 ॥

jarāmaraṇamōkṣāya māmāśritya yatanti yē ।
tē brahma tadviduḥ kṛtsnamadhyātmaṃ karma chākhilam ॥ 29 ॥

sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ cha yē viduḥ ।
prayāṇakālē'pi cha māṃ tē viduryuktachētasaḥ ॥ 30 ॥

ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

jñānavijñānayōgō nāma saptamō'dhyāyaḥ ॥7 ॥




Browse Related Categories: