View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Srimad Bhagawad Gita Chapter 14

atha chaturdaśō'dhyāyaḥ ।
guṇatrayavibhāgayōgaḥ

śrībhagavānuvācha ।
paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam ।
yajjñātvā munayaḥ sarvē parāṃ siddhimitō gatāḥ ॥ 1 ॥

idaṃ jñānamupāśritya mama sādharmyamāgatāḥ ।
sargē'pi nōpajāyantē pralayē na vyathanti cha ॥ 2 ॥

mama yōnirmahadbrahma tasmingarbhaṃ dadhāmyaham ।
sambhavaḥ sarvabhūtānāṃ tatō bhavati bhārata ॥ 3 ॥

sarvayōniṣu kauntēya mūrtayaḥ sambhavanti yāḥ ।
tāsāṃ brahma mahadyōnirahaṃ bījapradaḥ pitā ॥ 4 ॥

sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ ।
nibadhnanti mahābāhō dēhē dēhinamavyayam ॥ 5 ॥

tatra sattvaṃ nirmalatvātprakāśakamanāmayam ।
sukhasaṅgēna badhnāti jñānasaṅgēna chānagha ॥ 6 ॥

rajō rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam ।
tannibadhnāti kauntēya karmasaṅgēna dēhinam ॥ 7 ॥

tamastvajñānajaṃ viddhi mōhanaṃ sarvadēhinām ।
pramādālasyanidrābhistannibadhnāti bhārata ॥ 8 ॥

sattvaṃ sukhē sañjayati rajaḥ karmaṇi bhārata ।
jñānamāvṛtya tu tamaḥ pramādē sañjayatyuta ॥ 9 ॥

rajastamaśchābhibhūya sattvaṃ bhavati bhārata ।
rajaḥ sattvaṃ tamaśchaiva tamaḥ sattvaṃ rajastathā ॥ 10 ॥

sarvadvārēṣu dēhē'sminprakāśa upajāyatē ।
jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ॥ 11 ॥

lōbhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā ।
rajasyētāni jāyantē vivṛddhē bharatarṣabha ॥ 12 ॥

aprakāśō'pravṛttiścha pramādō mōha ēva cha ।
tamasyētāni jāyantē vivṛddhē kurunandana ॥ 13 ॥

yadā sattvē pravṛddhē tu pralayaṃ yāti dēhabhṛt ।
tadōttamavidāṃ lōkānamalānpratipadyatē ॥ 14 ॥

rajasi pralayaṃ gatvā karmasaṅgiṣu jāyatē ।
tathā pralīnastamasi mūḍhayōniṣu jāyatē ॥ 15 ॥

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam ।
rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ॥ 16 ॥

sattvātsañjāyatē jñānaṃ rajasō lōbha ēva cha ।
pramādamōhau tamasō bhavatō'jñānamēva cha ॥ 17 ॥

ūrdhvaṃ gachChanti sattvasthā madhyē tiṣṭhanti rājasāḥ ।
jaghanyaguṇavṛttisthā adhō gachChanti tāmasāḥ ॥ 18 ॥

nānyaṃ guṇēbhyaḥ kartāraṃ yadā draṣṭānupaśyati ।
guṇēbhyaścha paraṃ vētti madbhāvaṃ sō'dhigachChati ॥ 19 ॥

guṇānētānatītya trīndēhī dēhasamudbhavān ।
janmamṛtyujarāduḥkhairvimuktō'mṛtamaśnutē ॥ 20 ॥

arjuna uvācha ।
kairliṅgaistrīnguṇānētānatītō bhavati prabhō ।
kimāchāraḥ kathaṃ chaitāṃstrīnguṇānativartatē ॥ 21 ॥

śrībhagavānuvācha ।
prakāśaṃ cha pravṛttiṃ cha mōhamēva cha pāṇḍava ।
ta dvēṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ॥ 22 ॥

udāsīnavadāsīnō guṇairyō na vichālyatē ।
guṇā vartanta ityēva yō'vatiṣṭhati nēṅgatē ॥ 23 ॥

samaduḥkhasukhaḥ svasthaḥ samalōṣṭāśmakāñchanaḥ ।
tulyapriyāpriyō dhīrastulyanindātmasaṃstutiḥ ॥ 24 ॥

mānāpamānayōstulyastulyō mitrāripakṣayōḥ ।
sarvārambhaparityāgī guṇātītaḥ sa uchyatē ॥ 25 ॥

māṃ cha yō'vyabhichārēṇa bhaktiyōgēna sēvatē ।
sa guṇānsamatītyaitānbrahmabhūyāya kalpatē ॥ 26 ॥

brahmaṇō hi pratiṣṭhāhamamṛtasyāvyayasya cha ।
śāśvatasya cha dharmasya sukhasyaikāntikasya cha ॥ 27 ॥

ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

guṇatrayavibhāgayōgō nāma chaturdaśō'dhyāyaḥ ॥14 ॥




Browse Related Categories: