View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Manidweepa Varnana - 1 (Devi Bhagavatham)

(śrīdēvībhāgavataṃ, dvādaśa skandhaṃ, daśamō'dhyāyaḥ, , maṇidvīpa varṇana - 1)

vyāsa uvācha –
brahmalōkādūrdhvabhāgē sarvalōkō'sti yaḥ śrutaḥ ।
maṇidvīpaḥ sa ēvāsti yatra dēvī virājatē ॥ 1 ॥

sarvasmādadhikō yasmātsarvalōkastataḥ smṛtaḥ ।
purā parāmbayaivāyaṃ kalpitō manasēchChayā ॥ 2 ॥

sarvādau nijavāsārthaṃ prakṛtyā mūlabhūtayā ।
kailāsādadhikō lōkō vaikuṇṭhādapi chōttamaḥ ॥ 3 ॥

gōlōkādapi sarvasmātsarvalōkō'dhikaḥ smṛtaḥ ।
naitatsamaṃ trilōkyāṃ tu sundaraṃ vidyatē kvachit ॥ 4 ॥

Chatrībhūtaṃ trijagatō bhavasantāpanāśakam ।
Chāyābhūtaṃ tadēvāsti brahmāṇḍānāṃ tu sattama ॥ 5 ॥

bahuyōjanavistīrṇō gambhīrastāvadēva hi ।
maṇidvīpasya paritō vartatē tu sudhōdadhiḥ ॥ 6 ॥

marutsaṅghaṭṭanōtkīrṇataraṅga śatasaṅkulaḥ ।
ratnāchChavālukāyuktō jhaṣaśaṅkhasamākulaḥ ॥ 7 ॥

vīchisaṅgharṣasañjātalaharīkaṇaśītalaḥ ।
nānādhvajasamāyuktā nānāpōtagatāgataiḥ ॥ 8 ॥

virājamānaḥ paritastīraratnadrumō mahān ।
taduttaramayōdhātunirmitō gaganē tataḥ ॥ 9 ॥

saptayōjanavistīrṇaḥ prākārō vartatē mahān ।
nānāśastrapraharaṇā nānāyuddhaviśāradāḥ ॥ 10 ॥

rakṣakā nivasantyatra mōdamānāḥ samantataḥ ।
chaturdvārasamāyuktō dvārapālaśatānvitaḥ ॥ 11 ॥

nānāgaṇaiḥ parivṛtō dēvībhaktiyutairnṛpa ।
darśanārthaṃ samāyānti yē dēvā jagadīśituḥ ॥ 12 ॥

tēṣāṃ gaṇā vasantyatra vāhanāni cha tatra hi ।
vimānaśatasaṅgharṣaghaṇṭāsvanasamākulaḥ ॥ 13 ॥

hayahēṣākhurāghātabadhirīkṛtadimmukhaḥ ।
gaṇaiḥ kilakilārāvairvētrahastaiścha tāḍitāḥ ॥ 14 ॥

sēvakā dēvasaṅgānāṃ bhrājantē tatra bhūmipa ।
tasmiṅkōlāhalē rājannaśabdaḥ kēnachitkvachit ॥ 15 ॥

kasyachichChrūyatē'tyantaṃ nānādhvanisamākulē ।
padē padē miṣṭavāriparipūrṇasarānsi cha ॥ 16 ॥

vāṭikā vividhā rājan ratnadrumavirājitāḥ ।
taduttaraṃ mahāsāradhātunirmitamaṇḍalaḥ ॥ 17 ॥

sālō'parō mahānasti gaganasparśi yachChiraḥ ।
tējasā syāchChataguṇaḥ pūrvasālādayaṃ paraḥ ॥ 18 ॥

gōpuradvārasahitō bahuvṛkṣasamanvitaḥ ।
yā vṛkṣajātayaḥ santi sarvāstāstatra santi cha ॥ 19 ॥

nirantaraṃ puṣpayutāḥ sadā phalasamanvitāḥ ।
navapallavasaṃyuktāḥ parasaurabhasaṅkulāḥ ॥ 20 ॥

panasā bakulā lōdhrāḥ karṇikārāścha śiṃśapāḥ ।
dēvadārukāñchanārā āmrāśchaiva sumēravaḥ ॥ 21 ॥

likuchā hiṅgulāśchailā lavaṅgāḥ kaṭphalāstathā ।
pāṭalā muchukundāścha phalinyō jaghanēphalāḥ ॥ 22 ॥

tālāstamālāḥ sālāścha kaṅkōlā nāgabhadrakāḥ ।
punnāgāḥ pīlavaḥ sālvakā vai karpūraśākhinaḥ ॥ 23 ॥

aśvakarṇā hastikarṇāstālaparṇāścha dāḍimāḥ ।
gaṇikā bandhujīvāścha jambīrāścha kuraṇḍakāḥ ॥ 24 ॥

chāmpēyā bandhujīvāścha tathā vai kanakadrumāḥ ।
kālāgurudrumāśchaiva tathā chandanapādapāḥ ॥ 25 ॥

kharjūrā yūthikāstālaparṇyaśchaiva tathēkṣavaḥ ।
kṣīravṛkṣāścha khadirāśchiñchābhallātakāstathā ॥ 26 ॥

ruchakāḥ kuṭajā vṛkṣā bilvavṛkṣāstathaiva cha ।
tulasīnāṃ vanānyēvaṃ mallikānāṃ tathaiva cha ॥ 27 ॥

ityāditarujātīnāṃ vanānyupavanāni cha ।
nānāvāpīśatairyuktānyēvaṃ santi dharādhipa ॥ 28 ॥

kōkilārāvasaṃyuktā gunjadbhramarabhūṣitāḥ ।
niryāsasrāviṇaḥ sarvē snigdhachChāyāstarūttamāḥ ॥ 29 ॥

nānāṛtubhavā vṛkṣā nānāpakṣisamākulāḥ ।
nānārasasrāviṇībhirnadībhiratiśōbhitāḥ ॥ 30 ॥

pārāvataśukavrātasārikāpakṣamārutaiḥ ।
haṃsapakṣasamudbhūta vātavrātaiśchaladdrumam ॥ 31 ॥

sugandhagrāhipavanapūritaṃ tadvanōttamam ।
sahitaṃ hariṇīyūthairdhāvamānairitastataḥ ॥ 32 ॥

nṛtyadbarhikadambasya kēkārāvaiḥ sukhapradaiḥ ।
nāditaṃ tadvanaṃ divyaṃ madhusrāvi samantataḥ ॥ 33 ॥

kāṃsyasālāduttarē tu tāmrasālaḥ prakīrtitaḥ ।
chaturasrasamākāra unnatyā saptayōjanaḥ ॥ 34 ॥

dvayōstu sālayōrmadhyē samprōktā kalpavāṭikā ।
yēṣāṃ tarūṇāṃ puṣpāṇi kāñchanābhāni bhūmipa ॥ 35 ॥

patrāṇi kāñchanābhāni ratnabījaphalāni cha ।
daśayōjanagandhō hi prasarpati samantataḥ ॥ 36 ॥

tadvanaṃ rakṣitaṃ rājanvasantēnartunāniśam ।
puṣpasiṃhāsanāsīnaḥ puṣpachChatravirājitaḥ ॥ 37 ॥

puṣpabhūṣābhūṣitaścha puṣpāsavavighūrṇitaḥ ।
madhuśrīrmādhavaśrīścha dvē bhāryē tasya sammatē ॥ 38 ॥

krīḍataḥ smēravadanē sumastabakakandukaiḥ ।
atīva ramyaṃ vipinaṃ madhusrāvi samantataḥ ॥ 39 ॥

daśayōjanaparyantaṃ kusumāmōdavāyunā ।
pūritaṃ divyagandharvaiḥ sāṅganairgānalōlupaiḥ ॥ 40 ॥

śōbhitaṃ tadvanaṃ divyaṃ mattakōkilanāditam ।
vasantalakṣmīsaṃyuktaṃ kāmikāmapravardhanam ॥ 41 ॥

tāmrasālāduttaratra sīsasālaḥ prakīrtitaḥ ।
samuchChrāyaḥ smṛtō'pyasya saptayōjanasaṅkhyayā ॥ 42 ॥

santānavāṭikāmadhyē sālayōstu dvayōrnṛpa ।
daśayōjanagandhastu prasūnānāṃ samantataḥ ॥ 43 ॥

hiraṇyābhāni kusumānyutphullāni nirantaram ।
amṛtadravasaṃyuktaphalāni madhurāṇi cha ॥ 44 ॥

grīṣmarturnāyakastasyā vāṭikāyā nṛpōttama ।
śukraśrīścha śuchiśrīścha dvē bhāryē tasya sammatē ॥ 45 ॥

santāpatrastalōkāstu vṛkṣamūlēṣu saṃsthitāḥ ।
nānāsiddhaiḥ parivṛtō nānādēvaiḥ samanvitaḥ ॥ 46 ॥

vilāsinīnāṃ bṛndaistu chandanadravapaṅkilaiḥ ।
puṣpamālābhūṣitaistu tālavṛntakarāmbujaiḥ ॥ 47 ॥

[pāṭhabhēdaḥ- prākāraḥ]
prakāraḥ śōbhitō ējachChītalāmbuniṣēvibhiḥ ।
sīsasālāduttaratrāpyārakūṭamayaḥ śubhaḥ ॥ 48 ॥

prākārō vartatē rājanmuniyōjanadairghyavān ।
harichandanavṛkṣāṇāṃ vāṭī madhyē tayōḥ smṛtā ॥ 49 ॥

sālayōradhināthastu varṣarturmēghavāhanaḥ ।
vidyutpiṅgalanētraścha jīmūtakavachaḥ smṛtaḥ ॥ 50 ॥

vajranirghōṣamukharaśchēndradhanvā samantataḥ ।
sahasraśō vāridhārā muñchannāstē gaṇāvṛtaḥ ॥ 51 ॥

nabhaḥ śrīścha nabhasyaśrīḥ svarasyā rasyamālinī ।
ambā dulā niratniśchābhramantī mēghayantikā ॥ 52 ॥

varṣayantī chibuṇikā vāridhārā cha sammatāḥ ।
varṣartōrdvādaśa prōktāḥ śaktayō madavihvalāḥ ॥ 53 ॥

navapallavavṛkṣāścha navīnalatikānvitāḥ ।
haritāni tṛṇānyēva vēṣṭitā yairdharā'khilā ॥ 54 ॥

nadīnadapravāhāścha pravahanti cha vēgataḥ ।
sarāṃsi kaluṣāmbūni rāgichittasamāni cha ॥ 55 ॥

vasanti dēvāḥ siddhāścha yē dēvīkarmakāriṇaḥ ।
vāpīkūpataḍāgāścha yē dēvyarthaṃ samarpitāḥ ॥ 56 ॥

tē gaṇā nivasantyatra savilāsāścha sāṅganāḥ ।
ārakūṭamayādagrē saptayōjanadairghyavān ॥ 57 ॥

pañchalōhātmakaḥ sālō madhyē mandāravāṭikā ।
nānāpuṣpalatākīrṇā nānāpallavaśōbhitā ॥ 58 ॥

adhiṣṭhātā'tra samprōktaḥ śaradṛturanāmayaḥ ।
iṣalakṣmīrūrjalakṣmīrdvē bhāryē tasya sammatē ॥ 59 ॥

nānāsiddhā vasantyatra sāṅganāḥ saparichChadāḥ ।
pañchalōhamayādagrē saptayōjanadairghyavān ॥ 60 ॥

dīpyamānō mahāśṛṅgairvartatē raupyasālakaḥ ।
pārijātāṭavīmadhyē prasūnastabakānvitā ॥ 61 ॥

daśayōjanagandhīni kusumāni samantataḥ ।
mōdayanti gaṇānsarvānyē dēvīkarmakāriṇaḥ ॥ 62 ॥

tatrādhināthaḥ samprōktō hēmantarturmahōjjvalaḥ ।
sagaṇaḥ sāyudhaḥ sarvān rāgiṇō rañjayannapaḥ ॥ 63 ॥

sahaśrīścha sahasyaśrīrdvē bhāryē tasya sammatē ।
vasanti tatra siddhāścha yē dēvīvratakāriṇaḥ ॥ 64 ॥

raupyasālamayādagrē saptayōjanadairghyavān ।
sauvarṇasālaḥ samprōktastaptahāṭakakalpitaḥ ॥ 65 ॥

madhyē kadambavāṭī tu puṣpapallavaśōbhitā ।
kadambamadirādhārāḥ pravartantē sahasraśaḥ ॥ 66 ॥

yābhirnipītapītābhirnijānandō'nubhūyatē ।
tatrādhināthaḥ samprōktaḥ śaiśirarturmahōdayaḥ ॥ 67 ॥

tapaḥśrīścha tapasyaśrīrdvē bhāryē tasya sammatē ।
mōdamānaḥ sahaitābhyāṃ vartatē śiśirākṛtiḥ ॥ 68 ॥

nānāvilāsasaṃyuktō nānāgaṇasamāvṛtaḥ ।
nivasanti mahāsiddhā yē dēvīdānakāriṇaḥ ॥ 69 ॥

nānābhōgasamutpannamahānandasamanvitāḥ ।
sāṅganāḥ parivāraistu saṅghaśaḥ parivāritāḥ ॥ 70 ॥

svarṇasālamayādagrē muniyōjanadairghyavān ।
puṣparāgamayaḥ sālaḥ kuṅkumāruṇavigrahaḥ ॥ 71 ॥

puṣparāgamayī bhūmirvanānyupavanāni cha ।
ratnavṛkṣālavālāścha puṣparāgamayāḥ smṛtāḥ ॥ 72 ॥

prākārō yasya ratnasya tadratnarachitā drumāḥ ।
vanabhūḥ pakṣinaśchaiva ratnavarṇajalāni cha ॥ 73 ॥

maṇḍapā maṇḍapastambhāḥ sarānsi kamalāni cha ।
prākārē tatra yadyatsyāttatsarvaṃ tatsamaṃ bhavēt ॥ 74 ॥

paribhāṣēyamuddiṣṭā ratnasālādiṣu prabhō ।
tējasā syāllakṣaguṇaḥ pūrvasālātparō nṛpa ॥ 75 ॥

dikpālā nivasantyatra pratibrahmānḍavartinām ।
dikpālānāṃ samaṣṭyātmarūpāḥ sphūrjadvarāyudhāḥ ॥ 76 ॥

pūrvāśāyāṃ samuttuṅgaśṛṅgā pūramarāvatī ।
nānōpavanasaṃyuktā mahēndrastatra rājatē ॥ 77 ॥

svargaśōbhā cha yā svargē yāvatī syāttatō'dhikā ।
samaṣṭiśatanētrasya sahasraguṇataḥ smṛtā ॥ 78 ॥

airāvatasamārūḍhō vajrahastaḥ pratāpavān ।
dēvasēnāparivṛtō rājatē'tra śatakratuḥ ॥ 79 ॥

dēvāṅganāgaṇayutā śachī tatra virājatē ।
vahnikōṇē vahnipurī vahnipūḥ sadṛśī nṛpa ॥ 80 ॥

svāhāsvadhāsamāyuktō vahnistatra virājatē ।
nijavāhanabhūṣāḍhyō nijadēvagaṇairvṛtaḥ ॥ 81 ॥

yāmyāśāyāṃ yamapurī tatra daṇḍadharō mahān ।
svabhaṭairvēṣṭitō rājan chitraguptapurōgamaiḥ ॥ 82 ॥

nijaśaktiyutō bhāsvattanayō'sti yamō mahān ।
nairṛtyāṃ diśi rākṣasyāṃ rākṣasaiḥ parivāritaḥ ॥ 83 ॥

khaḍgadhārī sphurannāstē nirṛtirnijaśaktiyuk ।
vāruṇyāṃ varuṇō rājā pāśadhārī pratāpavān ॥ 84 ॥

mahājhaśasamārūḍhō vāruṇīmadhuvihvalaḥ ।
nijaśaktisamāyuktō nijayādōgaṇānvitaḥ ॥ 85 ॥

samāstē vāruṇē lōkē varuṇānīratākulaḥ ।
vāyukōṇē vāyulōkō vāyustatrādhitiṣṭhati ॥ 86 ॥

vāyusādhanasaṃsiddhayōgibhiḥ parivāritaḥ ।
dhvajahastō viśālākṣō mṛgavāhanasaṃsthitaḥ ॥ 87 ॥

marudgaṇaiḥ parivṛtō nijaśaktisamanvitaḥ ।
uttarasyāṃ diśi mahānyakṣalōkō'sti bhūmipa ॥ 88 ॥

yakṣādhirājastatrā''stē vṛddhiṛddhyādiśaktibhiḥ ।
navabhirnidhibhiryuktastundilō dhananāyakaḥ ॥ 89 ॥

maṇibhadraḥ pūrṇabhadrō maṇimānmaṇikandharaḥ ।
maṇibhūṣō maṇisragvī maṇikārmukadhārakaḥ ॥ 90 ॥

ityādiyakṣasēnānīsahitō nijaśaktiyuk ।
īśānakōṇē samprōktō rudralōkō mahattaraḥ ॥ 91 ॥

anarghyaratnakhachitō yatra rudrō'dhidaivatam ।
manyumāndīptanayanō baddhapṛṣṭhamahēṣudhiḥ ॥ 92 ॥

sphūrjaddhanurvāmahastō'dhijyadhanvabhirāvṛtaḥ ।
svasamānairasaṅkhyātarudraiḥ śūlavarāyudhaiḥ ॥ 93 ॥

vikṛtāsyaiḥ karālāsyairvamadvahnibhirāsyataḥ ।
daśahastaiḥ śatakaraiḥ sahasrabhujasaṃyutaiḥ ॥ 94 ॥

daśapādairdaśagrīvaistrinētrairugramūrtibhiḥ ।
antarikṣacharā yē cha yē cha bhūmicharāḥ smṛtāḥ ॥ 95 ॥

rudrādhyāyē smṛtā rudrāstaiḥ sarvaiścha samāvṛtaḥ ।
rudrāṇīkōṭisahitō bhadrakālyādimātṛbhiḥ ॥ 96 ॥

nānāśaktisamāviṣṭaḍāmaryādigaṇāvṛtaḥ ।
vīrabhadrādisahitō rudrō rājanvirājatē ॥ 97 ॥

muṇḍamālādharō nāgavalayō nāgakandharaḥ ।
vyāghracharmaparīdhānō gajacharmōttarīyakaḥ ॥ 98 ॥

chitābhasmāṅgaliptāṅgaḥ pramathādigaṇāvṛtaḥ ।
ninadaḍḍamarudhvānairbadhirīkṛtadimmukhaḥ ॥ 99 ॥

aṭṭahāsāsphōṭaśabdaiḥ santrāsitanabhastalaḥ ।
bhūtasaṅghasamāviṣṭō bhūtāvāsō mahēśvaraḥ ॥ 100 ॥

īśānadikpatiḥ sō'yaṃ nāmnā chēśāna ēva cha ॥ 101 ॥

iti śrīdēvībhāgavatē mahāpurāṇē dvādaśaskandhē maṇidvīpavarṇanaṃ nāma daśamō'dhyāyaḥ ॥




Browse Related Categories: