View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Srimad Bhagawad Gita Chapter 13

atha trayōdaśō'dhyāyaḥ ।
kṣētrakṣētrajñavibhāgayōgaḥ

śrībhagavānuvācha ।
idaṃ śarīraṃ kauntēya kṣētramityabhidhīyatē ।
ētadyō vētti taṃ prāhuḥ kṣētrajña iti tadvidaḥ ॥ 1 ॥

kṣētrajñaṃ chāpi māṃ viddhi sarvakṣētrēṣu bhārata ।
kṣētrakṣētrajñayōrjñānaṃ yattajjñānaṃ mataṃ mama ॥ 2 ॥

tatkṣētraṃ yachcha yādṛkcha yadvikāri yataścha yat ।
sa cha yō yatprabhāvaścha tatsamāsēna mē śṛṇu ॥ 3 ॥

ṛṣibhirbahudhā gītaṃ Chandōbhirvividhaiḥ pṛthak ।
brahmasūtrapadaiśchaiva hētumadbhirviniśchitaiḥ ॥ 4 ॥

mahābhūtānyahaṅkārō buddhiravyaktamēva cha ।
indriyāṇi daśaikaṃ cha pañcha chēndriyagōcharāḥ ॥ 5 ॥

ichChā dvēṣaḥ sukhaṃ duḥkhaṃ saṅghātaśchētanā dhṛtiḥ ।
ētatkṣētraṃ samāsēna savikāramudāhṛtam ॥ 6 ॥

amānitvamadambhitvamahiṃsā kṣāntirārjavam ।
āchāryōpāsanaṃ śauchaṃ sthairyamātmavinigrahaḥ ॥ 7 ॥

indriyārthēṣu vairāgyamanahaṅkāra ēva cha ।
janmamṛtyujarāvyādhiduḥkhadōṣānudarśanam ॥ 8 ॥

asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu ।
nityaṃ cha samachittatvamiṣṭāniṣṭōpapattiṣu ॥ 9 ॥

mayi chānanyayōgēna bhaktiravyabhichāriṇī ।
viviktadēśasēvitvamaratirjanasaṃsadi ॥ 10 ॥

adhyātmajñānanityatvaṃ tattvajñānārthadarśanam ।
ētajjñānamiti prōktamajñānaṃ yadatō'nyathā ॥ 11 ॥

jñēyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnutē ।
anādimatparaṃ brahma na sattannāsaduchyatē ॥ 12 ॥

sarvataḥpāṇipādaṃ tatsarvatō'kṣiśirōmukham ।
sarvataḥśrutimallōkē sarvamāvṛtya tiṣṭhati ॥ 13 ॥

sarvēndriyaguṇābhāsaṃ sarvēndriyavivarjitam ।
asaktaṃ sarvabhṛchchaiva nirguṇaṃ guṇabhōktṛ cha ॥ 14 ॥

bahirantaścha bhūtānāmacharaṃ charamēva cha ।
sūkṣmatvāttadavijñēyaṃ dūrasthaṃ chāntikē cha tat ॥ 15 ॥

avibhaktaṃ cha bhūtēṣu vibhaktamiva cha sthitam ।
bhūtabhartṛ cha tajjñēyaṃ grasiṣṇu prabhaviṣṇu cha ॥ 16 ॥

jyōtiṣāmapi tajjyōtistamasaḥ paramuchyatē ।
jñānaṃ jñēyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam ॥ 17 ॥

iti kṣētraṃ tathā jñānaṃ jñēyaṃ chōktaṃ samāsataḥ ।
madbhakta ētadvijñāya madbhāvāyōpapadyatē ॥ 18 ॥

prakṛtiṃ puruṣaṃ chaiva viddhyanādi ubhāvapi ।
vikārāṃścha guṇāṃśchaiva viddhi prakṛtisambhavān ॥ 19 ॥

kāryakāraṇakartṛtvē hētuḥ prakṛtiruchyatē ।
puruṣaḥ sukhaduḥkhānāṃ bhōktṛtvē hēturuchyatē ॥ 20 ॥

puruṣaḥ prakṛtisthō hi bhuṅktē prakṛtijānguṇān ।
kāraṇaṃ guṇasaṅgō'sya sadasadyōnijanmasu ॥ 21 ॥

upadraṣṭānumantā cha bhartā bhōktā mahēśvaraḥ ।
paramātmēti chāpyuktō dēhē'sminpuruṣaḥ paraḥ ॥ 22 ॥

ya ēvaṃ vētti puruṣaṃ prakṛtiṃ cha guṇaiḥ saha ।
sarvathā vartamānō'pi na sa bhūyō'bhijāyatē ॥ 23 ॥

dhyānēnātmani paśyanti kēchidātmānamātmanā ।
anyē sāṅkhyēna yōgēna karmayōgēna chāparē ॥ 24 ॥

anyē tvēvamajānantaḥ śrutvānyēbhya upāsatē ।
tē'pi chātitarantyēva mṛtyuṃ śrutiparāyaṇāḥ ॥ 25 ॥

yāvatsañjāyatē kiñchitsattvaṃ sthāvarajaṅgamam ।
kṣētrakṣētrajñasaṃyōgāttadviddhi bharatarṣabha ॥ 26 ॥

samaṃ sarvēṣu bhūtēṣu tiṣṭhantaṃ paramēśvaram ।
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ॥ 27 ॥

samaṃ paśyanhi sarvatra samavasthitamīśvaram ।
na hinastyātmanātmānaṃ tatō yāti parāṃ gatim ॥ 28 ॥

prakṛtyaiva cha karmāṇi kriyamāṇāni sarvaśaḥ ।
yaḥ paśyati tathātmānamakartāraṃ sa paśyati ॥ 29 ॥

yadā bhūtapṛthagbhāvamēkasthamanupaśyati ।
tata ēva cha vistāraṃ brahma sampadyatē tadā ॥ 30 ॥

anāditvānnirguṇatvātparamātmāyamavyayaḥ ।
śarīrasthō'pi kauntēya na karōti na lipyatē ॥ 31 ॥

yathā sarvagataṃ saukṣmyādākāśaṃ nōpalipyatē ।
sarvatrāvasthitō dēhē tathātmā nōpalipyatē ॥ 32 ॥

yathā prakāśayatyēkaḥ kṛtsnaṃ lōkamimaṃ raviḥ ।
kṣētraṃ kṣētrī tathā kṛtsnaṃ prakāśayati bhārata ॥ 33 ॥

kṣētrakṣētrajñayōrēvamantaraṃ jñānachakṣuṣā ।
bhūtaprakṛtimōkṣaṃ cha yē viduryānti tē param ॥ 34 ॥

ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

kṣētrakṣētrajñavibhāgayōgō nāma trayōdaśō'dhyāyaḥ ॥13 ॥




Browse Related Categories: