View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Srimad Bhagawad Gita Chapter 18

atha aṣṭādaśō'dhyāyaḥ ।
mōkṣasannyāsayōgaḥ

arjuna uvācha ।
sannyāsasya mahābāhō tattvamichChāmi vēditum ।
tyāgasya cha hṛṣīkēśa pṛthakkēśiniṣūdana ॥ 1 ॥

śrībhagavānuvācha ।
kāmyānāṃ karmaṇāṃ nyāsaṃ sannyāsaṃ kavayō viduḥ ।
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vichakṣaṇāḥ ॥ 2 ॥

tyājyaṃ dōṣavadityēkē karma prāhurmanīṣiṇaḥ ।
yajñadānatapaḥkarma na tyājyamiti chāparē ॥ 3 ॥

niśchayaṃ śṛṇu mē tatra tyāgē bharatasattama ।
tyāgō hi puruṣavyāghra trividhaḥ samprakīrtitaḥ ॥ 4 ॥

yajñadānatapaḥkarma na tyājyaṃ kāryamēva tat ।
yajñō dānaṃ tapaśchaiva pāvanāni manīṣiṇām ॥ 5 ॥

ētānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni cha ।
kartavyānīti mē pārtha niśchitaṃ matamuttamam ॥ 6 ॥

niyatasya tu sannyāsaḥ karmaṇō nōpapadyatē ।
mōhāttasya parityāgastāmasaḥ parikīrtitaḥ ॥ 7 ॥

duḥkhamityēva yatkarma kāyaklēśabhayāttyajēt ।
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhēt ॥ 8 ॥

kāryamityēva yatkarma niyataṃ kriyatē'rjuna ।
saṅgaṃ tyaktvā phalaṃ chaiva sa tyāgaḥ sāttvikō mataḥ ॥ 9 ॥

na dvēṣṭyakuśalaṃ karma kuśalē nānuṣajjatē ।
tyāgī sattvasamāviṣṭō mēdhāvī Chinnasaṃśayaḥ ॥ 10 ॥

na hi dēhabhṛtā śakyaṃ tyaktuṃ karmāṇyaśēṣataḥ ।
yastu karmaphalatyāgī sa tyāgītyabhidhīyatē ॥ 11 ॥

aniṣṭamiṣṭaṃ miśraṃ cha trividhaṃ karmaṇaḥ phalam ।
bhavatyatyāgināṃ prētya na tu sannyāsināṃ kvachit ॥ 12 ॥

pañchaitāni mahābāhō kāraṇāni nibōdha mē ।
sāṅkhyē kṛtāntē prōktāni siddhayē sarvakarmaṇām ॥ 13 ॥

adhiṣṭhānaṃ tathā kartā karaṇaṃ cha pṛthagvidham ।
vividhāścha pṛthakchēṣṭā daivaṃ chaivātra pañchamam ॥ 14 ॥

śarīravāṅmanōbhiryatkarma prārabhatē naraḥ ।
nyāyyaṃ vā viparītaṃ vā pañchaitē tasya hētavaḥ ॥ 15 ॥

tatraivaṃ sati kartāramātmānaṃ kēvalaṃ tu yaḥ ।
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ॥ 16 ॥

yasya nāhaṅkṛtō bhāvō buddhiryasya na lipyatē ।
hatvā'pi sa imā~ṃllōkānna hanti na nibadhyatē ॥ 17 ॥

jñānaṃ jñēyaṃ parijñātā trividhā karmachōdanā ।
karaṇaṃ karma kartēti trividhaḥ karmasaṅgrahaḥ ॥ 18 ॥

jñānaṃ karma cha kartā cha tridhaiva guṇabhēdataḥ ।
prōchyatē guṇasaṅkhyānē yathāvachChṛṇu tānyapi ॥ 19 ॥

sarvabhūtēṣu yēnaikaṃ bhāvamavyayamīkṣatē ।
avibhaktaṃ vibhaktēṣu tajjñānaṃ viddhi sāttvikam ॥ 20 ॥

pṛthaktvēna tu yajjñānaṃ nānābhāvānpṛthagvidhān ।
vētti sarvēṣu bhūtēṣu tajjñānaṃ viddhi rājasam ॥ 21 ॥

yattu kṛtsnavadēkasminkāryē saktamahaitukam ।
atattvārthavadalpaṃ cha tattāmasamudāhṛtam ॥ 22 ॥

niyataṃ saṅgarahitamarāgadvēṣataḥ kṛtam ।
aphalaprēpsunā karma yattatsāttvikamuchyatē ॥ 23 ॥

yattu kāmēpsunā karma sāhaṅkārēṇa vā punaḥ ।
kriyatē bahulāyāsaṃ tadrājasamudāhṛtam ॥ 24 ॥

anubandhaṃ kṣayaṃ hiṃsāmanapēkṣya cha pauruṣam ।
mōhādārabhyatē karma yattattāmasamuchyatē ॥ 25 ॥

muktasaṅgō'nahaṃvādī dhṛtyutsāhasamanvitaḥ ।
siddhyasiddhyōrnirvikāraḥ kartā sāttvika uchyatē ॥ 26 ॥

rāgī karmaphalaprēpsurlubdhō hiṃsātmakō'śuchiḥ ।
harṣaśōkānvitaḥ kartā rājasaḥ parikīrtitaḥ ॥ 27 ॥

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭhō naiṣkṛtikō'lasaḥ ।
viṣādī dīrghasūtrī cha kartā tāmasa uchyatē ॥ 28 ॥

buddhērbhēdaṃ dhṛtēśchaiva guṇatastrividhaṃ śṛṇu ।
prōchyamānamaśēṣēṇa pṛthaktvēna dhanañjaya ॥ 29 ॥

pravṛttiṃ cha nivṛttiṃ cha kāryākāryē bhayābhayē ।
bandhaṃ mōkṣaṃ cha yā vētti buddhiḥ sā pārtha sāttvikī ॥ 30 ॥

yayā dharmamadharmaṃ cha kāryaṃ chākāryamēva cha ।
ayathāvatprajānāti buddhiḥ sā pārtha rājasī ॥ 31 ॥

adharmaṃ dharmamiti yā manyatē tamasāvṛtā ।
sarvārthānviparītāṃścha buddhiḥ sā pārtha tāmasī ॥ 32 ॥

dhṛtyā yayā dhārayatē manaḥprāṇēndriyakriyāḥ ।
yōgēnāvyabhichāriṇyā dhṛtiḥ sā pārtha sāttvikī ॥ 33 ॥

yayā tu dharmakāmārthāndhṛtyā dhārayatē'rjuna ।
prasaṅgēna phalākāṅkṣī dhṛtiḥ sā pārtha rājasī ॥ 34 ॥

yayā svapnaṃ bhayaṃ śōkaṃ viṣādaṃ madamēva cha ।
na vimuñchati durmēdhā dhṛtiḥ sā pārtha tāmasī ॥ 35 ॥

sukhaṃ tvidānīṃ trividhaṃ śṛṇu mē bharatarṣabha ।
abhyāsādramatē yatra duḥkhāntaṃ cha nigachChati ॥ 36 ॥

yattadagrē viṣamiva pariṇāmē'mṛtōpamam ।
tatsukhaṃ sāttvikaṃ prōktamātmabuddhiprasādajam ॥ 37 ॥

viṣayēndriyasaṃyōgādyattadagrē'mṛtōpamam ।
pariṇāmē viṣamiva tatsukhaṃ rājasaṃ smṛtam ॥ 38 ॥

yadagrē chānubandhē cha sukhaṃ mōhanamātmanaḥ ।
nidrālasyapramādōtthaṃ tattāmasamudāhṛtam ॥ 39 ॥

na tadasti pṛthivyāṃ vā divi dēvēṣu vā punaḥ ।
sattvaṃ prakṛtijairmuktaṃ yadēbhiḥ syāttribhirguṇaiḥ ॥ 40 ॥

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ cha parantapa ।
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ॥ 41 ॥

śamō damastapaḥ śauchaṃ kṣāntirārjavamēva cha ।
jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam ॥ 42 ॥

śauryaṃ tējō dhṛtirdākṣyaṃ yuddhē chāpyapalāyanam ।
dānamīśvarabhāvaścha kṣātraṃ karma svabhāvajam ॥ 43 ॥

kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam ।
paricharyātmakaṃ karma śūdrasyāpi svabhāvajam ॥ 44 ॥

svē svē karmaṇyabhirataḥ saṃsiddhiṃ labhatē naraḥ ।
svakarmanirataḥ siddhiṃ yathā vindati tachChṛṇu ॥ 45 ॥

yataḥ pravṛttirbhūtānāṃ yēna sarvamidaṃ tatam ।
svakarmaṇā tamabhyarchya siddhiṃ vindati mānavaḥ ॥ 46 ॥

śrēyānsvadharmō viguṇaḥ paradharmōtsvanuṣṭhitāt ।
svabhāvaniyataṃ karma kurvannāpnōti kilbiṣam ॥ 47 ॥

sahajaṃ karma kauntēya sadōṣamapi na tyajēt ।
sarvārambhā hi dōṣēṇa dhūmēnāgnirivāvṛtāḥ ॥ 48 ॥

asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ ।
naiṣkarmyasiddhiṃ paramāṃ sannyāsēnādhigachChati ॥ 49 ॥

siddhiṃ prāptō yathā brahma tathāpnōti nibōdha mē ।
samāsēnaiva kauntēya niṣṭhā jñānasya yā parā ॥ 50 ॥

buddhyā viśuddhayā yuktō dhṛtyātmānaṃ niyamya cha ।
śabdādīnviṣayāṃstyaktvā rāgadvēṣau vyudasya cha ॥ 51 ॥

viviktasēvī laghvāśī yatavākkāyamānasaḥ ।
dhyānayōgaparō nityaṃ vairāgyaṃ samupāśritaḥ ॥ 52 ॥

ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krōdhaṃ parigraham ।
vimuchya nirmamaḥ śāntō brahmabhūyāya kalpatē ॥ 53 ॥

brahmabhūtaḥ prasannātmā na śōchati na kāṅkṣati ।
samaḥ sarvēṣu bhūtēṣu madbhaktiṃ labhatē parām ॥ 54 ॥

bhaktyā māmabhijānāti yāvānyaśchāsmi tattvataḥ ।
tatō māṃ tattvatō jñātvā viśatē tadanantaram ॥ 55 ॥

sarvakarmāṇyapi sadā kurvāṇō madvyapāśrayaḥ ।
matprasādādavāpnōti śāśvataṃ padamavyayam ॥ 56 ॥

chētasā sarvakarmāṇi mayi sannyasya matparaḥ ।
buddhiyōgamupāśritya machchittaḥ satataṃ bhava ॥ 57 ॥

machchittaḥ sarvadurgāṇi matprasādāttariṣyasi ।
atha chēttvamahaṅkārānna śrōṣyasi vinaṅkṣyasi ॥ 58 ॥

yadahaṅkāramāśritya na yōtsya iti manyasē ।
mithyaiṣa vyavasāyastē prakṛtistvāṃ niyōkṣyati ॥ 59 ॥

svabhāvajēna kauntēya nibaddhaḥ svēna karmaṇā ।
kartuṃ nēchChasi yanmōhātkariṣyasyavaśō'pi tat ॥ 60 ॥

īśvaraḥ sarvabhūtānāṃ hṛddēśē'rjuna tiṣṭhati ।
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ॥ 61 ॥

tamēva śaraṇaṃ gachCha sarvabhāvēna bhārata ।
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ॥ 62 ॥

iti tē jñānamākhyātaṃ guhyādguhyataraṃ mayā ।
vimṛśyaitadaśēṣēṇa yathēchChasi tathā kuru ॥ 63 ॥

sarvaguhyatamaṃ bhūyaḥ śṛṇu mē paramaṃ vachaḥ ।
iṣṭō'si mē dṛḍhamiti tatō vakṣyāmi tē hitam ॥ 64 ॥

manmanā bhava madbhaktō madyājī māṃ namaskuru ।
māmēvaiṣyasi satyaṃ tē pratijānē priyō'si mē ॥ 65 ॥

sarvadharmānparityajya māmēkaṃ śaraṇaṃ vraja ।
ahaṃ tvā sarvapāpēbhyō mōkṣayiṣyāmi mā śuchaḥ ॥ 66 ॥

idaṃ tē nātapaskāya nābhaktāya kadāchana ।
na chāśuśrūṣavē vāchyaṃ na cha māṃ yō'bhyasūyati ॥ 67 ॥

ya imaṃ paramaṃ guhyaṃ madbhaktēṣvabhidhāsyati ।
bhaktiṃ mayi parāṃ kṛtvā māmēvaiṣyatyasaṃśayaḥ ॥ 68 ॥

na cha tasmānmanuṣyēṣu kaśchinmē priyakṛttamaḥ ।
bhavitā na cha mē tasmādanyaḥ priyatarō bhuvi ॥ 69 ॥

adhyēṣyatē cha ya imaṃ dharmyaṃ saṃvādamāvayōḥ ।
jñānayajñēna tēnāhamiṣṭaḥ syāmiti mē matiḥ ॥ 70 ॥

śraddhāvānanasūyaścha śṛṇuyādapi yō naraḥ ।
sō'pi muktaḥ śubhā%%llōkānprāpnuyātpuṇyakarmaṇām ॥ 71 ॥

kachchidētachChrutaṃ pārtha tvayaikāgrēṇa chētasā ।
kachchidajñānasammōhaḥ pranaṣṭastē dhanañjaya ॥ 72 ॥

arjuna uvācha ।
naṣṭō mōhaḥ smṛtirlabdhā tvatprasādānmayāchyuta ।
sthitō'smi gatasandēhaḥ kariṣyē vachanaṃ tava ॥ 73 ॥

sañjaya uvācha ।
ityahaṃ vāsudēvasya pārthasya cha mahātmanaḥ ।
saṃvādamimamaśrauṣamadbhutaṃ rōmaharṣaṇam ॥ 74 ॥

vyāsaprasādāchChrutavānētadguhyamahaṃ param ।
yōgaṃ yōgēśvarātkṛṣṇātsākṣātkathayataḥ svayam ॥ 75 ॥

rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam ।
kēśavārjunayōḥ puṇyaṃ hṛṣyāmi cha muhurmuhuḥ ॥ 76 ॥

tachcha saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ harēḥ ।
vismayō mē mahānrājanhṛṣyāmi cha punaḥ punaḥ ॥ 77 ॥

yatra yōgēśvaraḥ kṛṣṇō yatra pārthō dhanurdharaḥ ।
tatra śrīrvijayō bhūtirdhruvā nītirmatirmama ॥ 78 ॥

ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

mōkṣasannyāsayōgō nāmāṣṭādaśō'dhyāyaḥ ॥ 18 ॥




Browse Related Categories: