View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Manidweepa Varnana - 2 (Devi Bhagavatham)

(śrīdēvībhāgavataṃ, dvādaśa skandhaṃ, ēkādaśō'dhyāyaḥ, maṇidvīpa varṇana - 2)

vyāsa uvācha ।
puṣparāgamayādagrē kuṅkumāruṇavigrahaḥ ।
padmarāgamayaḥ sālō madhyē bhūśchaivatādṛśī ॥ 1 ॥

daśayōjanavāndairghyē gōpuradvārasaṃyutaḥ ।
tanmaṇistambhasaṃyuktā maṇḍapāḥ śataśō nṛpa ॥ 2 ॥

madhyē bhuvisamāsīnāśchatuḥṣaṣṭimitāḥ kalāḥ ।
nānāyudhadharāvīrā ratnabhūṣaṇabhūṣitāḥ ॥ 3 ॥

pratyēkalōkastāsāṃ tu tattallōkasyanāyakāḥ ।
samantātpadmarāgasya parivāryasthitāḥ sadā ॥ 4 ॥

svasvalōkajanairjuṣṭāḥ svasvavāhanahētibhiḥ ।
tāsāṃ nāmāni vakṣyāmi śṛṇu tvaṃ janamējaya ॥ 5 ॥

piṅgaḻākṣī viśālākṣī samṛddhi vṛddhirēva cha ।
śraddhā svāhā svadhābhikhyā māyā sañjñā vasundharā ॥ 6 ॥

trilōkadhātrī sāvitrī gāyatrī tridaśēśvarī ।
surūpā bahurūpā cha skandamātā'chyutapriyā ॥ 7 ॥

vimalā chāmalā tadvadaruṇī punarāruṇī ।
prakṛtirvikṛtiḥ sṛṣṭiḥ sthitiḥ saṃhṛtirēva cha ॥ 8 ॥

sandhyāmātā satī haṃsī mardikā vajrikā parā ।
dēvamātā bhagavatī dēvakī kamalāsanā ॥ 9 ॥

trimukhī saptamukhyanyā surāsuravimardinī ।
lambōṣṭī chōrdhvakēśī cha bahuśīrṣā vṛkōdarī ॥ 10 ॥

ratharēkhāhvayā paśchāchChaśirēkhā tathā parā ।
gaganavēgā pavanavēgā chaiva tataḥ param ॥ 11 ॥

agrē bhuvanapālā syāttatpaśchānmadanāturā ।
anaṅgānaṅgamathanā tathaivānaṅgamēkhalā ॥ 12 ॥

anaṅgakusumā paśchādviśvarūpā surādikā ।
kṣayaṅkarī bhavēchChakti rakṣōbhyā cha tataḥ param ॥ 13 ॥

satyavādinyatha prōktā bahurūpā śuchivratā ।
udārākhyā cha vāgīśī chatuṣṣaṣṭimitāḥ smṛtāḥ ॥ 14 ॥

jvalajjihvānanāḥ sarvāvamantyō vahnimulbaṇam ।
jalaṃ pibāmaḥ sakalaṃ saṃharāmōvibhāvasum ॥ 15 ॥

pavanaṃ stambhayāmōdya bhakṣayāmō'khilaṃ jagat ।
iti vāchaṃ saṅgiratē krōdha saṃraktalōchanāḥ ॥ 16 ॥

chāpabāṇadharāḥ sarvāyuddhāyaivōtsukāḥ sadā ।
daṃṣṭrā kaṭakaṭārāvairbadhirīkṛta diṅmukhāḥ ॥ 17 ॥

piṅgōrdhvakēśyaḥ samprōktāśchāpabāṇakarāḥ sadā ।
śatākṣauhiṇikā sēnāpyēkaikasyāḥ prakīrtitā ॥ 18 ॥

ēkaika śaktēḥ sāmarthyaṃ lakṣabrahmāṇḍanāśanē ।
śatākṣauhiṇikāsēnā tādṛśī nṛpa sattama ॥ 19 ॥

kiṃ na kuryājjagatyasminnaśakyaṃ vaktumēva tat ।
sarvāpi yuddhasāmagrī tasminsālē sthitā munē ॥ 20 ॥

rathānāṃ gaṇanā nāsti hayānāṃ kariṇāṃ tathā ॥
śastrāṇāṃ gaṇanā tadvadgaṇānāṃ gaṇanā tathā ॥ 21 ॥

padmarāgamayādagrē gōmēdamaṇinirmitaḥ ।
daśayōjanadairghyēṇa prākārō vartatē mahān ॥ 22 ॥

bhāsvajjapāprasūnābhō madhyabhūstasya tādṛśī ।
gōmēdakalpitānyēva tadvāsi sadanāni cha ॥ 23 ॥

pakṣiṇaḥ stambhavaryāścha vṛkṣāvāpyaḥ sarāṃsi cha ।
gōmēdakalpitā ēva kuṅkumāruṇavigrahāḥ ॥ 24 ॥

tanmadhyasthā mahādēvyō dvātriṃśachChaktayaḥ smṛtāḥ ।
nānā śastrapraharaṇā gōmēdamaṇibhūṣitāḥ ॥ 25 ॥

pratyēka lōka vāsinyaḥ parivārya samantataḥ ।
gōmēdasālē sannaddhā piśāchavadanā nṛpa ॥ 26 ॥

svarlōkavāsibhirnityaṃ pūjitāśchakrabāhavaḥ ।
krōdharaktēkṣaṇā bhindhi pacha chChindhi dahēti cha ॥ 27 ॥

vadanti satataṃ vāchaṃ yuddhōtsukahṛdantarāḥ ।
ēkaikasyā mahāśaktērdaśākṣauhiṇikā matā ॥ 28 ॥

sēnā tatrāpyēkaśaktirlakṣabrahmāṇḍanāśinī ।
tādṛśīnāṃ mahāsēnā varṇanīyā kathaṃ nṛpa ॥ 29 ॥

rathānāṃ naiva gaṇānā vāhanānāṃ tathaiva cha ।
sarvayuddhasamārambhastatra dēvyā virājatē ॥ 30 ॥

tāsāṃ nāmāni vakṣyāmi pāpanāśakarāṇi cha ।
vidyā hrī puṣṭa yaḥ prajñā sinīvālī kuhūstathā ॥ 31 ॥

rudrāvīryā prabhānandā pōṣiṇī ṛddhidā śubhā ।
kālarātrirmahārātrirbhadrakālī kapardinī ॥ 32 ॥

vikṛtirdaṇḍimuṇḍinyau sēndukhaṇḍā śikhaṇḍinī ।
niśumbhaśumbhamathinī mahiṣāsuramardinī ॥ 33 ॥

indrāṇī chaiva rudrāṇī śaṅkarārdhaśarīriṇī ।
nārī nārāyaṇī chaiva triśūlinyapi pālinī ॥ 34 ॥

ambikāhlādinī paśchādityēvaṃ śaktayaḥ smṛtāḥ ।
yadyētāḥ kupitā dēvyastadā brahmāṇḍanāśanam ॥ 35 ॥

parājayō na chaitāsāṃ kadāchitkvachidasti hi ।
gōmēdakamayādagrē sadvajramaṇinirmitaḥ ॥ 36 ॥

daśayōjana tuṅgō'sau gōpuradvārasaṃyutaḥ ।
kapāṭaśṛṅkhalābaddhō navavṛkṣa samujjvalaḥ ॥ 37 ॥

sālastanmadhyabhūmyādi sarvaṃ hīramayaṃ smṛtam ।
gṛhāṇivīthayō rathyā mahāmārgāṃ gaṇāni cha ॥ 38 ॥

vṛkṣālavāla taravaḥ sāraṅgā api tādṛśāḥ ।
dīrghikāśrēṇayōvāpyastaḍāgāḥ kūpa saṃyutāḥ ॥ 39 ॥

tatra śrībhuvanēśvaryā vasanti parichārikāḥ ।
ēkaikā lakṣadāsībhiḥ sēvitā madagarvitāḥ ॥ 40 ॥

tālavṛntadharāḥ kāśchichchaṣakāḍhya karāmbujāḥ ।
kāśchittāmbūlapātrāṇi dhārayantyō'tigarvitāḥ ॥ 41 ॥

kāśchittachChatradhāriṇyaśchāmarāṇāṃ vidhārikāḥ ।
nānā vastradharāḥ kāśchitkāśchitpuṣpa karāmbujāḥ ॥ 42 ॥

nānādarśakarāḥ kāśchitkāśchitkuṅkumalēpanam ।
dhārayantyaḥ kajjalaṃ cha sindūra chaṣakaṃ parāḥ ॥ 43 ॥

kāśchichchitraka nirmātryaḥ pāda saṃvāhanē ratāḥ ।
kāśchittu bhūṣākāriṇyō nānā bhūṣādharāḥ parāḥ ॥ 44 ॥

puṣpabhūṣaṇa nirmātryaḥ puṣpaśṛṅgārakārikāḥ ।
nānā vilāsachaturā bahvya ēvaṃ vidhāḥ parāḥ ॥ 45 ॥

nibaddha paridhānīyā yuvatyaḥ sakalā api ।
dēvī kṛpā lēśavaśāttuchChīkṛta jagattrayāḥ ॥ 46 ॥

ētā dūtyaḥ smṛtā dēvyaḥ śṛṅgāramadagarvitāḥ ।
tāsāṃ nāmāni vakṣyāmi śṛṇu mē nṛpasattama ॥ 47 ॥

anaṅgarūpā prathamāpyanaṅgamadanā parā ।
tṛtīyātu tataḥ prōktā sundarī madanāturā ॥ 48 ॥

tatō bhuvanavēgāsyāttathā bhuvanapālikā ।
syātsarvaśiśirānaṅgavēdanānaṅgamēkhalā ॥ 49 ॥

vidyuddāmasamānāṅgyaḥ kvaṇatkāñchīguṇānvitāḥ ।
raṇanmañjīracharaṇā bahirantaritastataḥ ॥ 50 ॥

dhāvamānāstu śōbhantē sarvā vidyullatōpamāḥ ।
kuśalāḥ sarvakāryēṣu vētrahastāḥ samantataḥ ॥ 51 ॥

aṣṭadikṣutathaitāsāṃ prākārādbahirēva cha ।
sadanāni virājantē nānā vāhanahētibhiḥ ॥ 52 ॥

vajrasālādagrabhāgē sālō vaidūryanirmitaḥ ।
daśayōjanatuṅgō'sau gōpuradvārabhūṣitaḥ ॥ 53 ॥

vaidūryabhūmiḥ sarvāpigṛhāṇi vividhāni cha ।
vīthyō rathyā mahāmārgāḥ sarvē vēdūryanirmitāḥ ॥ 54 ॥

vāpī kūpa taḍāgāścha sravantīnāṃ taṭāni cha ।
vālukā chaiva sarvā'pi vaidūryamaṇinirmitā ॥ 55 ॥

tatrāṣṭadikṣuparitō brāhmyādīnāṃ cha maṇḍalam ।
nijairgaṇaiḥ parivṛtaṃ bhrājatē nṛpasattama ॥ 56 ॥

pratibrahmāṇḍamātṛṇāṃ tāḥ samaṣṭaya īritāḥ ।
brāhmī māhēśvarī chaiva kaumārī vaiṣṇavī tathā ॥57 ॥

vārāhī cha tathēndrāṇī chāmuṇḍāḥ saptamātaraḥ ।
aṣṭamī tu mahālakṣmīrnāmnā prōktāstu mātaraḥ ॥ 58 ॥

brahmarudrādidēvānāṃ samākārā stutāḥ smṛtāḥ ।
jagatkaḻyāṇakāriṇyaḥ svasvasēnāsamāvṛtāḥ ॥ 59 ॥

tatsālasya chaturdvārṣu vāhanāni mahēśituḥ ।
sajjāni nṛpatē santi sālaṅkārāṇi nityaśaḥ ॥ 60 ॥

dantinaḥ kōṭiśō vāhāḥ kōṭiśaḥ śibikāstathā ।
haṃsāḥ siṃhāścha garuḍā mayūrā vṛṣabhāstathā ॥ 61 ॥

tairyuktāḥ syandanāstadvatkōṭiśō nṛpanandana ।
pārṣṇigrāhasamāyuktā dhvajairākāśachumbinaḥ ॥ 62 ॥

kōṭiśastu vimānāni nānā chihnānvitāni cha ।
nānā vāditrayuktāni mahādhvajayutāni cha ॥ 63 ॥

vaidūryamaṇi sālasyāpyagrē sālaḥ paraḥ smṛtaḥ ।
daśayōjana tuṅgō'sāvindranīlāśmanirmitaḥ ॥ 64 ॥

tanmadhya bhūstathā vīthyō mahāmārgā gṛhāṇi cha ।
vāpī kūpa taḍāgāścha sarvē tanmaṇinirmitāḥ ॥ 65 ॥

tatra padma tu samprōktaṃ bahuyōjana vistṛtam ।
ṣōḍaśāraṃ dīpyamānaṃ sudarśanamivāparam ॥ 66 ॥

tatra ṣōḍaśaśaktīnāṃ sthānāni vividhāni cha ।
sarvōpaskarayuktāni samṛddhāni vasanti hi ॥ 67 ॥

tāsāṃ nāmāni vakṣyāmi śṛṇu mē nṛpasattama ।
karāḻī vikarāḻī cha tathōmā cha sarasvatī ॥ 68 ॥

śrī durgōṣā tathā lakṣmīḥ śrutiśchaiva smṛtirdhṛtiḥ ।
śraddhā mēdhā matiḥ kāntirāryā ṣōḍaśaśaktayaḥ ॥ 69 ॥

nīlajīmūtasaṅkāśāḥ karavāla karāmbujāḥ ।
samāḥ khēṭakadhāriṇyō yuddhōpakrānta mānasāḥ ॥ 70 ॥

sēnānyaḥ sakalā ētāḥ śrīdēvyā jagadīśituḥ ।
pratibrahmāṇḍasaṃsthānāṃ śaktīnāṃ nāyikāḥ smṛtāḥ ॥ 71 ॥

brahmāṇḍakṣōbhakāriṇyō dēvī śaktyupabṛṃhitāḥ ।
nānā rathasamārūḍhā nānā śaktibhiranvitāḥ ॥ 72 ॥

ētatparākramaṃ vaktuṃ sahasrāsyō'pi na kṣamaḥ ।
indranīlamahāsālādagrē tu bahuvistṛtaḥ ॥ 73 ॥

muktāprākāra uditō daśayōjana dairghyavān ।
madhyabhūḥ pūrvavatprōktā tanmadhyē'ṣṭadaḻāmbujam ॥ 74 ॥

muktāmaṇigaṇākīrṇaṃ vistṛtaṃ tu sakēsaram ।
tatra dēvīsamākārā dēvyāyudhadharāḥ sadā ॥ 75 ॥

samprōktā aṣṭamantriṇyō jagadvārtāprabōdhikāḥ ।
dēvīsamānabhōgāstā iṅgitajñāstupaṇḍitāḥ ॥ 76 ॥

kuśalāḥ sarvakāryēṣu svāmikāryaparāyaṇāḥ ।
dēvyabhiprāya bōdhyastāśchaturā atisundarāḥ ॥ 77 ॥

nānā śaktisamāyuktāḥ pratibrahmāṇḍavartinām ।
prāṇināṃ tāḥ samāchāraṃ jñānaśaktyāvidanti cha ॥ 78 ॥

tāsāṃ nāmāni vakṣyāmi mattaḥ śṛṇu nṛpōttama ।
anaṅgakusumā prōktāpyanaṅgakusumāturā ॥ 79 ॥

anaṅgamadanā tadvadanaṅgamadanāturā ।
bhuvanapālā gaganavēgā chaiva tataḥ param ॥ 80 ॥

śaśirēkhā cha gaganarēkhā chaiva tataḥ param ।
pāśāṅkuśavarābhītidharā aruṇavigrahāḥ ॥ 81 ॥

viśvasambandhinīṃ vārtāṃ bōdhayanti pratikṣaṇam ।
muktāsālādagrabhāgē mahāmārakatō paraḥ ॥ 82 ॥

sālōttamaḥ samuddiṣṭō daśayōjana dairghyavān ।
nānā saubhāgyasaṃyuktō nānā bhōgasamanvitaḥ ॥ 83 ॥

madhyabhūstādṛśī prōktā sadanāni tathaiva cha ।
ṣaṭkōṇamatravistīrṇaṃ kōṇasthā dēvatāḥ śṛṇuḥ ॥ 84 ॥

pūrvakōṇē chaturvaktrō gāyatrī sahitō vidhiḥ ।
kuṇḍikākṣaguṇābhīti daṇḍāyudhadharaḥ paraḥ ॥ 85 ॥

tadāyudhadharā dēvī gāyatrī paradēvatā ।
vēdāḥ sarvē mūrtimantaḥ śāstrāṇi vividhāni cha ॥ 86 ॥

smṛtayaścha purāṇāni mūrtimanti vasanti hi ।
yē brahmavigrahāḥ santi gāyatrīvigrahāścha yē ॥ 87 ॥

vyāhṛtīnāṃ vigrahāścha tē nityaṃ tatra santi hi ।
rakṣaḥ kōṇē śaṅkhachakragadāmbuja karāmbujā ॥ 88 ॥

sāvitrī vartatē tatra mahāviṣṇuścha tādṛśaḥ ।
yē viṣṇuvigrahāḥ santi matsyakūrmādayōkhilāḥ ॥ 89 ॥

sāvitrī vigrahā yē cha tē sarvē tatra santi hi ।
vāyukōṇē paraśvakṣamālābhayavarānvitaḥ ॥ 90 ॥

mahārudrō vartatē'tra sarasvatyapi tādṛśī ।
yē yē tu rudrabhēdāḥ syurdakṣiṇāsyādayō nṛpa ॥ 91 ॥

gaurī bhēdāścha yē sarvē tē tatra nivasanti hi ।
chatuḥṣaṣṭyāgamā yē cha yē chānyēpyāgamāḥ smṛtāḥ ॥ 92 ॥

tē sarvē mūrtimantaścha tatra vai nivasanti hi ।
agnikōṇē ratnakumbhaṃ tathā maṇikaraṇḍakam ॥ 93 ॥

dadhānō nijahastābhyāṃ kubērō dhanadāyakaḥ ।
nānā vīthī samāyuktō mahālakṣmīsamanvitaḥ ॥ 94 ॥

dēvyā nidhipatistvāstē svaguṇaiḥ parivēṣṭitaḥ ।
vāruṇē tu mahākōṇē madanō ratisaṃyutaḥ ॥ 95 ॥

pāśāṅkuśadhanurbāṇadharō nityaṃ virājatē ।
śṛṅgāramūrtimantastu tatra sannihitāḥ sadā ॥ 96 ॥

īśānakōṇē vighnēśō nityaṃ puṣṭisamanvitaḥ ।
pāśāṅkuśadharō vīrō vighnahartā virājatē ॥ 97 ॥

vibhūtayō gaṇēśasya yāyāḥ santi nṛpōttama ।
tāḥ sarvā nivasantyatra mahaiśvaryasamanvitāḥ ॥ 98 ॥

pratibrahmāṇḍasaṃsthānāṃ brahmādīnāṃ samaṣṭayaḥ ।
ētē brahmādayaḥ prōktāḥ sēvantē jagadīśvarīm ॥ 99 ॥

mahāmārakatasyāgrē śatayōjana dairghyavān ।
pravālaśālōstyaparaḥ kuṅkumāruṇavigrahaḥ ॥ 100 ॥

madhyabhūstādṛśī prōktā sadanāni cha pūrvavat ।
tanmadhyē pañchabhūtānāṃ svāminyaḥ pañcha santi cha ॥ 101 ॥

hṛllēkhā gaganā raktā chaturthī tu karāḻikā ।
mahōchChuṣmā pañchamī cha pañchabhūtasamaprabhāḥ ॥ 102 ॥

pāśāṅkuśavarābhītidhāriṇyōmitabhūṣaṇāḥ ।
dēvī samānavēṣāḍhyā navayauvanagarvitāḥ ॥ 103 ॥

pravālaśālādagrē tu navaratna vinirmitaḥ ।
bahuyōjanavistīrṇō mahāśālō'sti bhūmipa ॥ 104 ॥

tatra chāmnāyadēvīnāṃ sadanāni bahūnyapi ।
navaratnamayānyēva taḍāgāścha sarāṃsi cha ॥ 105 ॥

śrīdēvyā yē'vatārāḥ syustē tatra nivasanti hi ।
mahāvidyā mahābhēdāḥ santi tatraiva bhūmipa ॥ 106 ॥

nijāvaraṇadēvībhirnijabhūṣaṇavāhanaiḥ ।
sarvadēvyō virājantē kōṭisūryasamaprabhāḥ ॥ 107 ॥

saptakōṭi mahāmantradēvatāḥ santi tatra hi ।
navaratnamayādagrē chintāmaṇigṛhaṃ mahat ॥ 108 ॥

tatra tyaṃ vastu mātraṃ tu chintāmaṇi vinirmitam ।
sūryōdgārōpalaistadvachchandrōdgārōpalaistathā ॥ 109 ॥

vidyutprabhōpalaiḥ stambhāḥ kalpitāstu sahasraśaḥ ।
yēṣāṃ prabhābhirantasthaṃ vastu kiñchinna dṛśyatē ॥ 110 ॥

iti śrīdēvībhāgavatē mahāpurāṇē dvādaśaskandhē ēkādaśō'dhyāyaḥ ।




Browse Related Categories: