View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Srimad Bhagawad Gita Chapter 17

atha saptadaśō'dhyāyaḥ ।
śraddhātrayavibhāgayōgaḥ

arjuna uvācha ।
yē śāstravidhimutsṛjya yajantē śraddhayānvitāḥ ।
tēṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāhō rajastamaḥ ॥ 1 ॥

śrībhagavānuvācha ।
trividhā bhavati śraddhā dēhināṃ sā svabhāvajā ।
sāttvikī rājasī chaiva tāmasī chēti tāṃ śṛṇu ॥ 2 ॥

sattvānurūpā sarvasya śraddhā bhavati bhārata ।
śraddhāmayō'yaṃ puruṣō yō yachChraddhaḥ sa ēva saḥ ॥ 3 ॥

yajantē sāttvikā dēvānyakṣarakṣāṃsi rājasāḥ ।
prētānbhūtagaṇāṃśchānyē yajantē tāmasā janāḥ ॥ 4 ॥

aśāstravihitaṃ ghōraṃ tapyantē yē tapō janāḥ ।
dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ ॥ 5 ॥

karṣayantaḥ śarīrasthaṃ bhūtagrāmamachētasaḥ ।
māṃ chaivāntaḥśarīrasthaṃ tānviddhyāsuraniśchayān ॥ 6 ॥

āhārastvapi sarvasya trividhō bhavati priyaḥ ।
yajñastapastathā dānaṃ tēṣāṃ bhēdamimaṃ śṛṇu ॥ 7 ॥

āyuḥsattvabalārōgyasukhaprītivivardhanāḥ ।
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ॥ 8 ॥

kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ ।
āhārā rājasasyēṣṭā duḥkhaśōkāmayapradāḥ ॥ 9 ॥

yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ cha yat ।
uchChiṣṭamapi chāmēdhyaṃ bhōjanaṃ tāmasapriyam ॥ 10 ॥

aphalākāṅkṣibhiryajñō vidhidṛṣṭō ya ijyatē ।
yaṣṭavyamēvēti manaḥ samādhāya sa sāttvikaḥ ॥ 11 ॥

abhisandhāya tu phalaṃ dambhārthamapi chaiva yat ।
ijyatē bharataśrēṣṭha taṃ yajñaṃ viddhi rājasam ॥ 12 ॥

vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam ।
śraddhāvirahitaṃ yajñaṃ tāmasaṃ parichakṣatē ॥ 13 ॥

dēvadvijaguruprājñapūjanaṃ śauchamārjavam ।
brahmacharyamahiṃsā cha śārīraṃ tapa uchyatē ॥ 14 ॥

anudvēgakaraṃ vākyaṃ satyaṃ priyahitaṃ cha yat ।
svādhyāyābhyasanaṃ chaiva vāṅmayaṃ tapa uchyatē ॥ 15 ॥

manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ ।
bhāvasaṃśuddhirityētattapō mānasamuchyatē ॥ 16 ॥

śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ ।
aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ parichakṣatē ॥ 17 ॥

satkāramānapūjārthaṃ tapō dambhēna chaiva yat ।
kriyatē tadiha prōktaṃ rājasaṃ chalamadhruvam ॥ 18 ॥

mūḍhagrāhēṇātmanō yatpīḍayā kriyatē tapaḥ ।
parasyōtsādanārthaṃ vā tattāmasamudāhṛtam ॥ 19 ॥

dātavyamiti yaddānaṃ dīyatē'nupakāriṇē ।
dēśē kālē cha pātrē cha taddānaṃ sāttvikaṃ smṛtam ॥ 20 ॥

yattu prattyupakārārthaṃ phalamuddiśya vā punaḥ ।
dīyatē cha parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam ॥ 21 ॥

adēśakālē yaddānamapātrēbhyaścha dīyatē ।
asatkṛtamavajñātaṃ tattāmasamudāhṛtam ॥ 22 ॥

ōṃ tatsaditi nirdēśō brahmaṇastrividhaḥ smṛtaḥ ।
brāhmaṇāstēna vēdāścha yajñāścha vihitāḥ purā ॥ 23 ॥

tasmādōmityudāhṛtya yajñadānatapaḥkriyāḥ ।
pravartantē vidhānōktāḥ satataṃ brahmavādinām ॥ 24 ॥

tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ ।
dānakriyāścha vividhāḥ kriyantē mōkṣakāṅkṣibhiḥ ॥ 25 ॥

sadbhāvē sādhubhāvē cha sadityētatprayujyatē ।
praśastē karmaṇi tathā sachChabdaḥ pārtha yujyatē ॥ 26 ॥

yajñē tapasi dānē cha sthitiḥ saditi chōchyatē ।
karma chaiva tadarthīyaṃ sadityēvābhidhīyatē ॥ 27 ॥

aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ cha yat ।
asadityuchyatē pārtha na cha tatprēpya nō iha ॥ 28 ॥

ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

śraddhātrayavibhāgayōgō nāma saptadaśō'dhyāyaḥ ॥17 ॥




Browse Related Categories: