View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Manidweepa Varnana - 3 (Devi Bhagavatham)

(śrīdēvībhāgavataṃ, dvādaśa skandhaṃ, dvādaśō'dhyāyaḥ, maṇidvīpa varṇana - 3)

vyāsa uvācha ।
tadēva dēvīsadanaṃ madhyabhāgē virājatē ।
sahasra stambhasaṃyuktāśchatvārastēṣu maṇḍapāḥ ॥ 1 ॥

śṛṅgāramaṇḍapaśchaikō muktimaṇḍapa ēva cha ।
jñānamaṇḍapa sañjñastu tṛtīyaḥ parikīrtitaḥ ॥ 2 ॥

ēkāntamaṇḍapaśchaiva chaturthaḥ parikīrtitaḥ ।
nānā vitānasaṃyuktā nānā dhūpaistu dhūpitāḥ ॥ 3 ॥

kōṭisūryasamāḥ kāntyā bhrāñjantē maṇḍapāḥ śubhāḥ ।
tanmaṇḍapānāṃ paritaḥ kāśmīravanikā smṛtā ॥ 4 ॥

mallikākundavanikā yatra puṣkalakāḥ sthitāḥ ।
asaṅkhyātā mṛgamadaiḥ pūritāstatsravā nṛpa ॥ 5 ॥

mahāpadmāṭavī tadvadratnasōpānanirmitā ।
sudhārasēnasampūrṇā guñjanmattamadhuvratā ॥ 6 ॥

haṃsakāraṇḍavākīrṇā gandhapūrita diktaṭā ।
vanikānāṃ sugandhaistu maṇidvīpaṃ suvāsitam ॥ 7 ॥

śṛṅgāramaṇḍapē dēvyō gāyanti vividhaiḥ svaraiḥ ।
sabhāsadō dēvavaśā madhyē śrījagadambikā ॥ 8 ॥

muktimaṇḍapamadhyē tu mōchayatyaniśaṃ śivā ।
jñānōpadēśaṃ kurutē tṛtīyē nṛpa maṇḍapē ॥ 9 ॥

chaturthamaṇḍapē chaiva jagadrakṣā vichintanam ।
mantriṇī sahitā nityaṃ karōti jagadambikā ॥ 10 ॥

chintāmaṇigṛhē rājañChakti tattvātmakaiḥ paraiḥ ।
sōpānairdaśabhiryuktō mañchakōpyadhirājatē ॥ 11 ॥

brahmā viṣṇuścha rudraścha īśvaraścha sadāśivaḥ ।
ētē mañchakhurāḥ prōktāḥ phalakastu sadāśivaḥ ॥ 12 ॥

tasyōpari mahādēvō bhuvanēśō virājatē ।
yā dēvī nijalīlārthaṃ dvidhābhūtā babhūvaha ॥ 13 ॥

sṛṣṭyādau tu sa ēvāyaṃ tadardhāṅgō mahēśvaraḥ ।
kandarpa darpanāśōdyatkōṭi kandarpasundaraḥ ॥ 14 ॥

pañchavaktrastrinētraścha maṇibhūṣaṇa bhūṣitaḥ ।
hariṇābhītiparaśūnvaraṃ cha nijabāhubhiḥ ॥ 15 ॥

dadhānaḥ ṣōḍaśābdō'sau dēvaḥ sarvēśvarō mahān ।
kōṭisūrya pratīkāśaśchandrakōṭi suśītalaḥ ॥ 16 ॥

śuddhasphaṭika saṅkāśastrinētraḥ śītala dyutiḥ ।
vāmāṅkē sanniṣaṇṇā'sya dēvī śrībhuvanēśvarī ॥ 17 ॥

navaratnagaṇākīrṇa kāñchīdāma virājitā ।
taptakāñchanasannaddha vaidūryāṅgadabhūṣaṇā ॥ 18 ॥

kanachChrīchakratāṭaṅka viṭaṅka vadanāmbujā ।
lalāṭakānti vibhava vijitārdhasudhākarā ॥ 19 ॥

bimbakānti tiraskāriradachChada virājitā ।
lasatkuṅkumakastūrītilakōdbhāsitānanā ॥ 20 ॥

divya chūḍāmaṇi sphāra chañchachchandrakasūryakā ।
udyatkavisamasvachCha nāsābharaṇa bhāsurā ॥ 21 ॥

chintākalambitasvachCha muktāguchCha virājitā ।
pāṭīra paṅka karpūra kuṅkumālaṅkṛta stanī ॥ 22 ॥

vichitra vividhā kalpā kambusaṅkāśa kandharā ।
dāḍimīphalabījābha dantapaṅkti virājitā ॥ 23 ॥

anarghya ratnaghaṭita mukuṭāñchita mastakā ।
mattālimālāvilasadalakāḍhya mukhāmbujā ॥ 24 ॥

kaḻaṅkakārśyanirmukta śarachchandranibhānanā ।
jāhnavīsalilāvarta śōbhinābhivibhūṣitā ॥ 25 ॥

māṇikya śakalābaddha mudrikāṅguḻibhūṣitā ।
puṇḍarīkadalākāra nayanatrayasundarī ॥ 26 ॥

kalpitāchCha mahārāga padmarāgōjjvalaprabhā ।
ratnakiṅkiṇikāyukta ratnakaṅkaṇaśōbhitā ॥ 27 ॥

maṇimuktāsarāpāra lasatpadakasantatiḥ ।
ratnāṅguḻipravitata prabhājālalasatkarā ॥ 28 ॥

kañchukīgumphitāpāra nānā ratnatatidyutiḥ ।
mallikāmōdi dhammilla mallikālisarāvṛtā ॥ 29 ॥

suvṛttanibiḍōttuṅga kuchabhārālasā śivā ।
varapāśāṅkuśābhīti lasadbāhu chatuṣṭayā ॥ 30 ॥

sarvaśṛṅgāravēṣāḍhyā sukumārāṅgavallarī ।
saundaryadhārāsarvasvā nirvyājakaruṇāmayī ॥ 31 ॥

nijasaṃlāpamādhurya vinirbhartsitakachChapī ।
kōṭikōṭiravīndūnāṃ kāntiṃ yā bibhratī parā ॥ 32 ॥

nānā sakhībhirdāsībhistathā dēvāṅganādibhiḥ ।
sarvābhirdēvatābhistu samantātparivēṣṭitā ॥ 33 ॥

ichChāśaktyā jñānaśaktyā kriyāśaktyā samanvitā ।
lajjā tuṣṭistathā puṣṭiḥ kīrtiḥ kāntiḥ kṣamā dayā ॥ 34 ॥

buddhirmēdhāsmṛtirlakṣmīrmūrtimatyōṅganāḥ smṛtāḥ ।
jayā cha vijayā chaivāpyajitā chāparājitā ॥ 35 ॥

nityā vilāsinī dōgdhrī tvaghōrā maṅgaḻā navā ।
pīṭhaśaktaya ētāstu sēvantē yāṃ parāmbikām ॥ 36 ॥

yasyāstu pārśvabhāgēstōnidhītau śaṅkhapadmakau ।
navaratna vahānadyastathā vai kāñchanasravāḥ ॥ 37 ॥

saptadhātuvahānadyō nidhibhyāṃ tu vinirgatāḥ ।
sudhāsindhvantagāminyastāḥ sarvā nṛpasattama ॥ 38 ॥

sā dēvī bhuvanēśānī tadvāmāṅkē virājatē ।
sarvēśa tvaṃ mahēśasya yatsaṅgā dēva nānyathā ॥ 39 ॥

chintāmaṇi gṛhasyā'sya pramāṇaṃ śṛṇu bhūmipa ।
sahasrayōjanāyāmaṃ mahāntastatprachakṣatē ॥ 40 ॥

taduttarē mahāśālāḥ pūrvasmād dviguṇāḥ smṛtāḥ ।
antarikṣagataṃ tvētannirādhāraṃ virājatē ॥ 41 ॥

saṅkōchaścha vikāśaścha jāyatē'sya nirantaram ।
paṭavatkāryavaśataḥ praḻayē sarjanē tathā ॥ 42 ॥

śālānāṃ chaiva sarvēṣāṃ sarvakāntiparāvadhi ।
chintāmaṇigṛhaṃ prōktaṃ yatra dēvī mahōmayī ॥ 43 ॥

yēyē upāsakāḥ santi pratibrahmāṇḍavartinaḥ ।
dēvēṣu nāgalōkēṣu manuṣyēṣvitarēṣu cha ॥ 44 ॥

śrīdēvyāstē cha sarvēpi vrajantyatraiva bhūmipa ।
dēvīkṣētrē yē tyajanti prāṇāndēvyarchanē ratāḥ ॥ 45 ॥

tē sarvē yānti tatraiva yatra dēvī mahōtsavā ।
ghṛtakulyā dugdhakulyā dadhikulyā madhusravāḥ ॥ 46 ॥

syandanti saritaḥ sarvāstathāmṛtavahāḥ parāḥ ।
drākṣārasavahāḥ kāśchijjambūrasavahāḥ parāḥ ॥ 47 ॥

āmrēkṣurasavāhinyō nadyastāstu sahasraśaḥ ।
manōrathaphalāvṛkṣāvāpyaḥ kūpāstathaiva cha ॥ 48 ॥

yathēṣṭapānaphaladāna nyūnaṃ kiñchidasti hi ।
na rōgapalitaṃ vāpi jarā vāpi kadāchana ॥ 49 ॥

na chintā na cha mātsaryaṃ kāmakrōdhādikaṃ tathā ।
sarvē yuvānaḥ sastrīkāḥ sahasrādityavarchasaḥ ॥ 50 ॥

bhajanti satataṃ dēvīṃ tatra śrībhuvanēśvarīm ।
kēchitsalōkatāpannāḥ kēchitsāmīpyatāṃ gatāḥ ॥ 51 ॥

sarūpatāṃ gatāḥ kēchitsārṣṭitāṃ cha parēgatāḥ ।
yāyāstu dēvatāstatra pratibrahmāṇḍavartinām ॥ 52 ॥

samaṣṭayaḥ sthitāstāstu sēvantē jagadīśvarīm ।
saptakōṭimahāmantrā mūrtimanta upāsatē ॥ 53 ॥

mahāvidyāścha sakalāḥ sāmyāvasthātmikāṃ śivām ।
kāraṇabrahmarūpāṃ tāṃ māyā śabalavigrahām ॥ 54 ॥

itthaṃ rājanmayā prōktaṃ maṇidvīpaṃ mahattaram ।
na sūryachandrau nō vidyutkōṭayōgnistathaiva cha ॥ 55 ॥

ētasya bhāsā kōṭyaṃśa kōṭyaṃśō nāpi tē samāḥ ।
kvachidvidrumasaṅkāśaṃ kvachinmarakatachChavi ॥ 56 ॥

vidyudbhānusamachChāyaṃ madhyasūryasamaṃ kvachit ।
vidyutkōṭimahādhārā sārakāntitataṃ kvachit ॥ 57 ॥

kvachitsindūra nīlēndraṃ māṇikya sadṛśachChavi ।
hīrasāra mahāgarbha dhagaddhagita diktaṭam ॥ 58 ॥

kāntyā dāvānalasamaṃ taptakāñchana sannibham ।
kvachichchandrōpalōdgāraṃ sūryōdgāraṃ cha kutra chit ॥ 59 ॥

ratnaśṛṅgi samāyuktaṃ ratnaprākāra gōpuram ।
ratnapatrai ratnaphalairvṛkṣaiścha parimaṇḍitam ॥ 60 ॥

nṛtyanmayūrasaṅghaiścha kapōtaraṇitōjjvalam ।
kōkilākākalīlāpaiḥ śukalāpaiścha śōbhitam ॥ 61 ॥

suramya ramaṇīyāmbu lakṣāvadhi sarōvṛtam ।
tanmadhyabhāga vilasadvikachadratna paṅkajaiḥ ॥ 62 ॥

sugandhibhiḥ samantāttu vāsitaṃ śatayōjanam ।
mandamāruta sambhinna chaladdruma samākulam ॥ 63 ॥

chintāmaṇi samūhānāṃ jyōtiṣā vitatāmbaram ।
ratnaprabhābhirabhitō dhagaddhagita diktaṭam ॥ 64 ॥

vṛkṣavrāta mahāgandhavātavrāta supūritam ।
dhūpadhūpāyitaṃ rājanmaṇidīpāyutōjjvalam ॥ 65 ॥

maṇijālaka sachChidra taralōdarakāntibhiḥ ।
diṅmōhajanakaṃ chaitaddarpaṇōdara saṃyutam ॥ 66 ॥

aiśvaryasya samagrasya śṛṅgārasyākhilasya cha ।
sarvajñatāyāḥ sarvāyāstējasaśchākhilasya cha ॥ 67 ॥

parākramasya sarvasya sarvōttamaguṇasya cha ।
sakalā yā dayāyāścha samāptiriha bhūpatē ॥ 68 ॥

rājña ānandamārabhya brahmalōkānta bhūmiṣu ।
ānandā yē sthitāḥ sarvē tē'traivāntarbhavanti hi ॥ 69 ॥

iti tē varṇitaṃ rājanmaṇidvīpaṃ mahattaram ।
mahādēvyāḥ paraṃsthānaṃ sarvalōkōttamōttamam ॥ 70 ॥

ētasya smaraṇātsadyaḥ sarvapāpaṃ vinaśyati ।
prāṇōtkramaṇasandhau tu smṛtvā tatraiva gachChati ॥ 71 ॥

adhyāya pañchakaṃ tvētatpaṭhēnnityaṃ samāhitaḥ ।
bhūtaprētapiśāchādi bādhā tatra bhavēnna hi ॥ 72 ॥

navīna gṛha nirmāṇē vāstuyāgē tathaiva cha ।
paṭhitavyaṃ prayatnēna kalyāṇaṃ tēna jāyatē ॥ 73 ॥

iti śrīdēvībhāgavatē mahāpurāṇē dvādaśaskandhē dvādaśōdhyāyaḥ ॥




Browse Related Categories: