View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Srimad Bhagawad Gita Chapter 6

atha ṣaṣṭhō'dhyāyaḥ ।
ātmasaṃyamayōgaḥ

śrībhagavānuvācha ।
anāśritaḥ karmaphalaṃ kāryaṃ karma karōti yaḥ ।
sa sannyāsī cha yōgī cha na niragnirna chākriyaḥ ॥ 1 ॥

yaṃ sannyāsamiti prāhuryōgaṃ taṃ viddhi pāṇḍava ।
na hyasannyastasaṅkalpō yōgī bhavati kaśchana ॥ 2 ॥

ārurukṣōrmunēryōgaṃ karma kāraṇamuchyatē ।
yōgārūḍhasya tasyaiva śamaḥ kāraṇamuchyatē ॥ 3 ॥

yadā hi nēndriyārthēṣu na karmasvanuṣajjatē ।
sarvasaṅkalpasannyāsī yōgārūḍhastadōchyatē ॥ 4 ॥

uddharēdātmanātmānaṃ nātmānamavasādayēt ।
ātmaiva hyātmanō bandhurātmaiva ripurātmanaḥ ॥ 5 ॥

bandhurātmātmanastasya yēnātmaivātmanā jitaḥ ।
anātmanastu śatrutvē vartētātmaiva śatruvat ॥ 6 ॥

jitātmanaḥ praśāntasya paramātmā samāhitaḥ ।
śītōṣṇasukhaduḥkhēṣu tathā mānāpamānayōḥ ॥ 7 ॥

jñānavijñānatṛptātmā kūṭasthō vijitēndriyaḥ ।
yukta ityuchyatē yōgī samalōṣṭāśmakāñchanaḥ ॥ 8 ॥

suhṛnmitrāryudāsīnamadhyasthadvēṣyabandhuṣu ।
sādhuṣvapi cha pāpēṣu samabuddhirviśiṣyatē ॥ 9 ॥

yōgī yuñjīta satatamātmānaṃ rahasi sthitaḥ ।
ēkākī yatachittātmā nirāśīraparigrahaḥ ॥ 10 ॥

śuchau dēśē pratiṣṭhāpya sthiramāsanamātmanaḥ ।
nātyuchChritaṃ nātinīchaṃ chailājinakuśōttaram ॥ 11 ॥

tatraikāgraṃ manaḥ kṛtvā yatachittēndriyakriyāḥ ।
upaviśyāsanē yuñjyādyōgamātmaviśuddhayē ॥ 12 ॥

samaṃ kāyaśirōgrīvaṃ dhārayannachalaṃ sthiraḥ ।
samprēkṣya nāsikāgraṃ svaṃ diśaśchānavalōkayan ॥ 13 ॥

praśāntātmā vigatabhīrbrahmachārivratē sthitaḥ ।
manaḥ saṃyamya machchittō yukta āsīta matparaḥ ॥ 14 ॥

yuñjannēvaṃ sadātmānaṃ yōgī niyatamānasaḥ ।
śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigachChati ॥ 15 ॥

nātyaśnatastu yōgō'sti na chaikāntamanaśnataḥ ।
na chātisvapnaśīlasya jāgratō naiva chārjuna ॥ 16 ॥

yuktāhāravihārasya yuktachēṣṭasya karmasu ।
yuktasvapnāvabōdhasya yōgō bhavati duḥkhahā ॥ 17 ॥

yadā viniyataṃ chittamātmanyēvāvatiṣṭhatē ।
niḥspṛhaḥ sarvakāmēbhyō yukta ityuchyatē tadā ॥ 18 ॥

yathā dīpō nivātasthō nēṅgatē sōpamā smṛtā ।
yōginō yatachittasya yuñjatō yōgamātmanaḥ ॥ 19 ॥

yatrōparamatē chittaṃ niruddhaṃ yōgasēvayā ।
yatra chaivātmanātmānaṃ paśyannātmani tuṣyati ॥ 20 ॥

sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam ।
vētti yatra na chaivāyaṃ sthitaśchalati tattvataḥ ॥ 21 ॥

yaṃ labdhvā chāparaṃ lābhaṃ manyatē nādhikaṃ tataḥ ।
yasminsthitō na duḥkhēna guruṇāpi vichālyatē ॥ 22 ॥

taṃ vidyādduḥkhasaṃyōgaviyōgaṃ yōgasañjñitam ।
sa niśchayēna yōktavyō yōgō'nirviṇṇachētasā ॥ 23 ॥

saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśēṣataḥ ।
manasaivēndriyagrāmaṃ viniyamya samantataḥ ॥ 24 ॥

śanaiḥ śanairuparamēdbuddhyā dhṛtigṛhītayā ।
ātmasaṃsthaṃ manaḥ kṛtvā na kiñchidapi chintayēt ॥ 25 ॥

yatō yatō niścharati manaśchañchalamasthiram ।
tatastatō niyamyaitadātmanyēva vaśaṃ nayēt ॥ 26 ॥

praśāntamanasaṃ hyēnaṃ yōginaṃ sukhamuttamam ।
upaiti śāntarajasaṃ brahmabhūtamakalmaṣam ॥ 27 ॥

yuñjannēvaṃ sadātmānaṃ yōgī vigatakalmaṣaḥ ।
sukhēna brahmasaṃsparśamatyantaṃ sukhamaśnutē ॥ 28 ॥

sarvabhūtasthamātmānaṃ sarvabhūtāni chātmani ।
īkṣatē yōgayuktātmā sarvatra samadarśanaḥ ॥ 29 ॥

yō māṃ paśyati sarvatra sarvaṃ cha mayi paśyati ।
tasyāhaṃ na praṇaśyāmi sa cha mē na praṇaśyati ॥ 30 ॥

sarvabhūtasthitaṃ yō māṃ bhajatyēkatvamāsthitaḥ ।
sarvathā vartamānō'pi sa yōgī mayi vartatē ॥ 31 ॥

ātmaupamyēna sarvatra samaṃ paśyati yō'rjuna ।
sukhaṃ vā yadi vā duḥkhaṃ sa yōgī paramō mataḥ ॥ 32 ॥

arjuna uvācha ।
yō'yaṃ yōgastvayā prōktaḥ sāmyēna madhusūdana ।
ētasyāhaṃ na paśyāmi chañchalatvātsthitiṃ sthirām ॥ 33 ॥

chañchalaṃ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham ।
tasyāhaṃ nigrahaṃ manyē vāyōriva suduṣkaram ॥ 34 ॥

śrībhagavānuvācha ।
asaṃśayaṃ mahābāhō manō durnigrahaṃ chalam ।
abhyāsēna tu kauntēya vairāgyēṇa cha gṛhyatē ॥ 35 ॥

asaṃyatātmanā yōgō duṣprāpa iti mē matiḥ ।
vaśyātmanā tu yatatā śakyō'vāptumupāyataḥ ॥ 36 ॥

arjuna uvācha ।
ayatiḥ śraddhayōpētō yōgāchchalitamānasaḥ ।
aprāpya yōgasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gachChati ॥ 37 ॥

kachchinnōbhayavibhraṣṭaśChinnābhramiva naśyati ।
apratiṣṭhō mahābāhō vimūḍhō brahmaṇaḥ pathi ॥ 38 ॥

ētanmē saṃśayaṃ kṛṣṇa Chēttumarhasyaśēṣataḥ ।
tvadanyaḥ saṃśayasyāsya Chēttā na hyupapadyatē ॥ 39 ॥

śrībhagavānuvācha ।
pārtha naivēha nāmutra vināśastasya vidyatē ।
na hi kalyāṇakṛtkaśchiddurgatiṃ tāta gachChati ॥ 40 ॥

prāpya puṇyakṛtāṃ lōkānuṣitvā śāśvatīḥ samāḥ ।
śuchīnāṃ śrīmatāṃ gēhē yōgabhraṣṭō'bhijāyatē ॥ 41 ॥

athavā yōgināmēva kulē bhavati dhīmatām ।
ētaddhi durlabhataraṃ lōkē janma yadīdṛśam ॥ 42 ॥

tatra taṃ buddhisaṃyōgaṃ labhatē paurvadēhikam ।
yatatē cha tatō bhūyaḥ saṃsiddhau kurunandana ॥ 43 ॥

pūrvābhyāsēna tēnaiva hriyatē hyavaśō'pi saḥ ।
jijñāsurapi yōgasya śabdabrahmātivartatē ॥ 44 ॥

prayatnādyatamānastu yōgī saṃśuddhakilbiṣaḥ ।
anēkajanmasaṃsiddhastatō yāti parāṃ gatim ॥ 45 ॥

tapasvibhyō'dhikō yōgī jñānibhyō'pi matō'dhikaḥ ।
karmibhyaśchādhikō yōgī tasmādyōgī bhavārjuna ॥ 46 ॥

yōgināmapi sarvēṣāṃ madgatēnāntarātmanā ।
śraddhāvānbhajatē yō māṃ sa mē yuktatamō mataḥ ॥ 47 ॥

ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

ātmasaṃyamayōgō nāma ṣaṣṭhō'dhyāyaḥ ॥6 ॥




Browse Related Categories: