View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Govinda Damodara Stotram

agrē kurūṇāmatha pāṇḍavānāṃ
duḥśāsanēnāhṛtavastrakēśā ।
kṛṣṇā tadākrōśadananyanāthā
gōvinda dāmōdara mādhavēti ॥ 1॥

śrīkṛṣṇa viṣṇō madhukaiṭabhārē
bhaktānukampin bhagavan murārē ।
trāyasva māṃ kēśava lōkanātha
gōvinda dāmōdara mādhavēti ॥ 2॥

vikrētukāmā kila gōpakanyā
murāripādārpitachittavṛttiḥ ।
dadhyādikaṃ mōhavaśādavōchad
gōvinda dāmōdara mādhavēti ॥ 3॥

ulūkhalē sambhṛtataṇḍulāṃścha
saṅghaṭṭayantyō musalaiḥ pramugdhāḥ ।
gāyanti gōpyō janitānurāgā
gōvinda dāmōdara mādhavēti ॥ 4॥

kāchitkarāmbhōjapuṭē niṣaṇṇaṃ
krīḍāśukaṃ kiṃśukaraktatuṇḍam ।
adhyāpayāmāsa sarōruhākṣī
gōvinda dāmōdara mādhavēti ॥ 5॥

gṛhē gṛhē gōpavadhūsamūhaḥ
pratikṣaṇaṃ piñjarasārikāṇām ।
skhaladgirāṃ vāchayituṃ pravṛttō
gōvinda dāmōdara mādhavēti ॥ 6॥

paryyaṅkikābhājamalaṃ kumāraṃ
prasvāpayantyō'khilagōpakanyāḥ ।
jaguḥ prabandhaṃ svaratālabandhaṃ
gōvinda dāmōdara mādhavēti ॥ 7॥

rāmānujaṃ vīkṣaṇakēlilōlaṃ
gōpī gṛhītvā navanītagōlam ।
ābālakaṃ bālakamājuhāva
gōvinda dāmōdara mādhavēti ॥ 8॥

vichitravarṇābharaṇābhirāmē-
'bhidhēhi vaktrāmbujarājahaṃsi ।
sadā madīyē rasanē'graraṅgē
gōvinda dāmōdara mādhavēti ॥ 9॥

aṅkādhirūḍhaṃ śiśugōpagūḍhaṃ
stanaṃ dhayantaṃ kamalaikakāntam ।
sambōdhayāmāsa mudā yaśōdā
gōvinda dāmōdara mādhavēti ॥ 10॥

krīḍantamantarvrajamātmajaṃ svaṃ
samaṃ vayasyaiḥ paśupālabālaiḥ ।
prēmṇā yaśōdā prajuhāva kṛṣṇaṃ
gōvinda dāmōdara mādhavēti ॥ 11॥

yaśōdayā gāḍhamulūkhalēna
gōkaṇṭhapāśēna nibadhyamānaḥ ।
rurōda mandaṃ navanītabhōjī
gōvinda dāmōdara mādhavēti ॥ 12॥

nijāṅgaṇē kaṅkaṇakēlilōlaṃ
gōpī gṛhītvā navanītagōlam ।
āmardayatpāṇitalēna nētrē
gōvinda dāmōdara mādhavēti ॥ 13॥

gṛhē gṛhē gōpavadhūkadambāḥ
sarvē militvā samavāyayōgē ।
puṇyāni nāmāni paṭhanti nityaṃ
gōvinda dāmōdara mādhavēti ॥ 14॥

mandāramūlē vadanābhirāmaṃ
bimbādharē pūritavēṇunādam ।
gōgōpagōpījanamadhyasaṃsthaṃ
gōvinda dāmōdara mādhavēti ॥ 15॥

utthāya gōpyō'pararātrabhāgē
smṛtvā yaśōdāsutabālakēlim ।
gāyanti prōchchairdadhi manthayantyō
gōvinda dāmōdara mādhavēti ॥ 16॥

jagdhō'tha dattō navanītapiṇḍō
gṛhē yaśōdā vichikitsayantī ।
uvācha satyaṃ vada hē murārē
gōvinda dāmōdara mādhavēti ॥ 17॥

abhyarchya gēhaṃ yuvatiḥ pravṛddha-
prēmapravāhā dadhi nirmamantha ।
gāyanti gōpyō'tha sakhīsamētā
gōvinda dāmōdara mādhavēti ॥ 18॥

kvachit prabhātē dadhipūrṇapātrē
nikṣipya manthaṃ yuvatī mukundam ।
ālōkya gānaṃ vividhaṃ karōti
gōvinda dāmōdara mādhavēti ॥ 19॥

krīḍāparaṃ bhōjanamajjanārthaṃ
hitaiṣiṇī strī tanujaṃ yaśōdā ।
ājūhavat prēmapariplutākṣī
gōvinda dāmōdara mādhavēti ॥ 20॥

sukhaṃ śayānaṃ nilayē cha viṣṇuṃ
dēvarṣimukhyā munayaḥ prapannāḥ ।
tēnāchyutē tanmayatāṃ vrajanti
gōvinda dāmōdara mādhavēti ॥ 21॥

vihāya nidrāmaruṇōdayē cha
vidhāya kṛtyāni cha vipramukhyāḥ ।
vēdāvasānē prapaṭhanti nityaṃ
gōvinda dāmōdara mādhavēti ॥ 22॥

vṛndāvanē gōpagaṇāścha gōpyō
vilōkya gōvindaviyōgakhinnām ।
rādhāṃ jaguḥ sāśruvilōchanābhyāṃ
gōvinda dāmōdara mādhavēti ॥ 23॥

prabhātasañchāragatā nu gāvas-
tadrakṣaṇārthaṃ tanayaṃ yaśōdā ।
prābōdhayat pāṇitalēna mandaṃ
gōvinda dāmōdara mādhavēti ॥ 24॥

pravālaśōbhā iva dīrghakēśā
vātāmbuparṇāśanapūtadēhāḥ ।
mūlē tarūṇāṃ munayaḥ paṭhanti
gōvinda dāmōdara mādhavēti ॥ 25॥

ēvaṃ bruvāṇā virahāturā bhṛśaṃ
vrajastriyaḥ kṛṣṇaviṣaktamānasāḥ ।
visṛjya lajjāṃ ruruduḥ sma susvaraṃ
gōvinda dāmōdara mādhavēti ॥ 26॥

gōpī kadāchinmaṇipañjarasthaṃ
śukaṃ vachō vāchayituṃ pravṛttā ।
ānandakanda vrajachandra kṛṣṇa
gōvinda dāmōdara mādhavēti ॥ 27॥

gōvatsabālaiḥ śiśukākapakṣaṃ
badhnantamambhōjadalāyatākṣam ।
uvācha mātā chibukaṃ gṛhītvā
gōvinda dāmōdara mādhavēti ॥ 28॥

prabhātakālē varavallavaughā
gōrakṣaṇārthaṃ dhṛtavētradaṇḍāḥ ।
ākārayāmāsuranantamādyaṃ
gōvinda dāmōdara mādhavēti ॥ 29॥

jalāśayē kāliyamardanāya
yadā kadambādapatanmurāriḥ ।
gōpāṅganāśchukruśurētya gōpā
gōvinda dāmōdara mādhavēti ॥ 30॥

akrūramāsādya yadā mukundaś-
chāpōtsavārthaṃ mathurāṃ praviṣṭaḥ ।
tadā sa paurairjayasītyabhāṣi
gōvinda dāmōdara mādhavēti ॥ 31॥

kaṃsasya dūtēna yadaiva nītau
vṛndāvanāntād vasudēvasūnū । (sūnau)
rurōda gōpī bhavanasya madhyē
gōvinda dāmōdara mādhavēti ॥ 32॥

sarōvarē kāliyanāgabaddhaṃ
śiśuṃ yaśōdātanayaṃ niśamya ।
chakrurluṭhantyaḥ pathi gōpabālā
gōvinda dāmōdara mādhavēti ॥ 33॥

akrūrayānē yaduvaṃśanāthaṃ
saṅgachChamānaṃ mathurāṃ nirīkṣya ।
ūchurviyōgat kila gōpabālā
gōvinda dāmōdara mādhavēti ॥ 34॥

chakranda gōpī nalinīvanāntē
kṛṣṇēna hīnā kusumē śayānā ।
praphullanīlōtpalalōchanābhyāṃ
gōvinda dāmōdara mādhavēti ॥ 35॥

mātāpitṛbhyāṃ parivāryamāṇā
gēhaṃ praviṣṭā vilalāpa gōpī ।
āgatya māṃ pālaya viśvanātha
gōvinda dāmōdara mādhavēti ॥ 36॥

vṛndāvanasthaṃ harimāśu buddhvā
gōpī gatā kāpi vanaṃ niśāyām ।
tatrāpyadṛṣṭvā'tibhayādavōchad
gōvinda dāmōdara mādhavēti ॥ 37॥

sukhaṃ śayānā nilayē nijē'pi
nāmāni viṣṇōḥ pravadanti martyāḥ ।
tē niśchitaṃ tanmayatāṃ vrajanti
gōvinda dāmōdara mādhavēti ॥ 38॥

sā nīrajākṣīmavalōkya rādhāṃ
rurōda gōvindaviyōgakhinnām ।
sakhī praphullōtpalalōchanābhyāṃ
gōvinda dāmōdara mādhavēti ॥ 39॥

jihvē rasajñē madhurapriyā tvaṃ
satyaṃ hitaṃ tvāṃ paramaṃ vadāmi ।
āvarṇayēthā madhurākṣarāṇi
gōvinda dāmōdara mādhavēti ॥ 40॥

ātyantikavyādhiharaṃ janānāṃ
chikitsakaṃ vēdavidō vadanti ।
saṃsāratāpatrayanāśabījaṃ
gōvinda dāmōdara mādhavēti ॥ 41॥

tātājñayā gachChati rāmachandrē
salakṣmaṇē'raṇyachayē sasītē ।
chakranda rāmasya nijā janitrī
gōvinda dāmōdara mādhavēti ॥ 42॥

ēkākinī daṇḍakakānanāntāt
sā nīyamānā daśakandharēṇa ।
sītā tadākrandadananyanāthā
gōvinda dāmōdara mādhavēti ॥ 43॥

rāmādviyuktā janakātmajā sā
vichintayantī hṛdi rāmarūpam ।
rurōda sītā raghunātha pāhi
gōvinda dāmōdara mādhavēti ॥ 44॥

prasīda viṣṇō raghuvaṃśanātha
surāsurāṇāṃ sukhaduḥkhahētō ।
rurōda sītā tu samudramadhyē
gōvinda dāmōdara mādhavēti ॥ 45॥

antarjalē grāhagṛhītapādō
visṛṣṭavikliṣṭasamastabandhuḥ ।
tadā gajēndrō nitarāṃ jagāda
gōvinda dāmōdara mādhavēti ॥ 46॥

haṃsadhvajaḥ śaṅkhayutō dadarśa
putraṃ kaṭāhē pratapantamēnam ।
puṇyāni nāmāni harērjapantaṃ
gōvinda dāmōdara mādhavēti ॥ 47॥

durvāsasō vākyamupētya kṛṣṇā
sā chābravīt kānanavāsinīśam ।
antaḥ praviṣṭaṃ manasā juhāva
gōvinda dāmōdara mādhavēti ॥ 48॥

dhyēyaḥ sadā yōgibhirapramēyaḥ
chintāharaśchintitapārijātaḥ ।
kastūrikākalpitanīlavarṇō
gōvinda dāmōdara mādhavēti ॥ 49॥

saṃsārakūpē patitō'tyagādhē
mōhāndhapūrṇē viṣayābhitaptē ।
karāvalambaṃ mama dēhi viṣṇō
gōvinda dāmōdara mādhavēti ॥ 50॥

bhajasva mantraṃ bhavabandhamuktyai
jihvē rasajñē sulabhaṃ manōjñam ।
dvaipāyanādyairmunibhiḥ prajaptaṃ
gōvinda dāmōdara mādhavēti ॥ 51॥

tvāmēva yāchē mama dēhi jihvē
samāgatē daṇḍadharē kṛtāntē ।
vaktavyamēvaṃ madhuraṃ subhaktyā
gōvinda dāmōdara mādhavēti ॥ 52॥

gōpāla vaṃśīdhara rūpasindhō
lōkēśa nārāyaṇa dīnabandhō ।
uchchasvaraistvaṃ vada sarvadaiva
gōvinda dāmōdara mādhavēti ॥ 53॥

jihvē sadaivaṃ bhaja sundarāṇi
nāmāni kṛṣṇasya manōharāṇi ।
samastabhaktārtivināśanāni
gōvinda dāmōdara mādhavēti ॥ 54॥

gōvinda gōvinda harē murārē
gōvinda gōvinda mukunda kṛṣṇa ।
gōvinda gōvinda rathāṅgapāṇē
gōvinda dāmōdara mādhavēti ॥ 55॥

sukhāvasānē tvidamēva sāraṃ
duḥkhāvasānē tvidamēva gēyam ।
dēhāvasānē tvidamēva jāpyaṃ
gōvinda dāmōdara mādhavēti ॥ 56॥

durvāravākyaṃ parigṛhya kṛṣṇā
mṛgīva bhītā tu kathaṃ kathañchit ।
sabhāṃ praviṣṭā manasā juhāva
gōvinda dāmōdara mādhavēti ॥ 57॥

śrīkṛṣṇa rādhāvara gōkulēśa
gōpāla gōvardhana nātha viṣṇō ।
jihvē pibasvāmṛtamētadēva
gōvinda dāmōdara mādhavēti ॥ 58॥

śrīnātha viśvēśvara viśvamūrtē
śrīdēvakīnandana daityaśatrō ।
jihvē pibasvāmṛtamētadēva
gōvinda dāmōdara mādhavēti ॥ 59॥

gōpīpatē kaṃsaripō mukunda
lakṣmīpatē kēśava vāsudēva ।
jihvē pibasvāmṛtamētadēva
gōvinda dāmōdara mādhavēti ॥ 60॥

gōpījanāhlādakara vrajēśa
gōchāraṇāraṇyakṛtapravēśa ।
jihvē pibasvāmṛtamētadēva
gōvinda dāmōdara mādhavēti ॥ 61॥

prāṇēśa viśvambhara kaiṭabhārē
vaikuṇṭha nārāyaṇa chakrapāṇē ।
jihvē pibasvāmṛtamētadēva
gōvinda dāmōdara mādhavēti ॥ 62॥

harē murārē madhusūdanādya
śrīrāma sītāvara rāvaṇārē ।
jihvē pibasvāmṛtamētadēva
gōvinda dāmōdara mādhavēti ॥ 63॥

śrīyādavēndrādridharāmbujākṣa
gōgōpagōpīsukhadānadakṣa ।
jihvē pibasvāmṛtamētadēva
gōvinda dāmōdara mādhavēti ॥ 64॥

dharābharōttāraṇagōpavēṣa
vihāralīlākṛtabandhuśēṣa ।
jihvē pibasvāmṛtamētadēva
gōvinda dāmōdara mādhavēti ॥ 65॥

bakībakāghāsuradhēnukārē
kēśītṛṇāvartavighātadakṣa ।
jihvē pibasvāmṛtamētadēva
gōvinda dāmōdara mādhavēti ॥ 66॥

śrījānakījīvana rāmachandra
niśācharārē bharatāgrajēśa ।
jihvē pibasvāmṛtamētadēva
gōvinda dāmōdara mādhavēti ॥ 67॥

nārāyaṇānanta harē nṛsiṃha
prahlādabādhāhara hē kṛpālō ।
jihvē pibasvāmṛtamētadēva
gōvinda dāmōdara mādhavēti ॥ 68॥

līlāmanuṣyākṛtirāmarūpa
pratāpadāsīkṛtasarvabhūpa ।
jihvē pibasvāmṛtamētadēva
gōvinda dāmōdara mādhavēti ॥ 69॥

śrīkṛṣṇa gōvinda harē murārē
hē nātha nārāyaṇa vāsudēva ।
jihvē pibasvāmṛtamētadēva
gōvinda dāmōdara mādhavēti ॥ 70॥

vaktuṃ samarthō'pi na vakti kaśchid-
ahō janānāṃ vyasanābhimukhyam ।
jihvē pibasvāmṛtamētadēva
gōvinda dāmōdara mādhavēti ॥ 71॥

iti śrībilvamaṅgalāchāryavirachitaṃ śrīgōvindadāmōdarastōtraṃ sampūrṇam ।




Browse Related Categories: