॥ panchamaH sargaH ॥
॥ saakaaMkshhapuMDareekaakshhaH ॥
ahamiha nivasaami yaahi raadhaaM anunaya madvachanEna chaanayEthaaH ।
iti madhuripuNaa sakhee niyuktaa svayamidamEtya punarjagaada raadhaam ॥ 31 ॥
॥ geetam 10 ॥
vahati malayasameerE madanamupanidhaaya ।
sphuTati kusumanikarE virahihRRidayadalanaaya ॥
tava virahE vanamaalee sakhi seedati ॥ 1 ॥
dahati shishiramayookhE maraNamanukarOti ।
patati madanavishikhE vilapati vikalatarO.ati ॥ 2 ॥
dhvanati madhupasamoohE shravaNamapidadhaati ।
manasi chalitavirahE nishi nishi rujamupayaati ॥ 3 ॥
vasati vipinavitaanE tyajati lalitadhaama ।
luThati dharaNishayanE bahu vilapati tava naama ॥ 4 ॥
raNati pikasamavaayE pratidishamanuyaati ।
hasati manujanichayE virahamapalapati nEti ॥ 5 ॥
sphurati kalaravaraavE smarati maNitamEva।
tavaratisukhavibhavE gaNayati suguNamateeva ॥ 6 ॥
tvadabhidhashubhadamaasaM vadati nari shRRiNOti ।
tamapi japati sarasaM yuvatishhu na ratimupaiti ॥ 7 ॥
bhaNati kavijayadEvE virahavilasitEna ।
manasi rabhasavibhavE harirudayatu sukRRitEna ॥ 8 ॥
poorvaM yatra samaM tvayaa ratipatEraasaaditaH siddhaya-stasminnEva nikunjamanmathamahaateerthE punarmaadhavaH ।
dhyaayaMstvaamanishaM japannapi tavaivaalaapamaMtraavaleeM bhooyastvatkuchakuMbhanirbharapareeraMbhaamRRitaM vaanChati ॥ 32 ॥
॥ geetam 11 ॥
ratisukhasaarE gatamabhisaarE madanamanOharavEsham ।
na kuru nitaMbini gamanavilaMbanamanusara taM hRRidayEsham ॥
dheerasameerE yamunaateerE vasati vanE vanamaalee ॥ 1 ॥
naama samEtaM kRRitasaMkEtaM vaadayatE mRRiduvENum ।
bahu manutE nanu tE tanusaMgatapavanachalitamapi rENum ॥ 2 ॥
patati patatrE vichalati patrE shankitabhavadupayaanam ।
rachayati shayanaM sachakitanayanaM pashyati tava paMthaanam ॥ 3 ॥
mukharamadheeraM tyaja manjeeraM ripumiva kElishhulOlam ।
chala sakhi kunjaM satimirapunjaM sheelaya neelanichOlam ॥ 4 ॥
urasi muraarErupahitahaarE ghana iva taralabalaakE ।
taTidiva peetE rativipareetE raajasi sukRRitavipaakE ॥ 5 ॥
vigalitavasanaM parihRRitarasanaM ghaTaya jaghanamapidhaanam ।
kisalayashayanE pankajanayanE nidhimiva harshhanidaanam ॥ 6 ॥
harirabhimaanee rajaniridaaneemiyamapi yaati viraamam ।
kuru mama vachanaM satvararachanaM pooraya madhuripukaamam ॥ 7 ॥
shreejayadEvE kRRitaharisEvE bhaNati paramaramaNeeyam ।
pramuditahRRidayaM harimatisadayaM namata sukRRitakamaneeyam ॥ 8 ॥
vikirati muhuH shvaasaaMdishaH purO muhureekshhatE pravishati muhuH kunjaM gunjanmuhurbahu taamyati ।
rachayati muhuH shayyaaM paryaakulaM muhureekshhatE madanakadanaklaaMtaH kaaMtE priyastava vartatE ॥ 33 ॥
tvadvaamyEna samaM samagramadhunaa tigmaaMshurastaM gatO gOviMdasya manOrathEna cha samaM praaptaM tamaH saaMdrataam ।
kOkaanaaM karuNasvanEna sadRRishee deerghaa madabhyarthanaa tanmugdhE viphalaM vilaMbanamasau ramyO.abhisaarakshhaNaH ॥ 34 ॥
aashlEshhaadanu chuMbanaadanu nakhOllEkhaadanu svaaMtaja-prOdbOdhaadanu saMbhramaadanu rataaraMbhaadanu preetayOH ।
anyaarthaM gatayOrbhramaanmilitayOH saMbhaashhaNairjaanatO-rdaMpatyOriha kO na kO na tamasi vreeDaavimishrO rasaH ॥ 35 ॥
sabhayachakitaM vinyasyaMteeM dRRishau timirE pathi pratitaru muhuH sthitvaa maMdaM padaani vitanvateem ।
kathamapi rahaH praaptaamangairanangatarangibhiH sumukhi subhagaH pashyansa tvaamupaitu kRRitaarthataam ॥ 36 ॥
raadhaamugdhamukhaaraviMdamadhupastrailOkyamaulisthalee nEpathyOchitaneelaratnamavaneebhaaraavataaraaMtakaH।
svachChaMdaM vrajasubdareejanamanastOshhapradOshhOdayaH kaMsadhvaMsanadhoomakEturavatu tvaam dEvakeenaMdanaH॥ 36 + 1 ॥
॥ iti shreegeetagOviMdE.abhisaarikavarNanE saakaankshhapuMDareekaakshhO naama panchamaH sargaH ॥
Browse Related Categories: