View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Gita Govindam Chapter 5 - Sakanksha Pundarikaksha

॥ panchamaH sargaH ॥
॥ saakaaMkshhapuMDareekaakshhaH ॥

ahamiha nivasaami yaahi raadhaaM anunaya madvachanEna chaanayEthaaH ।
iti madhuripuNaa sakhee niyuktaa svayamidamEtya punarjagaada raadhaam ॥ 31 ॥

॥ geetam 10 ॥

vahati malayasameerE madanamupanidhaaya ।
sphuTati kusumanikarE virahihRRidayadalanaaya ॥
tava virahE vanamaalee sakhi seedati ॥ 1 ॥

dahati shishiramayookhE maraNamanukarOti ।
patati madanavishikhE vilapati vikalatarO.ati ॥ 2 ॥

dhvanati madhupasamoohE shravaNamapidadhaati ।
manasi chalitavirahE nishi nishi rujamupayaati ॥ 3 ॥

vasati vipinavitaanE tyajati lalitadhaama ।
luThati dharaNishayanE bahu vilapati tava naama ॥ 4 ॥

raNati pikasamavaayE pratidishamanuyaati ।
hasati manujanichayE virahamapalapati nEti ॥ 5 ॥

sphurati kalaravaraavE smarati maNitamEva।
tavaratisukhavibhavE gaNayati suguNamateeva ॥ 6 ॥

tvadabhidhashubhadamaasaM vadati nari shRRiNOti ।
tamapi japati sarasaM yuvatishhu na ratimupaiti ॥ 7 ॥

bhaNati kavijayadEvE virahavilasitEna ।
manasi rabhasavibhavE harirudayatu sukRRitEna ॥ 8 ॥

poorvaM yatra samaM tvayaa ratipatEraasaaditaH siddhaya-stasminnEva nikunjamanmathamahaateerthE punarmaadhavaH ।
dhyaayaMstvaamanishaM japannapi tavaivaalaapamaMtraavaleeM bhooyastvatkuchakuMbhanirbharapareeraMbhaamRRitaM vaanChati ॥ 32 ॥

॥ geetam 11 ॥

ratisukhasaarE gatamabhisaarE madanamanOharavEsham ।
na kuru nitaMbini gamanavilaMbanamanusara taM hRRidayEsham ॥
dheerasameerE yamunaateerE vasati vanE vanamaalee ॥ 1 ॥

naama samEtaM kRRitasaMkEtaM vaadayatE mRRiduvENum ।
bahu manutE nanu tE tanusaMgatapavanachalitamapi rENum ॥ 2 ॥

patati patatrE vichalati patrE shankitabhavadupayaanam ।
rachayati shayanaM sachakitanayanaM pashyati tava paMthaanam ॥ 3 ॥

mukharamadheeraM tyaja manjeeraM ripumiva kElishhulOlam ।
chala sakhi kunjaM satimirapunjaM sheelaya neelanichOlam ॥ 4 ॥

urasi muraarErupahitahaarE ghana iva taralabalaakE ।
taTidiva peetE rativipareetE raajasi sukRRitavipaakE ॥ 5 ॥

vigalitavasanaM parihRRitarasanaM ghaTaya jaghanamapidhaanam ।
kisalayashayanE pankajanayanE nidhimiva harshhanidaanam ॥ 6 ॥

harirabhimaanee rajaniridaaneemiyamapi yaati viraamam ।
kuru mama vachanaM satvararachanaM pooraya madhuripukaamam ॥ 7 ॥

shreejayadEvE kRRitaharisEvE bhaNati paramaramaNeeyam ।
pramuditahRRidayaM harimatisadayaM namata sukRRitakamaneeyam ॥ 8 ॥

vikirati muhuH shvaasaaMdishaH purO muhureekshhatE pravishati muhuH kunjaM gunjanmuhurbahu taamyati ।
rachayati muhuH shayyaaM paryaakulaM muhureekshhatE madanakadanaklaaMtaH kaaMtE priyastava vartatE ॥ 33 ॥

tvadvaamyEna samaM samagramadhunaa tigmaaMshurastaM gatO gOviMdasya manOrathEna cha samaM praaptaM tamaH saaMdrataam ।
kOkaanaaM karuNasvanEna sadRRishee deerghaa madabhyarthanaa tanmugdhE viphalaM vilaMbanamasau ramyO.abhisaarakshhaNaH ॥ 34 ॥

aashlEshhaadanu chuMbanaadanu nakhOllEkhaadanu svaaMtaja-prOdbOdhaadanu saMbhramaadanu rataaraMbhaadanu preetayOH ।
anyaarthaM gatayOrbhramaanmilitayOH saMbhaashhaNairjaanatO-rdaMpatyOriha kO na kO na tamasi vreeDaavimishrO rasaH ॥ 35 ॥

sabhayachakitaM vinyasyaMteeM dRRishau timirE pathi pratitaru muhuH sthitvaa maMdaM padaani vitanvateem ।
kathamapi rahaH praaptaamangairanangatarangibhiH sumukhi subhagaH pashyansa tvaamupaitu kRRitaarthataam ॥ 36 ॥

raadhaamugdhamukhaaraviMdamadhupastrailOkyamaulisthalee nEpathyOchitaneelaratnamavaneebhaaraavataaraaMtakaH।
svachChaMdaM vrajasubdareejanamanastOshhapradOshhOdayaH kaMsadhvaMsanadhoomakEturavatu tvaam dEvakeenaMdanaH॥ 36 + 1 ॥

॥ iti shreegeetagOviMdE.abhisaarikavarNanE saakaankshhapuMDareekaakshhO naama panchamaH sargaH ॥







Browse Related Categories: