॥ shhashhThaH sargaH ॥
॥ kuMThavaikuMThaH ॥
atha taaM gaMtumashaktaaM chiramanuraktaaM lataagRRihE dRRishhTvaa ।
tachcharitaM gOviMdE manasijamaMdE sakhee praaha ॥ 37 ॥
॥ geetam 12 ॥
pashyati dishi dishi rahasi bhavaMtam ।
tadadharamadhuramadhooni pibaMtam ॥
naatha harE jagannaatha harE seedati raadhaa vaasagRRihE - dhruvam ॥ 1 ॥
tvadabhisaraNarabhasEna valaMtee ।
patati padaani kiyaMti chalaMtee ॥ 2 ॥
vihitavishadabisakisalayavalayaa ।
jeevati paramiha tava ratikalayaa ॥ 3 ॥
muhuravalOkitamaMDanaleelaa ।
madhuripurahamiti bhaavanasheelaa ॥ 4 ॥
tvaritamupaiti na kathamabhisaaram ।
haririti vadati sakheemanuvaaram ॥ 5 ॥
shlishhyati chuMbati jaladharakalpam ।
harirupagata iti timiramanalpam ॥ 6 ॥
bhavati vilaMbini vigalitalajjaa ।
vilapati rOditi vaasakasajjaa ॥ 7 ॥
shreejayadEvakavEridamuditam ।
rasikajanaM tanutaamatimuditam ॥ 8 ॥
vipulapulakapaaliH spheetaseetkaaramaMta-rjanitajaDimakaakuvyaakulaM vyaaharaMtee ।
tava kitava vidhattE.amaMdakaMdarpachiMtaaM rasajaladhinimagnaa dhyaanalagnaa mRRigaakshhee ॥ 38 ॥
angEshhvaabharaNaM karOti bahushaH patrE.api saMchaariNi praaptaM tvaaM parishankatE vitanutE shayyaaM chiraM dhyaayati ।
ityaakalpavikalpatalparachanaasaMkalpaleelaashata-vyaasaktaapi vinaa tvayaa varatanurnaishhaa nishaaM nEshhyati ॥ 39 ॥
kiM vishraamyasi kRRishhNabhOgibhavanE bhaaMDeerabhoomeeruhi bhraata ryaahi nadRRishhTigOcharamitassaanaMdanaMdaaspadam।
radhaayaavachanam tadadhvagamukhaannaMdaaMtikEgOpatO gOviMdasyajayaMti saayamatithipraashastyagarbhaagiraH॥ 40 ॥
॥ iti geetagOviMdE vaasakasajjaavarNanE kuMThavaikuMThO naama shhashhThaH sargaH ॥
Browse Related Categories: