View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Gita Govindam Chapter 6 - Kuntha Vaikuntha

॥ shhashhThaH sargaH ॥
॥ kuMThavaikuMThaH ॥

atha taaM gaMtumashaktaaM chiramanuraktaaM lataagRRihE dRRishhTvaa ।
tachcharitaM gOviMdE manasijamaMdE sakhee praaha ॥ 37 ॥

॥ geetam 12 ॥

pashyati dishi dishi rahasi bhavaMtam ।
tadadharamadhuramadhooni pibaMtam ॥
naatha harE jagannaatha harE seedati raadhaa vaasagRRihE - dhruvam ॥ 1 ॥

tvadabhisaraNarabhasEna valaMtee ।
patati padaani kiyaMti chalaMtee ॥ 2 ॥

vihitavishadabisakisalayavalayaa ।
jeevati paramiha tava ratikalayaa ॥ 3 ॥

muhuravalOkitamaMDanaleelaa ।
madhuripurahamiti bhaavanasheelaa ॥ 4 ॥

tvaritamupaiti na kathamabhisaaram ।
haririti vadati sakheemanuvaaram ॥ 5 ॥

shlishhyati chuMbati jaladharakalpam ।
harirupagata iti timiramanalpam ॥ 6 ॥

bhavati vilaMbini vigalitalajjaa ।
vilapati rOditi vaasakasajjaa ॥ 7 ॥

shreejayadEvakavEridamuditam ।
rasikajanaM tanutaamatimuditam ॥ 8 ॥

vipulapulakapaaliH spheetaseetkaaramaMta-rjanitajaDimakaakuvyaakulaM vyaaharaMtee ।
tava kitava vidhattE.amaMdakaMdarpachiMtaaM rasajaladhinimagnaa dhyaanalagnaa mRRigaakshhee ॥ 38 ॥

angEshhvaabharaNaM karOti bahushaH patrE.api saMchaariNi praaptaM tvaaM parishankatE vitanutE shayyaaM chiraM dhyaayati ।
ityaakalpavikalpatalparachanaasaMkalpaleelaashata-vyaasaktaapi vinaa tvayaa varatanurnaishhaa nishaaM nEshhyati ॥ 39 ॥

kiM vishraamyasi kRRishhNabhOgibhavanE bhaaMDeerabhoomeeruhi bhraata ryaahi nadRRishhTigOcharamitassaanaMdanaMdaaspadam।
radhaayaavachanam tadadhvagamukhaannaMdaaMtikEgOpatO gOviMdasyajayaMti saayamatithipraashastyagarbhaagiraH॥ 40 ॥

॥ iti geetagOviMdE vaasakasajjaavarNanE kuMThavaikuMThO naama shhashhThaH sargaH ॥







Browse Related Categories: