॥ tRRiteeyaH sargaH ॥
॥ mugdhamadhusoodanaH ॥
kaMsaarirapi saMsaaravaasanaabaMdhashRRinkhalaam ।
raadhaamaadhaaya hRRidayE tatyaaja vrajasuMdareeH ॥ 18 ॥
itastatastaamanusRRitya raadhikaa-manangabaaNavraNakhinnamaanasaH ।
kRRitaanutaapaH sa kaliMdanaMdinee-taTaaMtakunjE vishhasaada maadhavaH ॥ 19 ॥
॥ geetam 7 ॥
maamiyaM chalitaa vilOkya vRRitaM vadhoonichayEna ।
saaparaadhatayaa mayaapi na vaaritaatibhayEna ॥
hari hari hataadaratayaa gataa saa kupitEva ॥ 1 ॥
kiM karishhyati kiM vadishhyati saa chiraM virahENa ।
kiM dhanEna janEna kiM mama jeevanEna gRRihENa ॥ 2 ॥
chiMtayaami tadaananaM kuTilabhru kOpabharENa ।
shONapadmamivOpari bhramataakulaM bhramarENa ॥ 3 ॥
taamahaM hRRidi saMgataamanishaM bhRRishaM ramayaami ।
kiM vanE.anusaraami taamiha kiM vRRithaa vilapaami ॥ 4 ॥
tanvi khinnamasooyayaa hRRidayaM tavaakalayaami ।
tanna vEdmi kutO gataasi na tEna tE.anunayaami ॥ 5 ॥
dRRishyatE puratO gataagatamEva mE vidadhaasi ।
kiM purEva sasaMbhramaM pariraMbhaNaM na dadaasi ॥ 6 ॥
kshhamyataamaparaM kadaapi tavEdRRishaM na karOmi ।
dEhi suMdari darshanaM mama manmathEna dunOmi ॥ 7 ॥
varNitaM jayadEvakEna harEridaM pravaNEna ।
kiMdubilvasamudrasaMbhavarOhiNeeramaNEna ॥ 8 ॥
hRRidi bisalataahaarO naayaM bhujangamanaayakaH kuvalayadalashrENee kaMThE na saa garaladyutiH ।
malayajarajO nEdaM bhasma priyaarahitE mayi prahara na harabhraaMtyaananga krudhaa kimu dhaavasi ॥ 20 ॥
paaNau maa kuru chootasaayakamamuM maa chaapamaarOpaya kreeDaanirjitavishva moorChitajanaaghaatEna kiM paurushham ।
tasyaa Eva mRRigeedRRishO manasijaprEnkhatkaTaakshhaashuga-shrENeejarjaritaM manaagapi manO naadyaapi saMdhukshhatE ॥ 21 ॥
bhroochaapE nihitaH kaTaakshhavishikhO nirmaatu marmavyathaaM shyaamaatmaa kuTilaH karOtu kabareebhaarO.api maarOdyamam ।
mOhaM taavadayaM cha tanvi tanutaaM biMbaadarO raagavaan sadvRRittastanamaNdalastava kathaM praaNairmama kreeDati ॥ 22 ॥
taani sparshasukhaani tE cha taralaaH snigdhaa dRRishOrvibhramaa-stadvaktraaMbujasaurabhaM sa cha sudhaasyaMdee giraaM vakrimaa ।
saa biMbaadharamaadhureeti vishhayaasangE.api chEnmaanasaM tasyaaM lagnasamaadhi haMta virahavyaadhiH kathaM vardhatE ॥ 23 ॥
bhroopallavaM dhanurapaangatarangitaani baaNaaH guNaH shravaNapaaliriti smarENa ।
tasyaamanangajayajangamadEvataayaam astraaNi nirjitajagaMti kimarpitaani ॥ 24 ॥
[EshhaH shlOkaH kEshhuchana saMskaraNEshhu vidyatE]
tiryakkaMTha vilOla mauli taralOttaM sasya vaMshOchcharad-
deeptisthaana kRRitaavadhaana lalanaa lakshhairna saMlakshhitaaH ।
saMmugdhE madhusoodanasya madhurE raadhaamukhEMdau sudhaa-
saarE kaMdalitaashchiraM dadhatu vaH kshhEmaM kaTaakshhOrmmaya ॥ (25) ॥
॥ iti shreegeetagOviMdE mugdhamadhusoodanO naama tRRiteeyaH sargaH ॥
Browse Related Categories: