॥ chaturthaH sargaH ॥
॥ snigdhamadhusoodanaH ॥
yamunaateeravaaneeranikunjE maMdamaasthitam ।
praaha prEmabharOdbhraaMtaM maadhavaM raadhikaasakhee ॥ 25 ॥
॥ geetam 8 ॥
niMdati chaMdanamiMdukiraNamanu viMdati khEdamadheeram ।
vyaalanilayamilanEna garalamiva kalayati malayasameeram ॥
saa virahE tava deenaa maadhava manasijavishikhabhayaadiva bhaavanayaa tvayi leenaa ॥ 1 ॥
aviralanipatitamadanasharaadiva bhavadavanaaya vishaalam ।
svahRRidayarmaNee varma karOti sajalanalineedalajaalam ॥ 2 ॥
kusumavishikhasharatalpamanalpavilaasakalaakamaneeyam ।
vratamiva tava pariraMbhasukhaaya karOti kusumashayaneeyam ॥ 3 ॥
vahati cha galitavilOchanajalabharamaananakamalamudaaram ।
vidhumiva vikaTavidhuMtudadaMtadalanagalitaamRRitadhaaram ॥ 4 ॥
vilikhati rahasi kurangamadEna bhavaMtamasamasharabhootam ।
praNamati makaramadhO vinidhaaya karE cha sharaM navachootam ॥ 5 ॥
pratipadamidamapi nigatati maadhava tava charaNE patitaaham ।
tvayi vimukhE mayi sapadi sudhaanidhirapi tanutE tanudaaham ॥ 6 ॥
dhyaanalayEna puraH parikalpya bhavaMtamateeva duraapam ।
vilapati hasati vishheedati rOditi chanchati munchati taapam ॥ 7 ॥
shreejayadEvabhaNitamidamadhikaM yadi manasaa naTaneeyam ।
harivirahaakulaballavayuvatisakheevachanaM paThaneeyam ॥ 8 ॥
aavaasO vipinaayatE priyasakheemaalaapi jaalaayatE taapO.api shvasitEna daavadahanajvaalaakalaapaayatE ।
saapi tvadvirahENa haMta hariNeeroopaayatE haa kathaM kaMdarpO.api yamaayatE virachayanshaardoolavikreeDitam ॥ 26 ॥
॥ geetam 9 ॥
stanavinihitamapi haaramudaaram ।
saa manutE kRRishatanuratibhaaram ॥
raadhikaa virahE tava kEshava ॥ 1 ॥
sarasamasRRiNamapi malayajapankam ।
pashyati vishhamiva vapushhi sashankam ॥ 2 ॥
shvasitapavanamanupamapariNaaham ।
madanadahanamiva vahati sadaaham ॥ 3 ॥
dishi dishi kirati sajalakaNajaalam ।
nayananalinamiva vigalitanaalam ॥ 4 ॥
nayanavishhayamapi kisalayatalpam ।
kalayati vihitahutaashavikalpam ॥ 5 ॥
tyajati na paaNitalEna kapOlam ।
baalashashinamiva saayamalOlam ॥ 6 ॥
haririti haririti japati sakaamam ।
virahavihitamaraNEna nikaamam ॥ 7 ॥
shreejayadEvabhaNitamiti geetam ।
sukhayatu kEshavapadamupuneetam ॥ 8 ॥
saa rOmaanchati seetkarOti vilapatyutkMpatE taamyati dhyaayatyudbhramati prameelati patatyudyaati moorchChatyapi ।
EtaavatyatanujvarE varatanurjeevEnna kiM tE rasaat svarvaidyapratima praseedasi yadi tyaktO.anyathaa naaMtakaH ॥ 27 ॥
smaraaturaaM daivatavaidyahRRidya tvadangasangaamRRitamaatrasaadhyaam ।
vimuktabaadhaaM kurushhE na raadhaa-mupEMdra vajraadapi daaruNO.asi ॥ 28 ॥
kaMdarpajvarasaMjvarasturatanOraashcharyamasyaashchiraM chEtashchaMdanachaMdramaHkamalineechiMtaasu saMtaamyati ।
kiMtu klaaMtivashEna sheetalatanuM tvaamEkamEva priyaM dhyaayaMtee rahasi sthitaa kathamapi kshheeNaa kshhaNaM praaNiti ॥ 29 ॥
kshhaNamapi virahaH puraa na sEhE nayananimeelanakhinnayaa yayaa tE ।
shvasiti kathamasau rasaalashaakhaaM chiravirahENa vilOkya pushhpitaagraam ॥ 30 ॥
॥ iti geetagOviMdE snigdhamaadhavO naama chaturthaH sargaH ॥
Browse Related Categories: