View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Gita Govindam Chapter 4 - Snigdha Madhusudana

॥ chaturthaH sargaH ॥
॥ snigdhamadhusoodanaH ॥

yamunaateeravaaneeranikunjE maMdamaasthitam ।
praaha prEmabharOdbhraaMtaM maadhavaM raadhikaasakhee ॥ 25 ॥

॥ geetam 8 ॥

niMdati chaMdanamiMdukiraNamanu viMdati khEdamadheeram ।
vyaalanilayamilanEna garalamiva kalayati malayasameeram ॥
saa virahE tava deenaa maadhava manasijavishikhabhayaadiva bhaavanayaa tvayi leenaa ॥ 1 ॥

aviralanipatitamadanasharaadiva bhavadavanaaya vishaalam ।
svahRRidayarmaNee varma karOti sajalanalineedalajaalam ॥ 2 ॥

kusumavishikhasharatalpamanalpavilaasakalaakamaneeyam ।
vratamiva tava pariraMbhasukhaaya karOti kusumashayaneeyam ॥ 3 ॥

vahati cha galitavilOchanajalabharamaananakamalamudaaram ।
vidhumiva vikaTavidhuMtudadaMtadalanagalitaamRRitadhaaram ॥ 4 ॥

vilikhati rahasi kurangamadEna bhavaMtamasamasharabhootam ।
praNamati makaramadhO vinidhaaya karE cha sharaM navachootam ॥ 5 ॥

pratipadamidamapi nigatati maadhava tava charaNE patitaaham ।
tvayi vimukhE mayi sapadi sudhaanidhirapi tanutE tanudaaham ॥ 6 ॥

dhyaanalayEna puraH parikalpya bhavaMtamateeva duraapam ।
vilapati hasati vishheedati rOditi chanchati munchati taapam ॥ 7 ॥

shreejayadEvabhaNitamidamadhikaM yadi manasaa naTaneeyam ।
harivirahaakulaballavayuvatisakheevachanaM paThaneeyam ॥ 8 ॥

aavaasO vipinaayatE priyasakheemaalaapi jaalaayatE taapO.api shvasitEna daavadahanajvaalaakalaapaayatE ।
saapi tvadvirahENa haMta hariNeeroopaayatE haa kathaM kaMdarpO.api yamaayatE virachayanshaardoolavikreeDitam ॥ 26 ॥

॥ geetam 9 ॥

stanavinihitamapi haaramudaaram ।
saa manutE kRRishatanuratibhaaram ॥
raadhikaa virahE tava kEshava ॥ 1 ॥

sarasamasRRiNamapi malayajapankam ।
pashyati vishhamiva vapushhi sashankam ॥ 2 ॥

shvasitapavanamanupamapariNaaham ।
madanadahanamiva vahati sadaaham ॥ 3 ॥

dishi dishi kirati sajalakaNajaalam ।
nayananalinamiva vigalitanaalam ॥ 4 ॥

nayanavishhayamapi kisalayatalpam ।
kalayati vihitahutaashavikalpam ॥ 5 ॥

tyajati na paaNitalEna kapOlam ।
baalashashinamiva saayamalOlam ॥ 6 ॥

haririti haririti japati sakaamam ।
virahavihitamaraNEna nikaamam ॥ 7 ॥

shreejayadEvabhaNitamiti geetam ।
sukhayatu kEshavapadamupuneetam ॥ 8 ॥

saa rOmaanchati seetkarOti vilapatyutkMpatE taamyati dhyaayatyudbhramati prameelati patatyudyaati moorchChatyapi ।
EtaavatyatanujvarE varatanurjeevEnna kiM tE rasaat svarvaidyapratima praseedasi yadi tyaktO.anyathaa naaMtakaH ॥ 27 ॥

smaraaturaaM daivatavaidyahRRidya tvadangasangaamRRitamaatrasaadhyaam ।
vimuktabaadhaaM kurushhE na raadhaa-mupEMdra vajraadapi daaruNO.asi ॥ 28 ॥

kaMdarpajvarasaMjvarasturatanOraashcharyamasyaashchiraM chEtashchaMdanachaMdramaHkamalineechiMtaasu saMtaamyati ।
kiMtu klaaMtivashEna sheetalatanuM tvaamEkamEva priyaM dhyaayaMtee rahasi sthitaa kathamapi kshheeNaa kshhaNaM praaNiti ॥ 29 ॥

kshhaNamapi virahaH puraa na sEhE nayananimeelanakhinnayaa yayaa tE ।
shvasiti kathamasau rasaalashaakhaaM chiravirahENa vilOkya pushhpitaagraam ॥ 30 ॥

॥ iti geetagOviMdE snigdhamaadhavO naama chaturthaH sargaH ॥







Browse Related Categories: