॥ saptamaH sargaH ॥
॥ naagaranaaraayaNaH ॥
atraaMtarE cha kulaTaakulavartmapaata-saMjaatapaataka iva sphuTalaanChanashreeH ।
vRRiMdaavanaaMtaramadeepayadaMshujaalai-rdiksuMdareevadanachaMdanabiMduriMduH ॥ 40 ॥
prasarati shashadharabiMbE vihitavilaMbE cha maadhavE vidhuraa ।
virachitavividhavilaapaM saa paritaapaM chakaarOchchaiH ॥ 41 ॥
॥ geetaM 13 ॥
kathitasamayE.api harirahaha na yayau vanam ।
mama viphalamidamamalaroopamapi yauvanam ॥
yaami hE kamiha sharaNaM sakheejanavachanavanchitaa ॥ 1 ॥
yadanugamanaaya nishi gahanamapi sheelitam ।
tEna mama hRRidayamidamasamasharakeelitam ॥ 2 ॥
mama maraNamEva varamativitathakEtanaa ।
kimiha vishhahaami virahaanalachEtanaa ॥ 3 ॥
maamahaha vidhurayati madhuramadhuyaaminee ।
kaapi harimanubhavati kRRitasukRRitakaaminee ॥ 4 ॥
ahaha kalayaami valayaadimaNeebhooshhaNam ।
harivirahadahanavahanEna bahudooshhaNam ॥ 5 ॥
kusumasukumaaratanumatanusharaleelayaa ।
sragapi hRRidi haMti maamativishhamasheelayaa ॥ 6 ॥
ahamiha nivasaami nagaNitavanavEtasaa ।
smarati madhusoodanO maamapi na chEtasaa ॥ 7 ॥
haricharaNasharaNajayadEvakavibhaaratee ।
vasatu hRRidi yuvatiriva kOmalakalaavatee ॥ 8 ॥
tatkiM kaamapi kaamineemabhisRRitaH kiM vaa kalaakElibhi-rbaddhO baMdhubhiraMdhakaariNi vanOpaaMtE kimu bhraamyati ।
kaaMtaH klaaMtamanaa manaagapi pathi prasthaatumEvaakshhamaH saMkEteekRRitamanjuvanjulalataakunjE.api yannaagataH ॥ 42 ॥
athaagataaM maadhavamaMtarENa sakheemiyaM veekshhya vishhaadamookaam ।
vishankmaanaa ramitaM kayaapi janaardanaM dRRishhTavadEtadaaha ॥ 43 ॥
॥ geetam 14 ॥
smarasamarOchitavirachitavEshaa ।
galitakusumadaravilulitakEshaa ॥
kaapi madhuripuNaa vilasati yuvatiradhikaguNaa ॥ 1 ॥
haripariraMbhaNavalitavikaaraa ।
kuchakalashOpari taralitahaaraa ॥ 2 ॥
vichaladalakalalitaananachaMdraa ।
tadadharapaanarabhasakRRitataMdraa ॥ 3 ॥
chanchalakuMDaladalitakapOlaa ।
mukharitarasanajaghanagalitalOlaa ॥ 4 ॥
dayitavilOkitalajjitahasitaa ।
bahuvidhakoojitaratirasarasitaa ॥ 5 ॥
vipulapulakapRRithuvEpathubhangaa ।
shvasitanimeelitavikasadanangaa ॥ 6 ॥
shramajalakaNabharasubhagashareeraa ।
paripatitOrasi ratiraNadheeraa ॥ 7 ॥
shreejayadEvabhaNitahariramitam ।
kalikalushhaM janayatu parishamitam ॥ 8 ॥
virahapaaMDumuraarimukhaaMbuja-dyutiriyaM tirayannapi chEtanaam ।
vidhurateeva tanOti manObhuvaH sahRRidayE hRRidayE madanavyathaam ॥ 44 ॥
॥ geetam 15 ॥
samuditamadanE ramaNeevadanE chuMbanavalitaadharE ।
mRRigamadatilakaM likhati sapulakaM mRRigamiva rajaneekarE ॥
ramatE yamunaapulinavanE vijayee muraariradhunaa ॥ 1 ॥
ghanachayaruchirE rachayati chikurE taralitataruNaananE ।
kurabakakusumaM chapalaasushhamaM ratipatimRRigakaananE ॥ 2 ॥
ghaTayati sughanE kuchayugagaganE mRRigamadaruchirooshhitE ।
maNisaramamalaM taarakapaTalaM nakhapadashashibhooshhitE ॥ 3 ॥
jitabisashakalE mRRidubhujayugalE karatalanalineedalE ।
marakatavalayaM madhukaranichayaM vitarati himasheetalE ॥ 4 ॥
ratigRRihajaghanE vipulaapaghanE manasijakanakaasanE ।
maNimayarasanaM tOraNahasanaM vikirati kRRitavaasanE ॥ 5 ॥
charaNakisalayE kamalaanilayE nakhamaNigaNapoojitE ।
bahirapavaraNaM yaavakabharaNaM janayati hRRidi yOjitE ॥ 6 ॥
ramayati sadRRishaM kaamapi subhRRishaM khalahaladharasOdarE ।
kimaphalamavasaM chiramiha virasaM vada sakhi viTapOdarE ॥ 7 ॥
iha rasabhaNanE kRRitahariguNanE madhuripupadasEvakE ।
kaliyugacharitaM na vasatu duritaM kavinRRipajayadEvakE ॥ 8 ॥
naayaataH sakhi nirdayO yadi shaThastvaM dooti kiM dooyasE svachChaMdaM bahuvallabhaH sa ramatE kiM tatra tE dooshhaNam ।
pashyaadya priyasamgamaaya dayitasyaakRRishhyamaaNaM gaNai-rutkaMThaartibharaadiva sphuTadidaM chEtaH svayaM yaasyati ॥ 45 ॥
॥ geetam 16 ॥
anilataralakuvalayanayanEna ।
tapati na saa kisalayashayanEna ॥
sakhi yaa ramitaa vanamaalinaa ॥ 1 ॥
vikasitasarasijalalitamukhEna ।
sphuTati na saa manasijavishikhEna ॥ 2 ॥
amRRitamadhuramRRidutaravachanEna ।
jvalati na saa malayajapavanEna ॥ 3 ॥
sthalajalaruharuchikaracharaNEna ।
luThati na saa himakarakiraNEna ॥ 4 ॥
sajalajaladasamudayaruchirENa ।
dalati na saa hRRidi chiravirahENa ॥ 5 ॥
kanakanikashharuchishuchivasanEna ।
shvasati na saa parijanahasanEna ॥ 6 ॥
sakalabhuvanajanavarataruNEna ।
vahati na saa rujamatikaruNEna ॥ 7 ॥
shreejayadEvabhaNitavachanEna ।
pravishatu harirapi hRRidayamanEna ॥ 8 ॥
manObhavaanaMdana chaMdanaanila praseeda rE dakshhiNa muncha vaamataam ।
kshhaNaM jagatpraaNa vidhaaya maadhavaM purO mama praaNaharO bhavishhyasi ॥ 46 ॥
ripuriva sakheesaMvaasO.ayaM shikheeva himaanilO vishhamiva sudhaarashmiryasmiMdunOti manOgatE ।
hRRidayamadayE tasminnEvaM punarvalatE balaat kuvalayadRRishaaM vaamaH kaamO nikaamanirankushaH ॥ 47 ॥
baadhaaM vidhEhi malayaanila panchabaaNa praaNaangRRihaaNa na gRRihaM punaraashrayishhyE ।
kiM tE kRRitaaMtabhagini kshhamayaa tarangai-rangaani sincha mama shaamyatu dEhadaahaH ॥ 48 ॥
praatarneelanichOlamachyutamurassaMveetapeetaaMbaram
radhaayaashkitaM vilOkya hasati svairaM sakheemaMDalE ।
vreeDaachanchalamanchalaM nayanayOraadhaaya raadhaananE
svaadusmEramukhO.ayamastu jagadaanaMdaaya naMdaatmajaH॥ (kasmiMshchana paaThaaMtarE idaM padyaM vidyatE)
॥ iti geetagOviMdE vipralabdhaavarNanE naaganaaraayaNO naama saptamaH sargaH ॥
Browse Related Categories: