View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shiva Shodasa Upachara Puja

pūrvāṅga pūjā
śuchiḥ
apavitraḥ pavitrō vā sarvāvasthā-ṅgatō-'pi vā ।
ya-ssmarē-tpuṇḍarīkākṣaṃ sa bāhyābhyantara-śśuchiḥ ॥
puṇḍarīkākṣa puṇḍarīkākṣa puṇḍarīkākṣāya namaḥ ॥

prārthanā
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇa-ñchaturbhujam ।
prasannavadana-ndhyāyē-thsarvavighnōpaśāntayē ॥
agajānana padmārka-ṅgajānanamaharniśam ।
anēkada-nta-mbhaktānāṃ ēkadantamupāsmahē ॥

dē̠vīṃ vācha̍majanayanta dē̠vāstāṃ vi̠śvarū̍pāḥ pa̠śavō̍ vadanti ।
sā nō̍ ma̠ndrēṣa̠mūrja̠-nduhā̍nā dhē̠nurvāga̠smānupa̠ suṣṭu̠taitu̍ ॥

ya-śśivō nāma rūpābhyāṃ yā dēvī sarvamaṅgaḻā ।
tayō-ssaṃsmaraṇānnityaṃ sarvadā jaya maṅgaḻam ॥

tadēva lagnaṃ sudina-ntadēva
tārābala-ñchandrabala-ntadēva ।
vidyābala-ndaivabala-ntadēva
lakṣmīpatē tē-'ṅghriyugaṃ smarāmi ॥

gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ ।
guru-ssākṣā-tparabrahma tasmai śrīguravē namaḥ ॥

lābhastēṣā-ñjayastēṣā-ṅkutastēṣā-mparābhavaḥ ।
ēṣāmindīvaraśyāmō hṛdayasthō janārdanaḥ ॥

sarvamaṅgaḻa māṅgaḻyē śivē sarvārthasādhikē ।
śaraṇyē tryambakē gaurī nārāyaṇi namō-'stu tē ॥

śrīlakṣmīnārāyaṇābhyā-nnamaḥ ।
umāmahēśvarābhyā-nnamaḥ ।
vāṇīhiraṇyagarbhābhyā-nnamaḥ ।
śachīpurandarābhyā-nnamaḥ ।
arundhatīvasiṣṭhābhyā-nnamaḥ ।
śrīsītārāmābhyā-nnamaḥ ।
mātāpitṛbhyō namaḥ ।
sarvēbhyō mahājanēbhyō namaḥ ।

karpūra gaura-ṅkaruṇāvatāraṃ
saṃsārasāra-mbhujagēndra hāram ।
sadā ramantaṃ hṛdayāravindē
bhava-mbhavānī sahita-nnamāmi ॥ 1

vāgarthāviva sampṛktau vāgartha pratipattayē ।
jagataḥ pitarau vandē pārvatī paramēśvarau ॥

vandē mahēśaṃ surasiddhasēvitaṃ
dēvāṅganā gīta sunṛtya tuṣṭam ।
paryaṅkagaṃ śailasutāsamētaṃ
kalpadrumāraṇyagata-mprasannam ॥ 2

dhyāyēnnitya-mmahēśaṃ rajatagirinibha-ñchāruchandrāvataṃsaṃ
ratnakalpōjjvalāṅga-mparaśuvaramṛgābhīti hasta-mprasannam ।
padmāsīnaṃ samantā-thstutamamaragaṇairvyāghrakṛttiṃ vasānaṃ
viśvādyaṃ viśvavandya-nnikhila bhayahara-mpañchavaktra-ntrinētram ॥ 3

dīpārādhanam
dīpastva-mbrahmarūpō-'si jyōtiṣā-mprabhuravyayaḥ ।
saubhāgya-ndēhi putrāṃścha sarvānkāmāṃścha dēhi mē ॥
bhō dīpa dēvi rūpastva-ṅkarmasākṣī hyavighnakṛt ।
yāvatpūjā-ṅkariṣyāmi tāvattvaṃ susthirō bhava ॥
dīpārādhana muhūrta-ssumuhūrtō-'stu ॥
pūjārthē haridrā kuṅkuma vilēpana-ṅkariṣyē ॥

āchamya
ō-ṅkēśavāya svāhā ।
ō-nnārāyaṇāya svāhā ।
ō-mmādhavāya svāhā ।
ō-ṅgōvindāya namaḥ ।
ōṃ viṣṇavē namaḥ ।
ō-mmadhusūdanāya namaḥ ।
ō-ntrivikramāya namaḥ ।
ōṃ vāmanāya namaḥ ।
ōṃ śrīdharāya namaḥ ।
ōṃ hṛṣīkēśāya namaḥ ।
ō-mpadmanābhāya namaḥ ।
ō-ndāmōdarāya namaḥ ।
ōṃ saṅkar​ṣaṇāya namaḥ ।
ōṃ vāsudēvāya namaḥ ।
ō-mpradyumnāya namaḥ ।
ōṃ aniruddhāya namaḥ ।
ō-mpuruṣōttamāya namaḥ ।
ōṃ adhōkṣajāya namaḥ ।
ō-nnārasiṃhāya namaḥ ।
ōṃ achyutāya namaḥ ।
ō-ñjanārdanāya namaḥ ।
ōṃ upēndrāya namaḥ ।
ōṃ harayē namaḥ ।
ōṃ śrīkṛṣṇāya namaḥ ।

bhūtōchchāṭanam
uttiṣṭhantu bhūtapiśāchāḥ ya ētē bhūmi bhārakāḥ ।
ētēṣāmavirōdhēna brahmakarma samārabhē ॥
apasarpantu tē bhūtā yē bhūtā bhūmisaṃsthitāḥ ।
yē bhūtā vighnakartārastē gachChantu śivā-'jñayā ॥

prāṇāyāmam
ō-mbhūḥ ō-mbhuva̍ḥ ōg‍ṃ suva̍ḥ ō-mmaha̍ḥ ō-ñjana̍ḥ ō-ntapa̍ḥ ōg‍ṃ satyam ।
ō-ntatsa̍vitu̠rvarē̎ṇya̠-mbha̠rgō̍ dē̠vasya̍ dhī̠mahi ।
dhiyō̠ yō na̍ḥ prachō̠dayā̎t ।
ōmāpō̠ jyōtī̠ rasō̠-'mṛta̠-mbrahma̠ bhūrbhuva̠ssuva̠rōm ॥

saṅkalpam
mamōpātta samasta duritakṣayadvārā śrī paramēśvara prītyartham,
śubhē śōbhanē muhūrtē ādyabrahmaṇaḥ dvitīya parārdhē śvētavarāha kalpē vaivasvata manvantarē aṣṭāviṃśati tamē kaliyugē prathamē pādē jambūdvīpē bhāratavar​ṣē bharatakhaṇḍē mērōḥ dakṣiṇē pār​śvē śakābdē asmin vartamānē vyavahārikē prabhavādi ṣaṣṭhyā-ssaṃvathsarāṇā-mmaddhyē ......... nāmasaṃvathsarē ......-'yanē .......... ṛtau ........ māsē ............pakṣē .......... śubhatithau. .............. vāsarayuktāyāṃ ............. nakṣatrayuktāyām, śubhayōga śubhakaraṇa ēva-ṅguṇa sakala viśēṣaṇa viśiṣṭāyāṃ asyāṃ ...........śubhatithau mamōpātta samasta duritakṣayadvārā śrī paramēśvara prītyarthaṃ .......... nakṣatrē .......rāśau jātasya ..........śarmaṇaḥ mama .......... nakṣatrē ...............rāśau .............jātayāḥ mama dharmapatnyāścha āvayō-ssakuḍhumbāyōḥ ............... saputrakayō-ssabandhuvargayō-ssāśrita-janayōścha kṣēma-sthairya-vīrya-vijaya, āyurārōgya-aiśvaryāṇāṃ abhivṛddhyartham, dharmārtha-kāma-mōkṣa-chaturvidha phalapuruṣārtha siddhyartham, sarvāriṣṭa śāntyartham, sarvābhīṣṭa siddhyartham, saparivāra sōmāskanda paramēśvara charaṇāravindayōḥ achañchala-niṣkapaṭa-bhakti siddhyarthaṃ , yāvachChakti parivāra sahita rudravidhānēna dhyāna-āvāhanādi-ṣōḍaśōpachāra-pūjā purassara-mmahānyāsajapa (laghunyāsajapa) rudrābhiṣēka-archchanādi sahita sāmbaśiva pūjā-ṅkariṣyē ।
tadaṅga-ṅkalaśa-śaṅkha-ātma-pīṭha-pūjā-ñcha kariṣyē । (dvi)

(nirvighna pūjā parisamāptyarthaṃ ādau śrīmahāgaṇapati pūjā-ṅkariṣyē ।)
śrī mahāgaṇapati pūjā ॥

tadaṅga kalaśārādhana-ṅkariṣyē ।

kalaśārādhanam
kalaśē gandha puṣpākṣatairabhyarchya ।
kalaśē udaka-mpūrayitvā ।
kalaśasyōpari hasta-nnidhāya ।

kalaśasya mukhē viṣṇuḥ kaṇṭhē rudra-ssamāśritaḥ ।
mūlē tvasya sthitō brahmā madhyē mātṛgaṇā-ssmṛtā ॥

kukṣau tu sāgarā-ssarvē saptadvīpā vasundharā ।
ṛgvēdō-'tha yajurvēdō sāmavēdō hyatharvaṇaḥ ॥
aṅgaiścha sahitā-ssarvē kalaśāmbu samāśritāḥ ।

ōṃ āka̠laśē̎ṣu dhāvati pa̠vitrē̠ pari̍ṣichyatē ।
u̠kthairya̠jñēṣu̍ vardhatē ।

āpō̠ vā i̠dag‍ṃ sarva̠ṃ viśvā̍ bhū̠tānyāpa̍ḥ
prā̠ṇā vā āpa̍ḥ pa̠śava̠ āpō-'nna̠māpō-'mṛ̍ta̠māpa̍ḥ
sa̠mrāḍāpō̍ vi̠rāḍāpa̍-ssva̠rāḍāpa̠śChandā̠g̠‍syāpō̠
jyōtī̠g̠‍ṣyāpō̠ yajū̠g̠‍ṣyāpa̍-ssa̠tyamāpa̠ḥ
sarvā̍ dē̠vatā̠ āpō̠ bhūrbhuva̠-ssuva̠rāpa̠ ōm ॥

gaṅgē cha yamunē chaiva gōdāvarī sarasvatī ।
narmadē sindhu kāvērī jalē-'smin sannidhi-ṅkuru ॥
kāvērī tuṅgabhadrā cha kṛṣṇavēṇī cha gautamī ।
bhāgīrathīti vikhyātāḥ pañchagaṅgāḥ prakīrtitāḥ ॥

āyāntu śrī śivapūjārtha-mmama duritakṣayakārakāḥ ।
ō-mbhūrbhuvassuvō bhūrbhuvassuvō bhūrbhuvassuvaḥ ॥
ōṃ ōṃ ō-ṅkalaśōdakēna pūjā dravyāṇi samprōkṣya,
dēvaṃ samprōkṣya, ātmāna-ñcha samprōkṣya ॥

pañchakalaśa sthāpanaṃ
paśchimaṃ
sa̠dyō jā̠ta-mpra̍padyā̠mi̠ sa̠dyō jā̠tāya̠ vai namō̠ nama̍ḥ । bha̠vē bha̍vē̠
nāti̍bhavē bhavasva̠ mām । bha̠vōdbha̍vāya̠ nama̍ḥ ॥ ō-mbhūrbhuva̠ssuva̠rōm ।
asmi-npaśchimakalaśē sadyōjāta-ndhyāyāmi । āvāhayāmi ।

uttaraṃ
vā̠ma̠dē̠vāya̠ namō̎ jyē̠ṣṭhāya̠ nama̍-śśrē̠ṣṭhāya̠ namō̍ ru̠drāya̠ nama̠ḥ kālā̍ya̠ nama̠ḥ kala̍vikaraṇāya namō̠ bala̍vikaraṇāya̠ namō̠ balā̍ya̠ namō̠ bala̍pramathanāya̠ nama̠-ssarva̍bhūtadamanāya̠ namō̍ ma̠nōnma̍nāya̠ nama̍ḥ । ō-mbhūrbhuva̠ssuva̠rōm । asmin uttarakalaśē vāmadēva-ndhyāyāmi । āvāhayāmi ।

dakṣiṇaṃ
a̠ghōrē̎bhyō 'tha̠ghōrē̎bhyō̠ ghōra̠ghōra̍tarēbhyaḥ । sarvē̎bhya-ssarva̠śarvē̎bhyō̠
nama̍stē astu ru̠drarū̍pēbhyaḥ ॥ ō-mbhūrbhuva̠ssuva̠rōm ।
asmi-ndakṣiṇakalaśē aghōra-ndhyāyāmi । āvāhayāmi ।

pūrvaṃ
tatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi । tannō̍ rudraḥ prachō̠dayā̎t ॥
ō-mbhūrbhuva̠ssuva̠rōm । asmi-npūrvakalaśē tatpuruṣa-ndhyāyāmi । āvāhayāmi ।

maddhyamaṃ
īśāna-ssarva̍vidyā̠nā̠-mīśvara-ssarva̍bhūtā̠nā̠-mbrahmādhi̍pati̠ rbrahma̠ṇō-'dhi̍pati̠ rbrahmā̍ śi̠vō mē̍ astu sadāśivōm ॥ ō-mbhūrbhuva̠ssuva̠rōm ।
asmi-nmaddhyama kalaśē īśāna-ndhyāyāmi । āvāhayāmi ।

prāṇapratiṣṭhā
ōṃ asu̍nītē̠ puna̍ra̠smāsu̠ chakṣu̠ḥ
puna̍ḥ prā̠ṇami̠ha nō̎ dhēhi̠ bhōga̎m ।
jyōkpa̍śyēma̠ sūrya̍mu̠chchara̎nta̠
manu̍matē mṛ̠ḍayā̎ na-ssva̠sti ॥
a̠mṛta̠ṃ vai prā̠ṇā a̠mṛta̠māpa̍ḥ
prā̠ṇānē̠va ya̍thāsthā̠namupa̍hvayatē ॥

svāmin sarvajagannātha yāva-tpūjāvasānakam ।
tāva-ttva-mprītibhāvēna liṅgē-'smin sannnidhi-ṅkuru ॥

ō-ntrya̍mbakaṃ yajāmahē suga̠ndhi-mpu̍ṣṭi̠ vardha̍nam ।
u̠rvā̠ru̠kami̍va̠ bandha̍nānmṛ̠tyōrmu̍kṣīya̠ mā-'mṛtā̎t ॥

āvāhitō bhava । sthāpitō bhava । sannihitō bhava । sanniruddhō bhava । avakuṇṭhitō bhava । suprītō bhava । suprasannō bhava । varadō bhava ।
svāgataṃ astu । prasīda prasīda ।

laghunyāsaṃ / mahānyāsam ॥

dhyānaṃ
kailāsē kamanīya ratna khachitē kalpadrumūlē sthitaṃ
karpūra sphaṭikēndu sundara tanu-ṅkātyāyanī sēvitam ।
gaṅgōttuṅga taraṅga rañjita jaṭā bhāra-ṅkṛpāsāgaraṃ
kaṇṭhālaṅkṛta śēṣabhūṣaṇamaha-mmṛtyuñjaya-mbhāvayē ॥
ōṃ śrī umāmahēśvara svāminē namaḥ dhyāyāmi ।

āvāhanaṃ (ōṃ sa̠dyōjā̠ta-mpra̍padyā̠mi)
ōṅkārāya namastubhyaṃ ōṅkārapriya śaṅkara ।
āvāhana-ṅgṛhāṇēda-mpārvatīpriya vallabha ॥
ōṃ śrī umāmahēśvara svāminē namaḥ āvāhayāmi ।

āsanaṃ (ōṃ sa̠dyōjā̠tāya̠vai namō̠ nama̍ḥ)
namastē girijānātha kailāsagiri mandira ।
siṃhāsana-mmayā dattaṃ svīkuruṣva umāpatē ॥
śrī umāmahēśvara svāminē namaḥ navaratna khachita hēma siṃhāsanaṃ samarpayāmi ।

pādyaṃ (ō-mbhavē bha̍vē̠na)
mahādēva jagannātha bhaktānāmabhayaprada ।
pādya-ṅgṛhāṇa dēvēśa mama saukhyaṃ vivardhaya ॥
śrī umāmahēśvara svāminē namaḥ pādayōḥ pādyaṃ samarpayāmi ।

arghyaṃ (ōṃ ati̍ bhavē bhavasva̠māṃ)
śivāpriya namastēstu pāvana-ñjalapūritam ।
arghya-ṅgṛhāṇa bhagava-ngāṅgēya kalaśasthitam ॥
śrī umāmahēśvara svāminē namaḥ hastayōḥ arghyaṃ samarpayāmi ।

āchamanaṃ (ō-mbha̠vōdbha̍vāya̠ namaḥ)
vāmādēva surādhīśa vanditāṅghri sarōruha ।
gṛhāṇāchamana-ndēva karuṇā varuṇālaya ॥
śrī umāmahēśvara svāminē namaḥ mukhē āchamanīyaṃ samarpayāmi ।

madhuparkaṃ
yamāntakāya ugrāya bhīmāya cha namō namaḥ ।
madhuparka-mpradāsyāmi gṛhāṇa tvamumāpatē ॥
śrī umāmahēśvara svāminē namaḥ madhuparkaṃ samarpayāmi ।

pañchāmṛta snānaṃ
1. āpyāyasyēti kṣīraṃ (milk) –
ōṃ āpyā̍yasva̠ samē̍tu tē vi̠śvata̍ssōma̠ vṛṣṇi̍yam ।
bhavā̠ vāja̍sya saṅga̠thē ॥
kṣīrēṇa snapayāmi ॥

2. dadhikrāvṇō iti dadhi (yogurt) –
ō-nda̠dhi̠krāvṇō̍ akāriṣa-ñji̠ṣṇōraśva̍sya vā̠jina̍ḥ ।
su̠ra̠bhi nō̠ mukhā̍ kara̠tprāṇa̠ āyūg̍ṃṣi tāriṣat ॥
dadhnā snapayāmi ॥

3. śukramasīti ājyaṃ (ghee) –
ōṃ śu̠krama̍si̠ jyōti̍rasi̠ tējō̍si dē̠vōva̍ssavi̠tōtpu̍nā̠tu
achChi̍drēṇa pa̠vitrē̍ṇa̠ vasō̠ssūrya̍sya ra̠śmibhi̍ḥ ।
ājyēna snapayāmi ॥

4. madhuvātā ṛtāyatē iti madhu (honey) –
ō-mmadhu̠vātā̍ ṛtāya̠tē madhu̍kṣaranti̠ sindha̍vaḥ ।
mādhvī̎rna-ssa̠ntvauṣa̍dhīḥ ।
madhu̠nakta̍mu̠tōṣa̍si̠ madhu̍ma̠tpārthi̍va̠g̠ṃ raja̍ḥ ।
madhu̠dyaura̍stu naḥ pi̠tā ।
madhu̍mānnō̠ vana̠spati̠rmadhu̍māg‍ṃ astu̠ sūrya̍ḥ ।
mādhvī̠rgāvō̍ bhavantu naḥ ।
madhunā snapayāmi ॥

5. svāduḥ pavasyēti śarkarā (sugar) –
ōṃ svā̠duḥ pa̍vasva di̠vyāya̠ janma̍nē ।
svā̠durindrā̎ya su̠havī̎tu nāmnē ।
svā̠durmi̠trāya̠ varu̍ṇāya vā̠yavē̠ ।
bṛha̠spata̍yē̠ madhu̍mā̠ṃ adā̎bhyaḥ ।
śarkarēṇa snapayāmi ॥

phalōdakaṃ (coconut water)
yāḥ pha̠linī̠ryā a̍pha̠lā a̍pu̠ṣpāyāścha̍ pu̠ṣpiṇī̍ḥ ।
bṛha̠spati̍ prasūtā̠stānō̍ muncha̠ntvag‍ṃ ha̍saḥ ॥
phalōdakēna snapayāmi ॥

śuddhōdaka snānaṃ – (ōṃ vāmadēvāya namaḥ)
ōṅkāra prīta manasē namō brahmārchitāṅghrayē ।
snānaṃ svīkuru dēvēśa mayānīta-nnadī jalam ॥
nama̍śśa̠mbhavē̍ cha mayō̠bhavē̍cha̠ nama̍śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍śśi̠vāya̍ cha śi̠vata̍rāya cha ॥

rudrapraśnaḥ – namakam ॥
rudrapraśnaḥ – chamakam ॥
puruṣa sūktam ॥
śrī sūktam ॥

ōṃ śrī umāmahēśvara svāminē nama-śśuddhōdaka snānaṃ samarpayāmi ।
snānānantaraṃ āchamanīyaṃ samarpayāmi ।

vastraṃ – (ō-ñjyē̠ṣṭhāya̠ namaḥ)
namō nāgavibhūṣāya nāradādi stutāya cha ।
vastrayugma-mpradāsyāmi pārthivēśvara svīkuru ॥
ōṃ śrī umāmahēśvara svāminē namaḥ vastrayugmaṃ samarpayāmi ।
(vastrārthaṃ akṣatān samarpayāmi)

yajñōpavītaṃ – (ōṃ śrē̠ṣṭhāya̠ namaḥ)
yajñēśa yajñavidhvaṃsa sarvadēva namaskṛta ।
yajñasūtra-mpradāsyāmi śōbhana-ñchōttarīyakam ॥
ōṃ śrī umāmahēśvara svāminē namaḥ yajñōpavītaṃ samarpayāmi ।
(upavītārthaṃ akṣatān samarpayāmi)

ābharaṇaṃ – (ōṃ ru̠drāya̠ namaḥ)
nāgābharaṇa viśvēśa chandrārdhakṛtamastaka ।
pārthivēśvara maddatta-ṅgṛhāṇābharaṇaṃ vibhō ॥
ōṃ śrī umāmahēśvara svāminē namaḥ ābharaṇaṃ samarpayāmi ।

gandhaṃ – (ō-ṅkālā̍ya̠ nama̍ḥ)
śrī gandha-ntē prayachChāmi gṛhāṇa paramēśvara ।
kastūri kuṅkumōpētaṃ śivāśliṣṭa bhujadvaya ॥
ōṃ śrī umāmahēśvara svāminē nama-śśrīgandhādi parimaḻa dravyaṃ samarpayāmi ।

akṣatān – (ō-ṅkala̍vikaraṇāya̠ namaḥ)
akṣatā-ndhavaḻā-ndivyān śāli tuṇḍula miśritān ।
akṣatōsi svabhāvēna svīkuruṣva mahēśvara ॥
ōṃ śrī umāmahēśvara svāminē namaḥ dhavaḻākṣatān samarpayāmi ।

puṣpaṃ – (ō-mbala̍ vikaraṇāya̠ namaḥ)
sugandhīni supuṣpāṇi jājībilvārka champakaiḥ ।
nirmita-mpuṣpamālañcha nīlakaṇṭha gṛhāṇa bhō ॥
ōṃ śrī umāmahēśvara svāminē namaḥ puṣpa bilvadaḻāni samarpayāmi ।

athāṅga pūjā
ō-mmahēśvarāya namaḥ – pādau pūjayāmi ।
ōṃ īśvarāya namaḥ – jaṅghau pūjayāmi ।
ō-ṅkāmarūpāya namaḥ – jānunī pūjayāmi ।
ōṃ harāya namaḥ – ūrū pūjayāmi ।
ō-ntripurāntakāya namaḥ – guhya-mpūjayāmi ।
ō-mbhavāya namaḥ – kaṭi-mpūjayāmi ।
ōṃ vyāghracharmāmbaradharāya namaḥ – nābhi-mpūjayāmi ।
ō-ṅkukṣistha brahāṇḍāya namaḥ – udara-mpūjayāmi ।
ō-ṅgaurī manaḥ priyāya namaḥ – hṛdaya-mpūjayāmi ।
ō-mpinākinē namaḥ – hastau pūjayāmi ।
ō-nnāgāvṛtabhujadaṇḍāya namaḥ – bhujau pūjayāmi ।
ōṃ śrīkaṇṭhāya namaḥ – kaṇṭha-mpūjayāmi ।
ōṃ virūpākṣāya namaḥ – mukha-mpūjayāmi ।
ō-ntrinētrāya namaḥ – nētrāṇi pūjayāmi ।
ōṃ rudrāya namaḥ – lalāṭa-mpūjayāmi ।
ōṃ śarvāya namaḥ – śiraḥ pūjayāmi ।
ō-ñchandramauḻayē namaḥ – mauḻi-mpūjayāmi ।
ōṃ ardhanārīśvarāya namaḥ – tanu-mpūjayāmi ।
ōṃ śrī umāmahēśvarāya namaḥ – sarvāṇyaṅgāni pūjayāmi ।

aṣṭōttaraśatanāma pūjā
ōṃ śivāya namaḥ
ō-mmahēśvarāya namaḥ
ōṃ śambhavē namaḥ
ō-mpinākinē namaḥ
ōṃ śaśiśēkharāya namaḥ
ōṃ vāmadēvāya namaḥ
ōṃ virūpākṣāya namaḥ
ō-ṅkapardinē namaḥ
ō-nnīlalōhitāya namaḥ
ōṃ śaṅkarāya namaḥ (10)

ōṃ śūlapāṇayē namaḥ
ō-ṅkhaṭvāṅginē namaḥ
ōṃ viṣṇuvallabhāya namaḥ
ōṃ śipiviṣṭāya namaḥ
ōṃ ambikānāthāya namaḥ
ōṃ śrīkaṇṭhāya namaḥ
ō-mbhaktavatsalāya namaḥ
ō-mbhavāya namaḥ
ōṃ śarvāya namaḥ
ō-ntrilōkēśāya namaḥ (20)

ōṃ śitikaṇṭhāya namaḥ
ōṃ śivāpriyāya namaḥ
ōṃ ugrāya namaḥ
ō-ṅkapālinē namaḥ
ō-ṅkāmārayē namaḥ
ōṃ andhakāsura sūdanāya namaḥ
ō-ṅgaṅgādharāya namaḥ
ōṃ lalāṭākṣāya namaḥ
ō-ṅkālakālāya namaḥ
ō-ṅkṛpānidhayē namaḥ (30)

ō-mbhīmāya namaḥ
ō-mparaśuhastāya namaḥ
ō-mmṛgapāṇayē namaḥ
ō-ñjaṭādharāya namaḥ
ō-ṅkailāsavāsinē namaḥ
ō-ṅkavachinē namaḥ
ō-ṅkaṭhōrāya namaḥ
ō-ntripurāntakāya namaḥ
ōṃ vṛṣāṅkāya namaḥ
ōṃ vṛṣabhārūḍhāya namaḥ (40)

ō-mbhasmōddhūḻita vigrahāya namaḥ
ōṃ sāmapriyāya namaḥ
ōṃ svaramayāya namaḥ
ō-ntrayīmūrtayē namaḥ
ōṃ anīśvarāya namaḥ
ōṃ sarvajñāya namaḥ
ō-mparamātmanē namaḥ
ōṃ sōmasūryāgni lōchanāya namaḥ
ōṃ haviṣē namaḥ
ōṃ yajñamayāya namaḥ (50)

ōṃ sōmāya namaḥ
ō-mpañchavaktrāya namaḥ
ōṃ sadāśivāya namaḥ
ōṃ viśvēśvarāya namaḥ
ōṃ vīrabhadrāya namaḥ
ō-ṅgaṇanāthāya namaḥ
ō-mprajāpatayē namaḥ
ōṃ hiraṇyarētasē namaḥ
ō-ndurdhar​ṣāya namaḥ
ō-ṅgirīśāya namaḥ (60)

ō-ṅgiriśāya namaḥ
ōṃ anaghāya namaḥ
ō-mbhujaṅga bhūṣaṇāya namaḥ
ō-mbhargāya namaḥ
ō-ṅgiridhanvanē namaḥ
ō-ṅgiripriyāya namaḥ
ō-ṅkṛttivāsasē namaḥ
ō-mpurārātayē namaḥ
ō-mbhagavatē namaḥ
ō-mpramathādhipāya namaḥ (70)

ō-mmṛtyuñjayāya namaḥ
ōṃ sūkṣmatanavē namaḥ
ō-ñjagadvyāpinē namaḥ
ō-ñjagadguravē namaḥ
ōṃ vyōmakēśāya namaḥ
ō-mmahāsēna janakāya namaḥ
ō-ñchāruvikramāya namaḥ
ōṃ rudrāya namaḥ
ō-mbhūtapatayē namaḥ
ōṃ sthāṇavē namaḥ (80)

ōṃ ahirbudhnyāya namaḥ
ō-ndigambarāya namaḥ
ōṃ aṣṭamūrtayē namaḥ
ōṃ anēkātmanē namaḥ
ōṃ sāttvikāya namaḥ
ōṃ śuddhavigrahāya namaḥ
ōṃ śāśvatāya namaḥ
ō-ṅkhaṇḍaparaśavē namaḥ
ōṃ ajāya namaḥ
ō-mpāśavimōchakāya namaḥ (90)

ō-mmṛḍāya namaḥ
ō-mpaśupatayē namaḥ
ō-ndēvāya namaḥ
ō-mmahādēvāya namaḥ
ōṃ avyayāya namaḥ
ōṃ harayē namaḥ
ō-mpūṣadantabhidē namaḥ
ōṃ avyagrāya namaḥ
ō-ndakṣādhvaraharāya namaḥ
ōṃ harāya namaḥ (100)

ō-mbhaganētrabhidē namaḥ
ōṃ avyaktāya namaḥ
ōṃ sahasrākṣāya namaḥ
ōṃ sahasrapādē namaḥ
ōṃ apavargapradāya namaḥ
ōṃ anantāya namaḥ
ō-ntārakāya namaḥ
ō-mparamēśvarāya namaḥ (108)

ō-nnidha̍napatayē̠ namaḥ । ō-nnidha̍napatāntikāya̠ namaḥ ।
ōṃ ūrdhvāya̠ namaḥ । ōṃ ūrdhvaliṅgāya̠ namaḥ ।
ōṃ hiraṇyāya̠ namaḥ । ōṃ hiraṇyaliṅgāya̠ namaḥ ।
ōṃ suvarṇāya̠ namaḥ । ōṃ suvarṇaliṅgāya̠ namaḥ ।
ō-ndivyāya̠ namaḥ । ō-ndivyaliṅgāya̠ namaḥ ।
ō-mbhavāya̠ namaḥ । ō-mbhavaliṅgāya̠ namaḥ ।
ōṃ śarvāya̠ namaḥ । ōṃ śarvaliṅgāya̠ namaḥ ।
ōṃ śivāya̠ namaḥ । ōṃ śivaliṅgāya̠ namaḥ ।
ō-ñjvalāya̠ namaḥ । ō-ñjvalaliṅgāya̠ namaḥ ।
ōṃ ātmāya̠ namaḥ । ōṃ ātmaliṅgāya̠ namaḥ ।
ō-mparamāya̠ namaḥ । ō-mparamaliṅgāya̠ namaḥ ।

ō-mbha̠vāya̍ dē̠vāya̠ namaḥ
– ō-mbha̠vasya̍ dē̠vasya̠ patnyai̠ nama̍ḥ ।
ōṃ śa̠rvāya̍ dē̠vāya̠ namaḥ
– ōṃ śa̠rvasya̍ dē̠vasya̠ patnyai̠ nama̍ḥ ।
ōṃ īśā̍nāya dē̠vāya̠ namaḥ
– ōṃ īśā̍nasya dē̠vasya̠ patnyai̠ nama̍ḥ ।
ō-mpaśu̠pata̍yē dē̠vāya̠ namaḥ
– ō-mpaśu̠patē̎rdē̠vasya patnyai̠ nama̍ḥ ।
ōṃ ru̠drāya̍ dē̠vāya̠ namaḥ
– ōṃ ru̠drasya̍ dē̠vasya̠ patnyai̠ nama̍ḥ ।
ōṃ u̠grāya̍ dē̠vāya̠ namaḥ
– ōṃ u̠grasya̍ dē̠vasya̠ patnyai̠ nama̍ḥ ।
ō-mbhī̠māya̍ dē̠vāya̠ namaḥ
– ō-mbhī̠masya̍ dē̠vasya̠ patnyai̠ nama̍ḥ ।
ō-mmaha̍tē dē̠vāya̠ namaḥ
– ō-mmaha̍tō dē̠vasya̠ patnyai̠ nama̍ḥ ।

ōṃ śrī umāmahēśvara svāminē namaḥ nānā vidha parimaḻa patra puṣpākṣatān samarpayāmi ।

dhūpaṃ – (ō-mbalā̍ya̠ namaḥ)
dhūra̍si̠ dhūrva̠ dhūrva̍nta̠-ndhūrva̠taṃ yō̎-'smā-ndhūrva̍ti̠ ta-ndhū̎rva̠yaṃ va̠yaṃ
dhūrvā̍ma̠stva-ndē̠vānā̍masi̠ sasni̍tama̠-mpapri̍tama̠-ñjuṣṭa̍tama̠ṃ vahni̍tamaṃ
dēva̠hūta̍ma̠-mahru̍tamasi havi̠rdhāna̠-ndṛgṃ ha̍sva̠ māhvā̎ rmi̠trasya̍ tvā̠ chakṣu̍ṣā̠
prēkṣē̠ mā bhērmā saṃvi̍ktā̠ mā tvā̍ higṃsiṣam ।
āvāhitābhya-ssarvābhyō dēvatābhyō namaḥ । dhūpamāghrāpayāmi ।

dīpaṃ – (ō-mbala̍ pramathanāya̠ namaḥ)
uddī̎pyasva jātavēdō-'pa̠ghna-nni​ṛ̍ti̠-mmama̍ । pa̠śugg​ścha̠ mahya̠māva̍ha̠ jīva̍na-ñcha̠ diśō̍ diśa । mānō̍ higṃsī-jjātavēdō̠ gāmaśva̠-mpuru̍ṣa̠-ñjaga̍t । abi̍bhra̠dagna̠ āga̍hi śri̠yā mā̠ pari̍pātaya ।
āvāhitābhya-ssarvābhyō dēvatābhyō namaḥ । dhūpamāghrāpayāmi ।
dhūpa dīpānantaraṃ śuddhāchamanīyaṃ samarpayāmi ।

naivēdyaṃ – (ōṃ sarva̍ bhūta damanāya̠ namaḥ)
ō-mbhūrbhuva̠ssuva̠ḥ । tathsa̍vi̠tu rvarē̎ṇya̠-mbhargō̍ dē̠vasya̍ dhīmahi ।
dhi̠yō yō na̍ḥ prachō̠dayā̎t । dēva savitaḥ prasuvaḥ ।
satya-ntvartēna pariṣiñchāmi ।
(sāyaṅkālē – ṛta-ntvā satyēna pariṣiñchāmi)

amṛtaṃ astu । amṛtōpastaraṇamasi ।
ō-mprāṇāya svāhāḥ । ōṃ apānāya svāhāḥ ।
ōṃ vyānāya svāhāḥ । ōṃ udānāya svāhāḥ ।
ōṃ samānāya svāhāḥ । ō-mbrahmaṇē svāhāḥ ।
madhu̠vātā̍ ṛtāya̠tē madhu̍kṣaranti̠ sindha̍vaḥ ।
māddhvī̎rna-ssa̠ntvōṣa̍dhīḥ । madhu̠nakta̍ mu̠tōṣasi̠ madhu̍ma̠-tpārthi̍va̠gṃ̠ raja̍ḥ ।
madhu̠dyaura̍stu naḥ pi̠tā । madhu̍mānnō̠ vana̠spati̠ rmadhu̍māgṃ astu̠ sūrya̍ḥ ।
mādhvī̠rgāvō̍ bhavantu naḥ ॥ madhu madhu madhu ॥
āvāhitābhya-ssarvābhyō dēvatābhyō namaḥ ।
(divyānnam, ghṛtaguḻapāyasam, nāḻikērakhaṇḍadvayam, kadaḻīphalaṃ ...)
ōṃ śrī umāmahēśvara svāminē namaḥ । mahānaivēdya-nnivēdayāmi ।

madhyē madhyē pānīyaṃ samarpayāmi ।
a̠mṛ̠tā̠pi̠dhā̠nama̍si । uttarāpōśanaṃ samarpayāmi ।
hastau prakṣāḻayāmi । pādau prakṣāḻayāmi ।
śuddhāchamanīyaṃ samarpayāmi ।

tāmbūlaṃ – (ō-mma̠nōnma̍nāya̠ namaḥ)
pūgīphalasamāyukta-nnāgavallīdaḻairyutam ।
karpūrachūrṇa saṃyukta-ntāmbūla-mpratigṛhyatām ।
āvāhitābhya-ssarvābhyō dēvatābhyō namaḥ । tāmbūla-nnivēdayāmi ।
tāmbūla charvaṇānantaraṃ śuddha āchamanīyaṃ samarpayāmi ।

nīrājanaṃ
sōmō̠ vā ē̠tasya̍ rā̠jyamāda̍ttē । yō rājā̠sa-nrā̠jyō vā̠ sōmē̍na̠
yaja̍tē । dē̠va̠ su̠vāmē̠tāni̍ ha̠vigṃṣi̍ bhavanti ।
ē̠tāva̍ntō̠ vai dē̠vānāgṃ̍ sa̠vāḥ । ta ē̠vāsmai̍ sa̠vā-npra̍yachChanti ।
ta ē̍na-mpu̠na-ssuva̍ntē rā̠jyāya̍ । dē̠va̠sū rājā̍ bhavati ।

rā̠jā̠dhi̠rā̠jāya̍ prasahya sā̠hinē̎ । namō̍ va̠yaṃ vai̎śrava̠ṇāya̍ kurmahē ।
sa mē̠ kāmā̠n kāma̠kāmā̍ya̠ mahya̎m । kā̠mē̠śva̠rō vai̎śrava̠ṇō da̍dātu ।
ku̠bē̠rāya̍ vaiśrava̠ṇāya̍ । ma̠hā̠rā̠jāya̠ nama̍ḥ ।

a̠ghōrē̎bhyō 'tha̠ghōrē̎bhyō̠ ghōra̠ghōra̍tarēbhyaḥ ।
sarvē̎bhya-ssarva̠śarvē̎bhyō̠ nama̍stē astu ru̠drarū̍pēbhyaḥ ॥

tatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi ।
tannō̍ rudraḥ prachō̠dayā̎t ॥

īśāna-ssarva̍vidyā̠nā̠-mīśvara-ssarva̍bhūtā̠nā̠-mbrahmādhi̍pati̠ rbrahma̠ṇō-'dhi̍pati̠ rbrahmā̍ śi̠vō mē̍ astu sadāśivōm ॥

nīrājanamida-ndēva karpūrāmōda saṃyutam ।
gṛhāṇa paramānanda hēramba varadāyaka ॥

āvāhitābhya-ssarvābhyō dēvatābhyō namaḥ । karpūra nīrājana-ndar​śayāmi ।
nīrājanānantaraṃ śuddha āchamanīyaṃ samarpayāmi ।

mantrapuṣpaṃ

ātmarakṣā
brahmā̎tma̠n vada̍sṛjata । tada̍kāmayata । samā̠tmanā̍ padyē̠yēti̍ ।
ātma̠nnā-tma̠nnityā-ma̍ntrayata । tasmai̍ daśa̠magṃ hū̠taḥ pratya̍śṛṇōt ।
sa daśa̍hūtō-'bhavat । daśa̍hūtō ha̠vai nāmai̠ṣaḥ । taṃ vā ē̠ta-ndaśa̍hūta̠gṃ̠ santa̎m ।
daśa̍hō̠tētyā cha̍kṣatē pa̠rōkṣē̍ṇa । pa̠rōkṣa̍priyā iva̠ hi dē̠vāḥ ॥ 1

ātma̠nnā-tma̠nnityā-ma̍ntrayata । tasmai̍ sapta̠magṃ hū̠taḥ pratya̍śṛṇōt ।
sa sa̠ptahū̍tō-'bhavat । sa̠ptahū̍tō ha̠vai nāmai̠ṣaḥ । taṃ vā ē̠tagṃ sa̠ptahū̍ta̠gṃ̠ santa̎m । sa̠ptahō̠tētyā cha̍kṣatē pa̠rōkṣē̍ṇa । pa̠rōkṣa̍priyā iva̠ hi dē̠vāḥ ॥ 2

ātma̠nnā-tma̠nnityā-ma̍ntrayata । tasmai̍ ṣa̠ṣṭhagṃ hū̠taḥ pratya̍śṛṇōt ।
sa ṣaḍḍhū̍tō-'bhavat । ṣaḍḍhū̍tō ha̠vai nāmai̠ṣaḥ । taṃ vā ē̠tagṃ ṣaḍḍhū̍ta̠gṃ̠ santa̎m ।
ṣaḍḍhō̠tētyā cha̍kṣatē pa̠rōkṣē̍ṇa । pa̠rōkṣa̍priyā iva̠ hi dē̠vāḥ ॥ 3

ātma̠nnā-tma̠nnityā-ma̍ntrayata । tasmai̍ pañcha̠magṃ hū̠taḥ pratya̍śṛṇōt ।
sa pañcha̍hūtō-'bhavat । pañcha̍hūtō ha̠vai nāmai̠ṣaḥ । taṃ vā ē̠ta-mpañcha̍hūta̠gṃ̠ santa̎m । pañcha̍hō̠tētyā cha̍kṣatē pa̠rōkṣē̍ṇa । pa̠rōkṣa̍priyā iva̠ hi dē̠vāḥ ॥ 4

ātma̠nnā-tma̠nnityā-ma̍ntrayata । tasmai̍ chatu̠rthagṃ hū̠taḥ pratya̍śṛṇōt ।
sa chatu̍r​hūtō-'bhavat । chatu̍r​hūtō ha̠vai nāmai̠ṣaḥ । taṃ vā ē̠ta-ñchatu̍r​hūta̠gṃ̠
santa̎m । chatu̍r​hō̠tētyā cha̍kṣatē pa̠rōkṣē̍ṇa । pa̠rōkṣa̍priyā iva̠ hi dē̠vāḥ ॥ 5

tama̍bravīt । tvaṃ vai mē̠ nēdi̍ṣṭhagṃ hū̠taḥ pratya̍śrauṣīḥ ।
tvayai̍ nānākhyā̠tāra̠ iti̍ । tasmā̠nnuhai̍nā̠g̠-ścha̍tu r​hōtāra̠ ityācha̍kṣatē ।
tasmā̎chChuśrū̠ṣuḥ pu̠trāṇā̠gṃ̠ hṛdya̍tamaḥ । nēdi̍ṣṭhō̠ hṛdya̍tamaḥ ।
nēdi̍ṣṭhō̠ brahma̍ṇō bhavati । ya ē̠vaṃ vēda̍ ॥ 6 (ātmanē̠ nama̍ḥ)

ō-ntatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi ।
tannō̍ rudraḥ prachō̠dayā̎t ॥
ō-ṅkā̠tyā̠ya̠nāya̍ vi̠dmahē̍ kanyaku̠māri̍ dhīmahi ।
tannō̍ durgiḥ prachō̠dayā̎t ॥

yō̍-'pā-mpuṣpa̠ṃ vēda̍ । puṣpa̍vā-npra̠jāvā̎-npaśu̠mā-nbha̍vati ।
cha̠ndramā̠ vā a̠pā-mpuṣpa̎m । puṣpa̍vā-npra̠jāvā̎-npaśu̠mā-nbha̍vati ।

ō̎-ntadbra̠hma । ō̎-ntadvā̠yuḥ । ō̎-ntadā̠tmā । ō̎-ntathsa̠tyam ।
ō̎-ntathsarva̎m । ō̎-ntatpurō̠rnamaḥ ।

antaścharati̍ bhūtē̠ṣu̠ guhāyāṃ vi̍śvamū̠rtiṣu । tvaṃ yajñastvaṃ vaṣaṭkāra stvamindrastvagṃ rudrastvaṃ viṣṇustva-mbrahmatva̍-mprajā̠patiḥ ।
tva-nta̍dāpa̠ āpō̠ jyōtī̠rasō̠-'mṛta̠-mbrahma̠ bhūrbhuva̠ssuva̠rōm ।

āvāhitābhya-ssarvābhyō dēvatābhyō namaḥ ।
pādāravindayōḥ divya suvarṇa mantra puṣpāñjaliṃ samarpayāmi ।

chaturvēda pārāyaṇaṃ
ōm । a̠gnimī̎ḻē pu̠rōhi̍taṃ ya̠jñasya̍ dē̠vamṛ̠tvija̎m । hōtā̎raṃ ratna̠ dhāta̍mam ।

ōm । i̠ṣētvō̠rjētvā̍ vā̠yava̍-ssthō pā̠yava̍-sstha dē̠vō va̍ssavi̠tā prārpa̍yatu̠ śrēṣṭha̍tamāya̠ karma̍ṇē ।

ōm । agna̠ āyā̍hi vī̠tayē̍ gṛṇā̠nō ha̠vya dā̍tayē ।
nihōtā̍ sathsi ba̠r​hiṣi̍ ।

ōm । śannō̍ dē̠vīra̠bhiṣṭa̍ya̠ āpō̍ bhavantu pī̠tayē̎ । śaṃyōra̠bhisra̍vantu naḥ ॥

pradakṣiṇaṃ
īśāna-ssarva̍vidyā̠nā̠mīśvara-ssarva̍bhūtā̠nā̠ṃ
brahmādhi̍pati̠rbrahma̠ṇō-'dhi̍pati̠rbrahmā̍ śi̠vō mē̍ astu sadāśi̠vōm ॥

padē padē sarvatamō nikṛntanaṃ
padē padē sarva śubhapradāyakam ।
prakṣiṇa-mbhaktiyutēna chētasā
karōmi mṛtyuñjaya rakṣa rakṣa mām ॥
ōṃ śrī umāmahēśvara svāminē namaḥ ātmapradakṣiṇa namaskārān samarpayāmi ।

prārthanā
namō hiraṇyabāhavē hiraṇyavarṇāya hiraṇyarūpāya hiraṇyapatayē-'mbikāpataya umāpatayē paśupatayē̍ namō̠ namaḥ ॥

atha tarpaṇaṃ
bhava-ndēva-ntarpayāmi
– bhavasya dēvasya patnī-ntarpayāmi ।
śarva-ndēva-ntarpayāmi
– śarvasya dēvasya patnī-ntarpayāmi ।
īśāna-ndēva-ntarpayāmi
– īśānasya dēvasya patnī-ntarpayāmi ।
paśupati-ndēva-ntarpayāmi
– paśupatērdēvasya patnī-ntarpayāmi ।
rudra-ndēva-ntarpayāmi
– rudrasya dēvasya patnī-ntarpayāmi ।
ugra-ndēva-ntarpayāmi
– ugrasya dēvasya patnī-ntarpayāmi ।
bhīma-ndēva-ntarpayāmi
– bhīmasya dēvasya patnī-ntarpayāmi ।
mahānta-ndēva-ntarpayāmi
– mahatō dēvasya patnī-ntarpayāmi ।

iti tarpayitvā aghōrādibhistribhirmantraiḥ ghōra tanūrupatiṣṭhatē ।

ōṃ a̠ghōrē̎bhyō-'tha̠ ghōrē̎bhyō̠ ghōra̠ghōra̍tarēbhyaḥ ।
sarvē̎bhya-ssarva̠śarvē̎bhyō̠ nama̍stē astu ru̠drarū̍pēbhyaḥ ॥
ō-ntatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi ।
tannō̍ rudraḥ prachō̠dayā̎t ॥
īśānassa̍rvavidyā̠nā̠mīśvarassarva̍bhūtā̠nā̠-mbrahmā-'dhi̍pati̠rbrahma̠ṇō-'dhi̍pati̠rbrahmā̍ śi̠vō mē̍ astu sadāśi̠vōm ॥

iti dhyātvā rudragāyatrīṃ yathā śakti japēt ।

ō-ntatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi ।
tannō̍ rudraḥ prachō̠dayā̎t ॥

iti japitvā athainamāśiṣamāśāstē ।

(tai.brā.3-5-10-4)
āśā̎stē̠-'yaṃ yaja̍mānō̠-'sau । āyu̠rāśā̎stē ।
su̠pra̠jā̠stvamāśā̎stē । sa̠jā̠ta̠va̠na̠syāmāśā̎stē ।
utta̍rā-ndēvaya̠jyāmāśā̎stē । bhūyō̍ havi̠ṣkara̍ṇa̠māśā̎stē ।
di̠vya-ndhāmāśā̎stē । viśva̍-mpri̠yamāśā̎stē ।
yada̠nēna̍ ha̠viṣā-''śā̎stē । tada̍syā̠tta̠dṛ̍dhyāt ।
tada̍smai dē̠vā rā̍santām । tada̠gnirdē̠vō dē̠vēbhyō̠ vana̍tē ।
va̠yama̠gnērmānu̍ṣāḥ । i̠ṣṭa-ñcha̍ vī̠ta-ñcha̍ ।
u̠bhē cha̍ nō̠ dyāvā̍pṛthi̠vī agṃha̍sa-sspātām ।
i̠ha gati̍rvā̠masyē̠da-ñcha̍ । namō̍ dē̠vēbhya̍ḥ ॥

upachārapūjāḥ
punaḥ pūjā-ṅkariṣyē । ChatramāchChādayāmi ।
chāmarairvījayāmi । nṛtya-ndar​śayāmi ।
gītaṃ śrāvayāmi । āndōḻikānārōhayāmi ।
aśvānārōhayāmi । gajānārōhayāmi ।
samasta rājōpachāra dēvōpachāra bhaktyupachāra śaktyupachāra mantrōpachāra pūjāssamarpayāmi ॥

liṅgāṣṭakam ॥
bilvāṣṭakam ॥

kṣamāprārthana
karacharaṇakṛtaṃ vākkāyaja-ṅkarmajaṃ vā
śravaṇanayanajaṃ vā mānasaṃ vā-'parādham ।
vihitamavihitaṃ vā sarvamētatkṣmasva
śiva śiva karuṇābdhē śrīmahādēva śambhō ॥ 18॥

yasya smṛtyā cha nāmōktyā tapaḥ pūjā kriyādiṣu ।
nyūnaṃ sampūrṇatāṃ yāti sadyōvandē mahēśvaram ॥
mantrahīna-ṅkriyāhīna-mbhaktihīna-mmahēśvara ।
yatpūjita-mmayā dēva paripūrṇa-ntadastu tē ॥

anayā sadyōjāta vidhinā dhyānāvahanādi ṣōḍaśōpachāra pūjayā bhagavān sarvātmaka-śśrī umāmahēśvarasvāmī suprīta-ssuprasannō varadō bhavatu ।
ētatphala-mparamēśvarārpaṇamastu ॥
uttarataśchaṇḍīśvarāya namaḥ nirmālyaṃ visṛjya ॥

tīrthaṃ
akālamṛtyuharaṇaṃ sarvavyādhi nivāraṇam ।
samastapāpakṣayakaraṃ śivapādōdaka-mpāvanaṃ śubham ॥
iti trivāra-mpītvā śiva nirmālya rūpa bilvadaḻaṃ vā dakṣiṇē karṇē dhārayēt ।

ōṃ śānti-śśānti-śśāntiḥ ॥




Browse Related Categories: