pūrvāṅga pūjā
śuchiḥ
apavitraḥ pavitrō vā sarvāvasthā-ṅgatō-'pi vā ।
ya-ssmarē-tpuṇḍarīkākṣaṃ sa bāhyābhyantara-śśuchiḥ ॥
puṇḍarīkākṣa puṇḍarīkākṣa puṇḍarīkākṣāya namaḥ ॥
prārthanā
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇa-ñchaturbhujam ।
prasannavadana-ndhyāyē-thsarvavighnōpaśāntayē ॥
agajānana padmārka-ṅgajānanamaharniśam ।
anēkada-nta-mbhaktānāṃ ēkadantamupāsmahē ॥
dē̠vīṃ vācha̍majanayanta dē̠vāstāṃ vi̠śvarū̍pāḥ pa̠śavō̍ vadanti ।
sā nō̍ ma̠ndrēṣa̠mūrja̠-nduhā̍nā dhē̠nurvāga̠smānupa̠ suṣṭu̠taitu̍ ॥
ya-śśivō nāma rūpābhyāṃ yā dēvī sarvamaṅgaḻā ।
tayō-ssaṃsmaraṇānnityaṃ sarvadā jaya maṅgaḻam ॥
tadēva lagnaṃ sudina-ntadēva
tārābala-ñchandrabala-ntadēva ।
vidyābala-ndaivabala-ntadēva
lakṣmīpatē tē-'ṅghriyugaṃ smarāmi ॥
gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ ।
guru-ssākṣā-tparabrahma tasmai śrīguravē namaḥ ॥
lābhastēṣā-ñjayastēṣā-ṅkutastēṣā-mparābhavaḥ ।
ēṣāmindīvaraśyāmō hṛdayasthō janārdanaḥ ॥
sarvamaṅgaḻa māṅgaḻyē śivē sarvārthasādhikē ।
śaraṇyē tryambakē gaurī nārāyaṇi namō-'stu tē ॥
śrīlakṣmīnārāyaṇābhyā-nnamaḥ ।
umāmahēśvarābhyā-nnamaḥ ।
vāṇīhiraṇyagarbhābhyā-nnamaḥ ।
śachīpurandarābhyā-nnamaḥ ।
arundhatīvasiṣṭhābhyā-nnamaḥ ।
śrīsītārāmābhyā-nnamaḥ ।
mātāpitṛbhyō namaḥ ।
sarvēbhyō mahājanēbhyō namaḥ ।
karpūra gaura-ṅkaruṇāvatāraṃ
saṃsārasāra-mbhujagēndra hāram ।
sadā ramantaṃ hṛdayāravindē
bhava-mbhavānī sahita-nnamāmi ॥ 1
vāgarthāviva sampṛktau vāgartha pratipattayē ।
jagataḥ pitarau vandē pārvatī paramēśvarau ॥
vandē mahēśaṃ surasiddhasēvitaṃ
dēvāṅganā gīta sunṛtya tuṣṭam ।
paryaṅkagaṃ śailasutāsamētaṃ
kalpadrumāraṇyagata-mprasannam ॥ 2
dhyāyēnnitya-mmahēśaṃ rajatagirinibha-ñchāruchandrāvataṃsaṃ
ratnakalpōjjvalāṅga-mparaśuvaramṛgābhīti hasta-mprasannam ।
padmāsīnaṃ samantā-thstutamamaragaṇairvyāghrakṛttiṃ vasānaṃ
viśvādyaṃ viśvavandya-nnikhila bhayahara-mpañchavaktra-ntrinētram ॥ 3
dīpārādhanam
dīpastva-mbrahmarūpō-'si jyōtiṣā-mprabhuravyayaḥ ।
saubhāgya-ndēhi putrāṃścha sarvānkāmāṃścha dēhi mē ॥
bhō dīpa dēvi rūpastva-ṅkarmasākṣī hyavighnakṛt ।
yāvatpūjā-ṅkariṣyāmi tāvattvaṃ susthirō bhava ॥
dīpārādhana muhūrta-ssumuhūrtō-'stu ॥
pūjārthē haridrā kuṅkuma vilēpana-ṅkariṣyē ॥
āchamya
ō-ṅkēśavāya svāhā ।
ō-nnārāyaṇāya svāhā ।
ō-mmādhavāya svāhā ।
ō-ṅgōvindāya namaḥ ।
ōṃ viṣṇavē namaḥ ।
ō-mmadhusūdanāya namaḥ ।
ō-ntrivikramāya namaḥ ।
ōṃ vāmanāya namaḥ ।
ōṃ śrīdharāya namaḥ ।
ōṃ hṛṣīkēśāya namaḥ ।
ō-mpadmanābhāya namaḥ ।
ō-ndāmōdarāya namaḥ ।
ōṃ saṅkarṣaṇāya namaḥ ।
ōṃ vāsudēvāya namaḥ ।
ō-mpradyumnāya namaḥ ।
ōṃ aniruddhāya namaḥ ।
ō-mpuruṣōttamāya namaḥ ।
ōṃ adhōkṣajāya namaḥ ।
ō-nnārasiṃhāya namaḥ ।
ōṃ achyutāya namaḥ ।
ō-ñjanārdanāya namaḥ ।
ōṃ upēndrāya namaḥ ।
ōṃ harayē namaḥ ।
ōṃ śrīkṛṣṇāya namaḥ ।
bhūtōchchāṭanam
uttiṣṭhantu bhūtapiśāchāḥ ya ētē bhūmi bhārakāḥ ।
ētēṣāmavirōdhēna brahmakarma samārabhē ॥
apasarpantu tē bhūtā yē bhūtā bhūmisaṃsthitāḥ ।
yē bhūtā vighnakartārastē gachChantu śivā-'jñayā ॥
prāṇāyāmam
ō-mbhūḥ ō-mbhuva̍ḥ ōgṃ suva̍ḥ ō-mmaha̍ḥ ō-ñjana̍ḥ ō-ntapa̍ḥ ōgṃ satyam ।
ō-ntatsa̍vitu̠rvarē̎ṇya̠-mbha̠rgō̍ dē̠vasya̍ dhī̠mahi ।
dhiyō̠ yō na̍ḥ prachō̠dayā̎t ।
ōmāpō̠ jyōtī̠ rasō̠-'mṛta̠-mbrahma̠ bhūrbhuva̠ssuva̠rōm ॥
saṅkalpam
mamōpātta samasta duritakṣayadvārā śrī paramēśvara prītyartham,
śubhē śōbhanē muhūrtē ādyabrahmaṇaḥ dvitīya parārdhē śvētavarāha kalpē vaivasvata manvantarē aṣṭāviṃśati tamē kaliyugē prathamē pādē jambūdvīpē bhāratavarṣē bharatakhaṇḍē mērōḥ dakṣiṇē pārśvē śakābdē asmin vartamānē vyavahārikē prabhavādi ṣaṣṭhyā-ssaṃvathsarāṇā-mmaddhyē ......... nāmasaṃvathsarē ......-'yanē .......... ṛtau ........ māsē ............pakṣē .......... śubhatithau. .............. vāsarayuktāyāṃ ............. nakṣatrayuktāyām, śubhayōga śubhakaraṇa ēva-ṅguṇa sakala viśēṣaṇa viśiṣṭāyāṃ asyāṃ ...........śubhatithau mamōpātta samasta duritakṣayadvārā śrī paramēśvara prītyarthaṃ .......... nakṣatrē .......rāśau jātasya ..........śarmaṇaḥ mama .......... nakṣatrē ...............rāśau .............jātayāḥ mama dharmapatnyāścha āvayō-ssakuḍhumbāyōḥ ............... saputrakayō-ssabandhuvargayō-ssāśrita-janayōścha kṣēma-sthairya-vīrya-vijaya, āyurārōgya-aiśvaryāṇāṃ abhivṛddhyartham, dharmārtha-kāma-mōkṣa-chaturvidha phalapuruṣārtha siddhyartham, sarvāriṣṭa śāntyartham, sarvābhīṣṭa siddhyartham, saparivāra sōmāskanda paramēśvara charaṇāravindayōḥ achañchala-niṣkapaṭa-bhakti siddhyarthaṃ , yāvachChakti parivāra sahita rudravidhānēna dhyāna-āvāhanādi-ṣōḍaśōpachāra-pūjā purassara-mmahānyāsajapa (laghunyāsajapa) rudrābhiṣēka-archchanādi sahita sāmbaśiva pūjā-ṅkariṣyē ।
tadaṅga-ṅkalaśa-śaṅkha-ātma-pīṭha-pūjā-ñcha kariṣyē । (dvi)
(nirvighna pūjā parisamāptyarthaṃ ādau śrīmahāgaṇapati pūjā-ṅkariṣyē ।)
śrī mahāgaṇapati pūjā ॥
tadaṅga kalaśārādhana-ṅkariṣyē ।
kalaśārādhanam
kalaśē gandha puṣpākṣatairabhyarchya ।
kalaśē udaka-mpūrayitvā ।
kalaśasyōpari hasta-nnidhāya ।
kalaśasya mukhē viṣṇuḥ kaṇṭhē rudra-ssamāśritaḥ ।
mūlē tvasya sthitō brahmā madhyē mātṛgaṇā-ssmṛtā ॥
kukṣau tu sāgarā-ssarvē saptadvīpā vasundharā ।
ṛgvēdō-'tha yajurvēdō sāmavēdō hyatharvaṇaḥ ॥
aṅgaiścha sahitā-ssarvē kalaśāmbu samāśritāḥ ।
ōṃ āka̠laśē̎ṣu dhāvati pa̠vitrē̠ pari̍ṣichyatē ।
u̠kthairya̠jñēṣu̍ vardhatē ।
āpō̠ vā i̠dagṃ sarva̠ṃ viśvā̍ bhū̠tānyāpa̍ḥ
prā̠ṇā vā āpa̍ḥ pa̠śava̠ āpō-'nna̠māpō-'mṛ̍ta̠māpa̍ḥ
sa̠mrāḍāpō̍ vi̠rāḍāpa̍-ssva̠rāḍāpa̠śChandā̠g̠syāpō̠
jyōtī̠g̠ṣyāpō̠ yajū̠g̠ṣyāpa̍-ssa̠tyamāpa̠ḥ
sarvā̍ dē̠vatā̠ āpō̠ bhūrbhuva̠-ssuva̠rāpa̠ ōm ॥
gaṅgē cha yamunē chaiva gōdāvarī sarasvatī ।
narmadē sindhu kāvērī jalē-'smin sannidhi-ṅkuru ॥
kāvērī tuṅgabhadrā cha kṛṣṇavēṇī cha gautamī ।
bhāgīrathīti vikhyātāḥ pañchagaṅgāḥ prakīrtitāḥ ॥
āyāntu śrī śivapūjārtha-mmama duritakṣayakārakāḥ ।
ō-mbhūrbhuvassuvō bhūrbhuvassuvō bhūrbhuvassuvaḥ ॥
ōṃ ōṃ ō-ṅkalaśōdakēna pūjā dravyāṇi samprōkṣya,
dēvaṃ samprōkṣya, ātmāna-ñcha samprōkṣya ॥
pañchakalaśa sthāpanaṃ
paśchimaṃ
sa̠dyō jā̠ta-mpra̍padyā̠mi̠ sa̠dyō jā̠tāya̠ vai namō̠ nama̍ḥ । bha̠vē bha̍vē̠
nāti̍bhavē bhavasva̠ mām । bha̠vōdbha̍vāya̠ nama̍ḥ ॥ ō-mbhūrbhuva̠ssuva̠rōm ।
asmi-npaśchimakalaśē sadyōjāta-ndhyāyāmi । āvāhayāmi ।
uttaraṃ
vā̠ma̠dē̠vāya̠ namō̎ jyē̠ṣṭhāya̠ nama̍-śśrē̠ṣṭhāya̠ namō̍ ru̠drāya̠ nama̠ḥ kālā̍ya̠ nama̠ḥ kala̍vikaraṇāya namō̠ bala̍vikaraṇāya̠ namō̠ balā̍ya̠ namō̠ bala̍pramathanāya̠ nama̠-ssarva̍bhūtadamanāya̠ namō̍ ma̠nōnma̍nāya̠ nama̍ḥ । ō-mbhūrbhuva̠ssuva̠rōm । asmin uttarakalaśē vāmadēva-ndhyāyāmi । āvāhayāmi ।
dakṣiṇaṃ
a̠ghōrē̎bhyō 'tha̠ghōrē̎bhyō̠ ghōra̠ghōra̍tarēbhyaḥ । sarvē̎bhya-ssarva̠śarvē̎bhyō̠
nama̍stē astu ru̠drarū̍pēbhyaḥ ॥ ō-mbhūrbhuva̠ssuva̠rōm ।
asmi-ndakṣiṇakalaśē aghōra-ndhyāyāmi । āvāhayāmi ।
pūrvaṃ
tatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi । tannō̍ rudraḥ prachō̠dayā̎t ॥
ō-mbhūrbhuva̠ssuva̠rōm । asmi-npūrvakalaśē tatpuruṣa-ndhyāyāmi । āvāhayāmi ।
maddhyamaṃ
īśāna-ssarva̍vidyā̠nā̠-mīśvara-ssarva̍bhūtā̠nā̠-mbrahmādhi̍pati̠ rbrahma̠ṇō-'dhi̍pati̠ rbrahmā̍ śi̠vō mē̍ astu sadāśivōm ॥ ō-mbhūrbhuva̠ssuva̠rōm ।
asmi-nmaddhyama kalaśē īśāna-ndhyāyāmi । āvāhayāmi ।
prāṇapratiṣṭhā
ōṃ asu̍nītē̠ puna̍ra̠smāsu̠ chakṣu̠ḥ
puna̍ḥ prā̠ṇami̠ha nō̎ dhēhi̠ bhōga̎m ।
jyōkpa̍śyēma̠ sūrya̍mu̠chchara̎nta̠
manu̍matē mṛ̠ḍayā̎ na-ssva̠sti ॥
a̠mṛta̠ṃ vai prā̠ṇā a̠mṛta̠māpa̍ḥ
prā̠ṇānē̠va ya̍thāsthā̠namupa̍hvayatē ॥
svāmin sarvajagannātha yāva-tpūjāvasānakam ।
tāva-ttva-mprītibhāvēna liṅgē-'smin sannnidhi-ṅkuru ॥
ō-ntrya̍mbakaṃ yajāmahē suga̠ndhi-mpu̍ṣṭi̠ vardha̍nam ।
u̠rvā̠ru̠kami̍va̠ bandha̍nānmṛ̠tyōrmu̍kṣīya̠ mā-'mṛtā̎t ॥
āvāhitō bhava । sthāpitō bhava । sannihitō bhava । sanniruddhō bhava । avakuṇṭhitō bhava । suprītō bhava । suprasannō bhava । varadō bhava ।
svāgataṃ astu । prasīda prasīda ।
laghunyāsaṃ / mahānyāsam ॥
dhyānaṃ
kailāsē kamanīya ratna khachitē kalpadrumūlē sthitaṃ
karpūra sphaṭikēndu sundara tanu-ṅkātyāyanī sēvitam ।
gaṅgōttuṅga taraṅga rañjita jaṭā bhāra-ṅkṛpāsāgaraṃ
kaṇṭhālaṅkṛta śēṣabhūṣaṇamaha-mmṛtyuñjaya-mbhāvayē ॥
ōṃ śrī umāmahēśvara svāminē namaḥ dhyāyāmi ।
āvāhanaṃ (ōṃ sa̠dyōjā̠ta-mpra̍padyā̠mi)
ōṅkārāya namastubhyaṃ ōṅkārapriya śaṅkara ।
āvāhana-ṅgṛhāṇēda-mpārvatīpriya vallabha ॥
ōṃ śrī umāmahēśvara svāminē namaḥ āvāhayāmi ।
āsanaṃ (ōṃ sa̠dyōjā̠tāya̠vai namō̠ nama̍ḥ)
namastē girijānātha kailāsagiri mandira ।
siṃhāsana-mmayā dattaṃ svīkuruṣva umāpatē ॥
śrī umāmahēśvara svāminē namaḥ navaratna khachita hēma siṃhāsanaṃ samarpayāmi ।
pādyaṃ (ō-mbhavē bha̍vē̠na)
mahādēva jagannātha bhaktānāmabhayaprada ।
pādya-ṅgṛhāṇa dēvēśa mama saukhyaṃ vivardhaya ॥
śrī umāmahēśvara svāminē namaḥ pādayōḥ pādyaṃ samarpayāmi ।
arghyaṃ (ōṃ ati̍ bhavē bhavasva̠māṃ)
śivāpriya namastēstu pāvana-ñjalapūritam ।
arghya-ṅgṛhāṇa bhagava-ngāṅgēya kalaśasthitam ॥
śrī umāmahēśvara svāminē namaḥ hastayōḥ arghyaṃ samarpayāmi ।
āchamanaṃ (ō-mbha̠vōdbha̍vāya̠ namaḥ)
vāmādēva surādhīśa vanditāṅghri sarōruha ।
gṛhāṇāchamana-ndēva karuṇā varuṇālaya ॥
śrī umāmahēśvara svāminē namaḥ mukhē āchamanīyaṃ samarpayāmi ।
madhuparkaṃ
yamāntakāya ugrāya bhīmāya cha namō namaḥ ।
madhuparka-mpradāsyāmi gṛhāṇa tvamumāpatē ॥
śrī umāmahēśvara svāminē namaḥ madhuparkaṃ samarpayāmi ।
pañchāmṛta snānaṃ
1. āpyāyasyēti kṣīraṃ (milk) –
ōṃ āpyā̍yasva̠ samē̍tu tē vi̠śvata̍ssōma̠ vṛṣṇi̍yam ।
bhavā̠ vāja̍sya saṅga̠thē ॥
kṣīrēṇa snapayāmi ॥
2. dadhikrāvṇō iti dadhi (yogurt) –
ō-nda̠dhi̠krāvṇō̍ akāriṣa-ñji̠ṣṇōraśva̍sya vā̠jina̍ḥ ।
su̠ra̠bhi nō̠ mukhā̍ kara̠tprāṇa̠ āyūg̍ṃṣi tāriṣat ॥
dadhnā snapayāmi ॥
3. śukramasīti ājyaṃ (ghee) –
ōṃ śu̠krama̍si̠ jyōti̍rasi̠ tējō̍si dē̠vōva̍ssavi̠tōtpu̍nā̠tu
achChi̍drēṇa pa̠vitrē̍ṇa̠ vasō̠ssūrya̍sya ra̠śmibhi̍ḥ ।
ājyēna snapayāmi ॥
4. madhuvātā ṛtāyatē iti madhu (honey) –
ō-mmadhu̠vātā̍ ṛtāya̠tē madhu̍kṣaranti̠ sindha̍vaḥ ।
mādhvī̎rna-ssa̠ntvauṣa̍dhīḥ ।
madhu̠nakta̍mu̠tōṣa̍si̠ madhu̍ma̠tpārthi̍va̠g̠ṃ raja̍ḥ ।
madhu̠dyaura̍stu naḥ pi̠tā ।
madhu̍mānnō̠ vana̠spati̠rmadhu̍māgṃ astu̠ sūrya̍ḥ ।
mādhvī̠rgāvō̍ bhavantu naḥ ।
madhunā snapayāmi ॥
5. svāduḥ pavasyēti śarkarā (sugar) –
ōṃ svā̠duḥ pa̍vasva di̠vyāya̠ janma̍nē ।
svā̠durindrā̎ya su̠havī̎tu nāmnē ।
svā̠durmi̠trāya̠ varu̍ṇāya vā̠yavē̠ ।
bṛha̠spata̍yē̠ madhu̍mā̠ṃ adā̎bhyaḥ ।
śarkarēṇa snapayāmi ॥
phalōdakaṃ (coconut water)
yāḥ pha̠linī̠ryā a̍pha̠lā a̍pu̠ṣpāyāścha̍ pu̠ṣpiṇī̍ḥ ।
bṛha̠spati̍ prasūtā̠stānō̍ muncha̠ntvagṃ ha̍saḥ ॥
phalōdakēna snapayāmi ॥
śuddhōdaka snānaṃ – (ōṃ vāmadēvāya namaḥ)
ōṅkāra prīta manasē namō brahmārchitāṅghrayē ।
snānaṃ svīkuru dēvēśa mayānīta-nnadī jalam ॥
nama̍śśa̠mbhavē̍ cha mayō̠bhavē̍cha̠ nama̍śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍śśi̠vāya̍ cha śi̠vata̍rāya cha ॥
rudrapraśnaḥ – namakam ॥
rudrapraśnaḥ – chamakam ॥
puruṣa sūktam ॥
śrī sūktam ॥
ōṃ śrī umāmahēśvara svāminē nama-śśuddhōdaka snānaṃ samarpayāmi ।
snānānantaraṃ āchamanīyaṃ samarpayāmi ।
vastraṃ – (ō-ñjyē̠ṣṭhāya̠ namaḥ)
namō nāgavibhūṣāya nāradādi stutāya cha ।
vastrayugma-mpradāsyāmi pārthivēśvara svīkuru ॥
ōṃ śrī umāmahēśvara svāminē namaḥ vastrayugmaṃ samarpayāmi ।
(vastrārthaṃ akṣatān samarpayāmi)
yajñōpavītaṃ – (ōṃ śrē̠ṣṭhāya̠ namaḥ)
yajñēśa yajñavidhvaṃsa sarvadēva namaskṛta ।
yajñasūtra-mpradāsyāmi śōbhana-ñchōttarīyakam ॥
ōṃ śrī umāmahēśvara svāminē namaḥ yajñōpavītaṃ samarpayāmi ।
(upavītārthaṃ akṣatān samarpayāmi)
ābharaṇaṃ – (ōṃ ru̠drāya̠ namaḥ)
nāgābharaṇa viśvēśa chandrārdhakṛtamastaka ।
pārthivēśvara maddatta-ṅgṛhāṇābharaṇaṃ vibhō ॥
ōṃ śrī umāmahēśvara svāminē namaḥ ābharaṇaṃ samarpayāmi ।
gandhaṃ – (ō-ṅkālā̍ya̠ nama̍ḥ)
śrī gandha-ntē prayachChāmi gṛhāṇa paramēśvara ।
kastūri kuṅkumōpētaṃ śivāśliṣṭa bhujadvaya ॥
ōṃ śrī umāmahēśvara svāminē nama-śśrīgandhādi parimaḻa dravyaṃ samarpayāmi ।
akṣatān – (ō-ṅkala̍vikaraṇāya̠ namaḥ)
akṣatā-ndhavaḻā-ndivyān śāli tuṇḍula miśritān ।
akṣatōsi svabhāvēna svīkuruṣva mahēśvara ॥
ōṃ śrī umāmahēśvara svāminē namaḥ dhavaḻākṣatān samarpayāmi ।
puṣpaṃ – (ō-mbala̍ vikaraṇāya̠ namaḥ)
sugandhīni supuṣpāṇi jājībilvārka champakaiḥ ।
nirmita-mpuṣpamālañcha nīlakaṇṭha gṛhāṇa bhō ॥
ōṃ śrī umāmahēśvara svāminē namaḥ puṣpa bilvadaḻāni samarpayāmi ।
athāṅga pūjā
ō-mmahēśvarāya namaḥ – pādau pūjayāmi ।
ōṃ īśvarāya namaḥ – jaṅghau pūjayāmi ।
ō-ṅkāmarūpāya namaḥ – jānunī pūjayāmi ।
ōṃ harāya namaḥ – ūrū pūjayāmi ।
ō-ntripurāntakāya namaḥ – guhya-mpūjayāmi ।
ō-mbhavāya namaḥ – kaṭi-mpūjayāmi ।
ōṃ vyāghracharmāmbaradharāya namaḥ – nābhi-mpūjayāmi ।
ō-ṅkukṣistha brahāṇḍāya namaḥ – udara-mpūjayāmi ।
ō-ṅgaurī manaḥ priyāya namaḥ – hṛdaya-mpūjayāmi ।
ō-mpinākinē namaḥ – hastau pūjayāmi ।
ō-nnāgāvṛtabhujadaṇḍāya namaḥ – bhujau pūjayāmi ।
ōṃ śrīkaṇṭhāya namaḥ – kaṇṭha-mpūjayāmi ।
ōṃ virūpākṣāya namaḥ – mukha-mpūjayāmi ।
ō-ntrinētrāya namaḥ – nētrāṇi pūjayāmi ।
ōṃ rudrāya namaḥ – lalāṭa-mpūjayāmi ।
ōṃ śarvāya namaḥ – śiraḥ pūjayāmi ।
ō-ñchandramauḻayē namaḥ – mauḻi-mpūjayāmi ।
ōṃ ardhanārīśvarāya namaḥ – tanu-mpūjayāmi ।
ōṃ śrī umāmahēśvarāya namaḥ – sarvāṇyaṅgāni pūjayāmi ।
aṣṭōttaraśatanāma pūjā
ōṃ śivāya namaḥ
ō-mmahēśvarāya namaḥ
ōṃ śambhavē namaḥ
ō-mpinākinē namaḥ
ōṃ śaśiśēkharāya namaḥ
ōṃ vāmadēvāya namaḥ
ōṃ virūpākṣāya namaḥ
ō-ṅkapardinē namaḥ
ō-nnīlalōhitāya namaḥ
ōṃ śaṅkarāya namaḥ (10)
ōṃ śūlapāṇayē namaḥ
ō-ṅkhaṭvāṅginē namaḥ
ōṃ viṣṇuvallabhāya namaḥ
ōṃ śipiviṣṭāya namaḥ
ōṃ ambikānāthāya namaḥ
ōṃ śrīkaṇṭhāya namaḥ
ō-mbhaktavatsalāya namaḥ
ō-mbhavāya namaḥ
ōṃ śarvāya namaḥ
ō-ntrilōkēśāya namaḥ (20)
ōṃ śitikaṇṭhāya namaḥ
ōṃ śivāpriyāya namaḥ
ōṃ ugrāya namaḥ
ō-ṅkapālinē namaḥ
ō-ṅkāmārayē namaḥ
ōṃ andhakāsura sūdanāya namaḥ
ō-ṅgaṅgādharāya namaḥ
ōṃ lalāṭākṣāya namaḥ
ō-ṅkālakālāya namaḥ
ō-ṅkṛpānidhayē namaḥ (30)
ō-mbhīmāya namaḥ
ō-mparaśuhastāya namaḥ
ō-mmṛgapāṇayē namaḥ
ō-ñjaṭādharāya namaḥ
ō-ṅkailāsavāsinē namaḥ
ō-ṅkavachinē namaḥ
ō-ṅkaṭhōrāya namaḥ
ō-ntripurāntakāya namaḥ
ōṃ vṛṣāṅkāya namaḥ
ōṃ vṛṣabhārūḍhāya namaḥ (40)
ō-mbhasmōddhūḻita vigrahāya namaḥ
ōṃ sāmapriyāya namaḥ
ōṃ svaramayāya namaḥ
ō-ntrayīmūrtayē namaḥ
ōṃ anīśvarāya namaḥ
ōṃ sarvajñāya namaḥ
ō-mparamātmanē namaḥ
ōṃ sōmasūryāgni lōchanāya namaḥ
ōṃ haviṣē namaḥ
ōṃ yajñamayāya namaḥ (50)
ōṃ sōmāya namaḥ
ō-mpañchavaktrāya namaḥ
ōṃ sadāśivāya namaḥ
ōṃ viśvēśvarāya namaḥ
ōṃ vīrabhadrāya namaḥ
ō-ṅgaṇanāthāya namaḥ
ō-mprajāpatayē namaḥ
ōṃ hiraṇyarētasē namaḥ
ō-ndurdharṣāya namaḥ
ō-ṅgirīśāya namaḥ (60)
ō-ṅgiriśāya namaḥ
ōṃ anaghāya namaḥ
ō-mbhujaṅga bhūṣaṇāya namaḥ
ō-mbhargāya namaḥ
ō-ṅgiridhanvanē namaḥ
ō-ṅgiripriyāya namaḥ
ō-ṅkṛttivāsasē namaḥ
ō-mpurārātayē namaḥ
ō-mbhagavatē namaḥ
ō-mpramathādhipāya namaḥ (70)
ō-mmṛtyuñjayāya namaḥ
ōṃ sūkṣmatanavē namaḥ
ō-ñjagadvyāpinē namaḥ
ō-ñjagadguravē namaḥ
ōṃ vyōmakēśāya namaḥ
ō-mmahāsēna janakāya namaḥ
ō-ñchāruvikramāya namaḥ
ōṃ rudrāya namaḥ
ō-mbhūtapatayē namaḥ
ōṃ sthāṇavē namaḥ (80)
ōṃ ahirbudhnyāya namaḥ
ō-ndigambarāya namaḥ
ōṃ aṣṭamūrtayē namaḥ
ōṃ anēkātmanē namaḥ
ōṃ sāttvikāya namaḥ
ōṃ śuddhavigrahāya namaḥ
ōṃ śāśvatāya namaḥ
ō-ṅkhaṇḍaparaśavē namaḥ
ōṃ ajāya namaḥ
ō-mpāśavimōchakāya namaḥ (90)
ō-mmṛḍāya namaḥ
ō-mpaśupatayē namaḥ
ō-ndēvāya namaḥ
ō-mmahādēvāya namaḥ
ōṃ avyayāya namaḥ
ōṃ harayē namaḥ
ō-mpūṣadantabhidē namaḥ
ōṃ avyagrāya namaḥ
ō-ndakṣādhvaraharāya namaḥ
ōṃ harāya namaḥ (100)
ō-mbhaganētrabhidē namaḥ
ōṃ avyaktāya namaḥ
ōṃ sahasrākṣāya namaḥ
ōṃ sahasrapādē namaḥ
ōṃ apavargapradāya namaḥ
ōṃ anantāya namaḥ
ō-ntārakāya namaḥ
ō-mparamēśvarāya namaḥ (108)
ō-nnidha̍napatayē̠ namaḥ । ō-nnidha̍napatāntikāya̠ namaḥ ।
ōṃ ūrdhvāya̠ namaḥ । ōṃ ūrdhvaliṅgāya̠ namaḥ ।
ōṃ hiraṇyāya̠ namaḥ । ōṃ hiraṇyaliṅgāya̠ namaḥ ।
ōṃ suvarṇāya̠ namaḥ । ōṃ suvarṇaliṅgāya̠ namaḥ ।
ō-ndivyāya̠ namaḥ । ō-ndivyaliṅgāya̠ namaḥ ।
ō-mbhavāya̠ namaḥ । ō-mbhavaliṅgāya̠ namaḥ ।
ōṃ śarvāya̠ namaḥ । ōṃ śarvaliṅgāya̠ namaḥ ।
ōṃ śivāya̠ namaḥ । ōṃ śivaliṅgāya̠ namaḥ ।
ō-ñjvalāya̠ namaḥ । ō-ñjvalaliṅgāya̠ namaḥ ।
ōṃ ātmāya̠ namaḥ । ōṃ ātmaliṅgāya̠ namaḥ ।
ō-mparamāya̠ namaḥ । ō-mparamaliṅgāya̠ namaḥ ।
ō-mbha̠vāya̍ dē̠vāya̠ namaḥ
– ō-mbha̠vasya̍ dē̠vasya̠ patnyai̠ nama̍ḥ ।
ōṃ śa̠rvāya̍ dē̠vāya̠ namaḥ
– ōṃ śa̠rvasya̍ dē̠vasya̠ patnyai̠ nama̍ḥ ।
ōṃ īśā̍nāya dē̠vāya̠ namaḥ
– ōṃ īśā̍nasya dē̠vasya̠ patnyai̠ nama̍ḥ ।
ō-mpaśu̠pata̍yē dē̠vāya̠ namaḥ
– ō-mpaśu̠patē̎rdē̠vasya patnyai̠ nama̍ḥ ।
ōṃ ru̠drāya̍ dē̠vāya̠ namaḥ
– ōṃ ru̠drasya̍ dē̠vasya̠ patnyai̠ nama̍ḥ ।
ōṃ u̠grāya̍ dē̠vāya̠ namaḥ
– ōṃ u̠grasya̍ dē̠vasya̠ patnyai̠ nama̍ḥ ।
ō-mbhī̠māya̍ dē̠vāya̠ namaḥ
– ō-mbhī̠masya̍ dē̠vasya̠ patnyai̠ nama̍ḥ ।
ō-mmaha̍tē dē̠vāya̠ namaḥ
– ō-mmaha̍tō dē̠vasya̠ patnyai̠ nama̍ḥ ।
ōṃ śrī umāmahēśvara svāminē namaḥ nānā vidha parimaḻa patra puṣpākṣatān samarpayāmi ।
dhūpaṃ – (ō-mbalā̍ya̠ namaḥ)
dhūra̍si̠ dhūrva̠ dhūrva̍nta̠-ndhūrva̠taṃ yō̎-'smā-ndhūrva̍ti̠ ta-ndhū̎rva̠yaṃ va̠yaṃ
dhūrvā̍ma̠stva-ndē̠vānā̍masi̠ sasni̍tama̠-mpapri̍tama̠-ñjuṣṭa̍tama̠ṃ vahni̍tamaṃ
dēva̠hūta̍ma̠-mahru̍tamasi havi̠rdhāna̠-ndṛgṃ ha̍sva̠ māhvā̎ rmi̠trasya̍ tvā̠ chakṣu̍ṣā̠
prēkṣē̠ mā bhērmā saṃvi̍ktā̠ mā tvā̍ higṃsiṣam ।
āvāhitābhya-ssarvābhyō dēvatābhyō namaḥ । dhūpamāghrāpayāmi ।
dīpaṃ – (ō-mbala̍ pramathanāya̠ namaḥ)
uddī̎pyasva jātavēdō-'pa̠ghna-nniṛ̍ti̠-mmama̍ । pa̠śuggścha̠ mahya̠māva̍ha̠ jīva̍na-ñcha̠ diśō̍ diśa । mānō̍ higṃsī-jjātavēdō̠ gāmaśva̠-mpuru̍ṣa̠-ñjaga̍t । abi̍bhra̠dagna̠ āga̍hi śri̠yā mā̠ pari̍pātaya ।
āvāhitābhya-ssarvābhyō dēvatābhyō namaḥ । dhūpamāghrāpayāmi ।
dhūpa dīpānantaraṃ śuddhāchamanīyaṃ samarpayāmi ।
naivēdyaṃ – (ōṃ sarva̍ bhūta damanāya̠ namaḥ)
ō-mbhūrbhuva̠ssuva̠ḥ । tathsa̍vi̠tu rvarē̎ṇya̠-mbhargō̍ dē̠vasya̍ dhīmahi ।
dhi̠yō yō na̍ḥ prachō̠dayā̎t । dēva savitaḥ prasuvaḥ ।
satya-ntvartēna pariṣiñchāmi ।
(sāyaṅkālē – ṛta-ntvā satyēna pariṣiñchāmi)
amṛtaṃ astu । amṛtōpastaraṇamasi ।
ō-mprāṇāya svāhāḥ । ōṃ apānāya svāhāḥ ।
ōṃ vyānāya svāhāḥ । ōṃ udānāya svāhāḥ ।
ōṃ samānāya svāhāḥ । ō-mbrahmaṇē svāhāḥ ।
madhu̠vātā̍ ṛtāya̠tē madhu̍kṣaranti̠ sindha̍vaḥ ।
māddhvī̎rna-ssa̠ntvōṣa̍dhīḥ । madhu̠nakta̍ mu̠tōṣasi̠ madhu̍ma̠-tpārthi̍va̠gṃ̠ raja̍ḥ ।
madhu̠dyaura̍stu naḥ pi̠tā । madhu̍mānnō̠ vana̠spati̠ rmadhu̍māgṃ astu̠ sūrya̍ḥ ।
mādhvī̠rgāvō̍ bhavantu naḥ ॥ madhu madhu madhu ॥
āvāhitābhya-ssarvābhyō dēvatābhyō namaḥ ।
(divyānnam, ghṛtaguḻapāyasam, nāḻikērakhaṇḍadvayam, kadaḻīphalaṃ ...)
ōṃ śrī umāmahēśvara svāminē namaḥ । mahānaivēdya-nnivēdayāmi ।
madhyē madhyē pānīyaṃ samarpayāmi ।
a̠mṛ̠tā̠pi̠dhā̠nama̍si । uttarāpōśanaṃ samarpayāmi ।
hastau prakṣāḻayāmi । pādau prakṣāḻayāmi ।
śuddhāchamanīyaṃ samarpayāmi ।
tāmbūlaṃ – (ō-mma̠nōnma̍nāya̠ namaḥ)
pūgīphalasamāyukta-nnāgavallīdaḻairyutam ।
karpūrachūrṇa saṃyukta-ntāmbūla-mpratigṛhyatām ।
āvāhitābhya-ssarvābhyō dēvatābhyō namaḥ । tāmbūla-nnivēdayāmi ।
tāmbūla charvaṇānantaraṃ śuddha āchamanīyaṃ samarpayāmi ।
nīrājanaṃ
sōmō̠ vā ē̠tasya̍ rā̠jyamāda̍ttē । yō rājā̠sa-nrā̠jyō vā̠ sōmē̍na̠
yaja̍tē । dē̠va̠ su̠vāmē̠tāni̍ ha̠vigṃṣi̍ bhavanti ।
ē̠tāva̍ntō̠ vai dē̠vānāgṃ̍ sa̠vāḥ । ta ē̠vāsmai̍ sa̠vā-npra̍yachChanti ।
ta ē̍na-mpu̠na-ssuva̍ntē rā̠jyāya̍ । dē̠va̠sū rājā̍ bhavati ।
rā̠jā̠dhi̠rā̠jāya̍ prasahya sā̠hinē̎ । namō̍ va̠yaṃ vai̎śrava̠ṇāya̍ kurmahē ।
sa mē̠ kāmā̠n kāma̠kāmā̍ya̠ mahya̎m । kā̠mē̠śva̠rō vai̎śrava̠ṇō da̍dātu ।
ku̠bē̠rāya̍ vaiśrava̠ṇāya̍ । ma̠hā̠rā̠jāya̠ nama̍ḥ ।
a̠ghōrē̎bhyō 'tha̠ghōrē̎bhyō̠ ghōra̠ghōra̍tarēbhyaḥ ।
sarvē̎bhya-ssarva̠śarvē̎bhyō̠ nama̍stē astu ru̠drarū̍pēbhyaḥ ॥
tatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi ।
tannō̍ rudraḥ prachō̠dayā̎t ॥
īśāna-ssarva̍vidyā̠nā̠-mīśvara-ssarva̍bhūtā̠nā̠-mbrahmādhi̍pati̠ rbrahma̠ṇō-'dhi̍pati̠ rbrahmā̍ śi̠vō mē̍ astu sadāśivōm ॥
nīrājanamida-ndēva karpūrāmōda saṃyutam ।
gṛhāṇa paramānanda hēramba varadāyaka ॥
āvāhitābhya-ssarvābhyō dēvatābhyō namaḥ । karpūra nīrājana-ndarśayāmi ।
nīrājanānantaraṃ śuddha āchamanīyaṃ samarpayāmi ।
mantrapuṣpaṃ
ātmarakṣā
brahmā̎tma̠n vada̍sṛjata । tada̍kāmayata । samā̠tmanā̍ padyē̠yēti̍ ।
ātma̠nnā-tma̠nnityā-ma̍ntrayata । tasmai̍ daśa̠magṃ hū̠taḥ pratya̍śṛṇōt ।
sa daśa̍hūtō-'bhavat । daśa̍hūtō ha̠vai nāmai̠ṣaḥ । taṃ vā ē̠ta-ndaśa̍hūta̠gṃ̠ santa̎m ।
daśa̍hō̠tētyā cha̍kṣatē pa̠rōkṣē̍ṇa । pa̠rōkṣa̍priyā iva̠ hi dē̠vāḥ ॥ 1
ātma̠nnā-tma̠nnityā-ma̍ntrayata । tasmai̍ sapta̠magṃ hū̠taḥ pratya̍śṛṇōt ।
sa sa̠ptahū̍tō-'bhavat । sa̠ptahū̍tō ha̠vai nāmai̠ṣaḥ । taṃ vā ē̠tagṃ sa̠ptahū̍ta̠gṃ̠ santa̎m । sa̠ptahō̠tētyā cha̍kṣatē pa̠rōkṣē̍ṇa । pa̠rōkṣa̍priyā iva̠ hi dē̠vāḥ ॥ 2
ātma̠nnā-tma̠nnityā-ma̍ntrayata । tasmai̍ ṣa̠ṣṭhagṃ hū̠taḥ pratya̍śṛṇōt ।
sa ṣaḍḍhū̍tō-'bhavat । ṣaḍḍhū̍tō ha̠vai nāmai̠ṣaḥ । taṃ vā ē̠tagṃ ṣaḍḍhū̍ta̠gṃ̠ santa̎m ।
ṣaḍḍhō̠tētyā cha̍kṣatē pa̠rōkṣē̍ṇa । pa̠rōkṣa̍priyā iva̠ hi dē̠vāḥ ॥ 3
ātma̠nnā-tma̠nnityā-ma̍ntrayata । tasmai̍ pañcha̠magṃ hū̠taḥ pratya̍śṛṇōt ।
sa pañcha̍hūtō-'bhavat । pañcha̍hūtō ha̠vai nāmai̠ṣaḥ । taṃ vā ē̠ta-mpañcha̍hūta̠gṃ̠ santa̎m । pañcha̍hō̠tētyā cha̍kṣatē pa̠rōkṣē̍ṇa । pa̠rōkṣa̍priyā iva̠ hi dē̠vāḥ ॥ 4
ātma̠nnā-tma̠nnityā-ma̍ntrayata । tasmai̍ chatu̠rthagṃ hū̠taḥ pratya̍śṛṇōt ।
sa chatu̍rhūtō-'bhavat । chatu̍rhūtō ha̠vai nāmai̠ṣaḥ । taṃ vā ē̠ta-ñchatu̍rhūta̠gṃ̠
santa̎m । chatu̍rhō̠tētyā cha̍kṣatē pa̠rōkṣē̍ṇa । pa̠rōkṣa̍priyā iva̠ hi dē̠vāḥ ॥ 5
tama̍bravīt । tvaṃ vai mē̠ nēdi̍ṣṭhagṃ hū̠taḥ pratya̍śrauṣīḥ ।
tvayai̍ nānākhyā̠tāra̠ iti̍ । tasmā̠nnuhai̍nā̠g̠-ścha̍tu rhōtāra̠ ityācha̍kṣatē ।
tasmā̎chChuśrū̠ṣuḥ pu̠trāṇā̠gṃ̠ hṛdya̍tamaḥ । nēdi̍ṣṭhō̠ hṛdya̍tamaḥ ।
nēdi̍ṣṭhō̠ brahma̍ṇō bhavati । ya ē̠vaṃ vēda̍ ॥ 6 (ātmanē̠ nama̍ḥ)
ō-ntatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi ।
tannō̍ rudraḥ prachō̠dayā̎t ॥
ō-ṅkā̠tyā̠ya̠nāya̍ vi̠dmahē̍ kanyaku̠māri̍ dhīmahi ।
tannō̍ durgiḥ prachō̠dayā̎t ॥
yō̍-'pā-mpuṣpa̠ṃ vēda̍ । puṣpa̍vā-npra̠jāvā̎-npaśu̠mā-nbha̍vati ।
cha̠ndramā̠ vā a̠pā-mpuṣpa̎m । puṣpa̍vā-npra̠jāvā̎-npaśu̠mā-nbha̍vati ।
ō̎-ntadbra̠hma । ō̎-ntadvā̠yuḥ । ō̎-ntadā̠tmā । ō̎-ntathsa̠tyam ।
ō̎-ntathsarva̎m । ō̎-ntatpurō̠rnamaḥ ।
antaścharati̍ bhūtē̠ṣu̠ guhāyāṃ vi̍śvamū̠rtiṣu । tvaṃ yajñastvaṃ vaṣaṭkāra stvamindrastvagṃ rudrastvaṃ viṣṇustva-mbrahmatva̍-mprajā̠patiḥ ।
tva-nta̍dāpa̠ āpō̠ jyōtī̠rasō̠-'mṛta̠-mbrahma̠ bhūrbhuva̠ssuva̠rōm ।
āvāhitābhya-ssarvābhyō dēvatābhyō namaḥ ।
pādāravindayōḥ divya suvarṇa mantra puṣpāñjaliṃ samarpayāmi ।
chaturvēda pārāyaṇaṃ
ōm । a̠gnimī̎ḻē pu̠rōhi̍taṃ ya̠jñasya̍ dē̠vamṛ̠tvija̎m । hōtā̎raṃ ratna̠ dhāta̍mam ।
ōm । i̠ṣētvō̠rjētvā̍ vā̠yava̍-ssthō pā̠yava̍-sstha dē̠vō va̍ssavi̠tā prārpa̍yatu̠ śrēṣṭha̍tamāya̠ karma̍ṇē ।
ōm । agna̠ āyā̍hi vī̠tayē̍ gṛṇā̠nō ha̠vya dā̍tayē ।
nihōtā̍ sathsi ba̠rhiṣi̍ ।
ōm । śannō̍ dē̠vīra̠bhiṣṭa̍ya̠ āpō̍ bhavantu pī̠tayē̎ । śaṃyōra̠bhisra̍vantu naḥ ॥
pradakṣiṇaṃ
īśāna-ssarva̍vidyā̠nā̠mīśvara-ssarva̍bhūtā̠nā̠ṃ
brahmādhi̍pati̠rbrahma̠ṇō-'dhi̍pati̠rbrahmā̍ śi̠vō mē̍ astu sadāśi̠vōm ॥
padē padē sarvatamō nikṛntanaṃ
padē padē sarva śubhapradāyakam ।
prakṣiṇa-mbhaktiyutēna chētasā
karōmi mṛtyuñjaya rakṣa rakṣa mām ॥
ōṃ śrī umāmahēśvara svāminē namaḥ ātmapradakṣiṇa namaskārān samarpayāmi ।
prārthanā
namō hiraṇyabāhavē hiraṇyavarṇāya hiraṇyarūpāya hiraṇyapatayē-'mbikāpataya umāpatayē paśupatayē̍ namō̠ namaḥ ॥
atha tarpaṇaṃ
bhava-ndēva-ntarpayāmi
– bhavasya dēvasya patnī-ntarpayāmi ।
śarva-ndēva-ntarpayāmi
– śarvasya dēvasya patnī-ntarpayāmi ।
īśāna-ndēva-ntarpayāmi
– īśānasya dēvasya patnī-ntarpayāmi ।
paśupati-ndēva-ntarpayāmi
– paśupatērdēvasya patnī-ntarpayāmi ।
rudra-ndēva-ntarpayāmi
– rudrasya dēvasya patnī-ntarpayāmi ।
ugra-ndēva-ntarpayāmi
– ugrasya dēvasya patnī-ntarpayāmi ।
bhīma-ndēva-ntarpayāmi
– bhīmasya dēvasya patnī-ntarpayāmi ।
mahānta-ndēva-ntarpayāmi
– mahatō dēvasya patnī-ntarpayāmi ।
iti tarpayitvā aghōrādibhistribhirmantraiḥ ghōra tanūrupatiṣṭhatē ।
ōṃ a̠ghōrē̎bhyō-'tha̠ ghōrē̎bhyō̠ ghōra̠ghōra̍tarēbhyaḥ ।
sarvē̎bhya-ssarva̠śarvē̎bhyō̠ nama̍stē astu ru̠drarū̍pēbhyaḥ ॥
ō-ntatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi ।
tannō̍ rudraḥ prachō̠dayā̎t ॥
īśānassa̍rvavidyā̠nā̠mīśvarassarva̍bhūtā̠nā̠-mbrahmā-'dhi̍pati̠rbrahma̠ṇō-'dhi̍pati̠rbrahmā̍ śi̠vō mē̍ astu sadāśi̠vōm ॥
iti dhyātvā rudragāyatrīṃ yathā śakti japēt ।
ō-ntatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi ।
tannō̍ rudraḥ prachō̠dayā̎t ॥
iti japitvā athainamāśiṣamāśāstē ।
(tai.brā.3-5-10-4)
āśā̎stē̠-'yaṃ yaja̍mānō̠-'sau । āyu̠rāśā̎stē ।
su̠pra̠jā̠stvamāśā̎stē । sa̠jā̠ta̠va̠na̠syāmāśā̎stē ।
utta̍rā-ndēvaya̠jyāmāśā̎stē । bhūyō̍ havi̠ṣkara̍ṇa̠māśā̎stē ।
di̠vya-ndhāmāśā̎stē । viśva̍-mpri̠yamāśā̎stē ।
yada̠nēna̍ ha̠viṣā-''śā̎stē । tada̍syā̠tta̠dṛ̍dhyāt ।
tada̍smai dē̠vā rā̍santām । tada̠gnirdē̠vō dē̠vēbhyō̠ vana̍tē ।
va̠yama̠gnērmānu̍ṣāḥ । i̠ṣṭa-ñcha̍ vī̠ta-ñcha̍ ।
u̠bhē cha̍ nō̠ dyāvā̍pṛthi̠vī agṃha̍sa-sspātām ।
i̠ha gati̍rvā̠masyē̠da-ñcha̍ । namō̍ dē̠vēbhya̍ḥ ॥
upachārapūjāḥ
punaḥ pūjā-ṅkariṣyē । ChatramāchChādayāmi ।
chāmarairvījayāmi । nṛtya-ndarśayāmi ।
gītaṃ śrāvayāmi । āndōḻikānārōhayāmi ।
aśvānārōhayāmi । gajānārōhayāmi ।
samasta rājōpachāra dēvōpachāra bhaktyupachāra śaktyupachāra mantrōpachāra pūjāssamarpayāmi ॥
liṅgāṣṭakam ॥
bilvāṣṭakam ॥
kṣamāprārthana
karacharaṇakṛtaṃ vākkāyaja-ṅkarmajaṃ vā
śravaṇanayanajaṃ vā mānasaṃ vā-'parādham ।
vihitamavihitaṃ vā sarvamētatkṣmasva
śiva śiva karuṇābdhē śrīmahādēva śambhō ॥ 18॥
yasya smṛtyā cha nāmōktyā tapaḥ pūjā kriyādiṣu ।
nyūnaṃ sampūrṇatāṃ yāti sadyōvandē mahēśvaram ॥
mantrahīna-ṅkriyāhīna-mbhaktihīna-mmahēśvara ।
yatpūjita-mmayā dēva paripūrṇa-ntadastu tē ॥
anayā sadyōjāta vidhinā dhyānāvahanādi ṣōḍaśōpachāra pūjayā bhagavān sarvātmaka-śśrī umāmahēśvarasvāmī suprīta-ssuprasannō varadō bhavatu ।
ētatphala-mparamēśvarārpaṇamastu ॥
uttarataśchaṇḍīśvarāya namaḥ nirmālyaṃ visṛjya ॥
tīrthaṃ
akālamṛtyuharaṇaṃ sarvavyādhi nivāraṇam ।
samastapāpakṣayakaraṃ śivapādōdaka-mpāvanaṃ śubham ॥
iti trivāra-mpītvā śiva nirmālya rūpa bilvadaḻaṃ vā dakṣiṇē karṇē dhārayēt ।
ōṃ śānti-śśānti-śśāntiḥ ॥