View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Satyanarayana Swami Vratha Katha

॥ śrī gaṇēśāya namaḥ ॥
॥ śrīparamātmanē namaḥ ॥
atha kathā prārambhaḥ ।

atha prathamō-'dhyāyaḥ

śrīvyāsa uvācha ।
ēkadā naimiṣāraṇyē ṛṣaya-śśaunakādayaḥ ।
paprachChurmunaya-ssarvē sūta-mpaurāṇika-ṅkhalu ॥ 1॥

ṛṣaya ūchuḥ ।
vratēna tapasā kiṃ vā prāpyatē vāñChita-mphalam ।
tatsarvaṃ śrōtumichChāmaḥ kathayasva mahāmunē ॥ 2॥

sūta uvācha ।
nāradēnaiva sampṛṣṭō bhagavān kamalāpatiḥ ।
surar​ṣayē yathaivāha tachChṛṇudhvaṃ samāhitāḥ ॥ 3॥

ēkadā nāradō yōgī parānugrahakāṅkṣayā ।
paryaṭan vividhā-~ṃllōkā-nmartyalōkamupāgataḥ ॥ 4॥

tatōdṛṣṭvā janānsarvā-nnānāklēśasamanvitān ।
nānāyōnisamutpannān kliśyamānān svakarmabhiḥ ॥ 5॥

kēnōpāyēna chaitēṣā-nduḥkhanāśō bhavēd dhruvam ।
iti sañchintya manasā viṣṇulōka-ṅgatastadā ॥ 6॥

tatra nārāyaṇa-ndēvaṃ śuklavarṇa-ñchaturbhujam ।
śaṅkha-chakra-gadā-padma-vanamālā-vibhūṣitam ॥ 7॥

dṛṣṭvā ta-ndēvadēvēśaṃ stōtuṃ samupachakramē ।
nārada uvācha ।
namō vāṅgamanasātītarūpāyānantaśaktayē ।
ādimadhyāntahīnāya nirguṇāya guṇātmanē ॥ 8॥

sarvēṣāmādibhūtāya bhaktānāmārtināśinē ।
śrutvā stōtra-ntatō viṣṇurnārada-mpratyabhāṣata ॥ 9॥

śrībhagavānuvācha ।
kimarthamāgatō-'si tva-ṅki-ntē manasi vartatē ।
kathayasva mahābhāga tatsarva-ṅkathāyāmi tē ॥ 10॥

nārada uvācha ।
martyalōkē janā-ssarvē nānāklēśasamanvitāḥ ।
nanāyōnisamutpannāḥ pachyantē pāpakarmabhiḥ ॥ 11॥

tatkathaṃ śamayēnnātha laghūpāyēna tadvada ।
śrōtumichChāmi tatsarva-ṅkṛpāsti yadi tē mayi ॥ 12॥

śrībhagavānuvācha ।
sādhu pṛṣṭa-ntvayā vatsa lōkānugrahakāṅkṣayā ।
yatkṛtvā muchyatē mōha-ttachChṛṇuṣva vadāmi tē ॥ 13॥

vratamasti mahatpuṇyaṃ svargē martyē cha durlabham ।
tava snēhānmayā vatsa prakāśaḥ kriyatē-'dhunā ॥ 14॥

satyanārāyaṇasyaiva vrataṃ samyagvidhānataḥ । (satyanārāyaṇasyaivaṃ)
kṛtvā sadya-ssukha-mbhuktvā paratra mōkṣamāpnuyāt ।
tachChrutvā bhagavadvākya-nnāradō munirabravīt ॥ 15॥

nārada uvācha ।
ki-mphala-ṅkiṃ vidhāna-ñcha kṛta-ṅkēnaiva tad vratam ।
tatsarvaṃ vistarād brūhi kadā kāryaṃ vrata-mprabhō ॥ 16॥ (kāryaṃhitadvratam)

śrībhagavānuvācha ।
duḥkhaśōkādiśamana-ndhanadhānyapravardhanam ॥ 17॥

saubhāgyasantatikaraṃ sarvatra vijayapradam ।
yasmin kasmi-ndinē martyō bhaktiśraddhāsamanvitaḥ ॥ 18॥

satyanārāyaṇa-ndēvaṃ yajēchchaiva niśāmukhē ।
brāhmaṇairbāndhavaiśchaiva sahitō dharmatatparaḥ ॥ 19॥

naivēdya-mbhaktitō dadyā-thsapāda-mbhakṣyamuttamam ।
rambhāphala-ṅghṛta-ṅkṣīra-ṅgōdhūmasya cha chūrṇakam ॥ 20॥

abhāvē śālichūrṇaṃ vā śarkarā vā guḍastathā ।
sapādaṃ sarvabhakṣyāṇi chaikīkṛtya nivēdayēt ॥ 21॥

viprāya dakṣiṇā-ndadyā-tkathāṃ śrutvā janai-ssaha ।
tataścha bandhubhi-ssārdhaṃ viprāṃścha pratibhōjayēt ॥ 22॥

prasāda-mbhakṣayēd bhaktyā nṛtyagītādika-ñcharēt ।
tataścha svagṛha-ṅgachChē-thsatyanārāyaṇaṃ smarann ॥ 23॥

ēva-ṅkṛtē manuṣyāṇāṃ vāñChāsiddhirbhavēd dhruvam ।
viśēṣataḥ kaliyugē laghūpāyō-'sti bhūtalē ॥ 24॥ (laghūpāyōsti)

॥ iti śrīskāndapurāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyā-mprathamō-'dhyāyaḥ ॥ 1 ॥

atha dvitīyō-'dhyāyaḥ

sūta uvācha ।
athānya-thsampravakṣyāmi kṛtaṃ yēna purā dvijāḥ ।
kaśchi-tkāśīpurē ramyē hyāsīdviprō-'tinirdhanaḥ ॥ 1॥ (hyāsīdviprōtinirdhanaḥ)

kṣuttṛḍbhyāṃ vyākulōbhūtvā nitya-mbabhrāma bhūtalē ।
duḥkhita-mbrāhmaṇa-ndṛṣṭvā bhagavā-nbrāhmaṇapriyaḥ ॥ 2॥

vṛddhabrāhmaṇa rūpasta-mpaprachCha dvijamādarāt ।
kimartha-mbhramasē vipra mahī-nnityaṃ suduḥkhitaḥ ।
tatsarvaṃ śrōtumichChāmi kathyatā-ndvija sattama ॥ 3॥

brāhmaṇa uvācha ।
brāhmaṇō-'ti daridrō-'ha-mbhikṣārthaṃ vai bhramē mahīm ॥ 4॥ (brāhmaṇōti)

upāyaṃ yadi jānāsi kṛpayā kathaya prabhō ।
vṛddhabrāhmaṇa uvācha ।
satyanārāyaṇō viṣṇurvāñChitārthaphalapradaḥ ॥ 5॥

tasya tva-mpūjanaṃ vipra kuruṣva vratamuttamama । (vratamuttamam)
yatkṛtvā sarvaduḥkhēbhyō muktō bhavati mānavaḥ ॥ 6॥

vidhāna-ñcha vratasyāpi viprāyābhāṣya yatnataḥ ।
satyanārāyaṇō vṛddhastatraivāntaradhīyata ॥ 7॥

tad vrataṃ saṅkariṣyāmi yadukta-mbrāhmaṇēna vai ।
iti sañchintya viprō-'sau rātrau nidrā na labdhavān ॥ 8॥ (nidrāṃ)

tataḥ prāta-ssamutthāya satyanārāyaṇavratam ।
kariṣya iti saṅkalpya bhikṣārthamagamadvijaḥ ॥ 9॥ (bhikṣārthamagamaddvijaḥ)

tasminnēva dinē vipraḥ prachura-ndravyamāptavān ।
tēnaiva bandhubhi-ssārdhaṃ satyasyavratamācharat ॥ 10॥

sarvaduḥkhavinirmukta-ssarvasampatsamanvitaḥ ।
babhūva sa dvijaśrēṣṭhō vratasyāsya prabhāvataḥ ॥ 11॥

tataḥ prabhṛti kāla-ñcha māsi māsi vrata-ṅkṛtam ।
ēva-nnārāyaṇasyēdaṃ vrata-ṅkṛtvā dvijōttamaḥ ॥ 12॥

sarvapāpavinirmuktō durlabha-mmōkṣamāptavān ।
vratamasya yadā vipra pṛthivyāṃ saṅkariṣyati ॥ 13॥ (viprāḥ)

tadaiva sarvaduḥkha-ntu manujasya vinaśyati । (cha manujasya)
ēva-nnārāyaṇēnōkta-nnāradāya mahātmanē ॥ 14॥

mayā tatkathitaṃ viprāḥ kimanya-tkathayāmi vaḥ ।
ṛṣaya ūchuḥ ।
tasmād viprāchChruta-ṅkēna pṛthivyā-ñcharita-mmunē ।
tatsarvaṃ śrōtumichChāma-śśraddhā-'smāka-mprajāyatē ॥ 15॥ (śraddhāsmākaṃ)

sūta uvācha ।
śa‍ṛṇudhva-mmunaya-ssarvē vrataṃ yēna kṛta-mbhuvi ।
ēkadā sa dvijavarō yathāvibhava vistaraiḥ ॥ 16॥

bandhubhi-ssvajanai-ssārdhaṃ vrata-ṅkartuṃ samudyataḥ ।
ētasminnantarē kālē kāṣṭhakrētā samāgamat ॥ 17॥

bahiḥ kāṣṭha-ñcha saṃsthāpya viprasya gṛhamāyayau ।
tṛṣṇāyā pīḍitātmā cha dṛṣṭvā vipra-ṅkṛtaṃ vratam ॥ 18॥ (kṛta)

praṇipatya dvija-mprāha kimida-ṅkriyatē tvayā ।
kṛtē ki-mphalamāpnōti vistarād vada mē prabhō ॥ 19॥ (vistārād)

vipra uvācha ।
satyanārāyaṇēsyēdaṃ vrataṃ sarvēpsitapradam ।
tasya prasādānmē sarva-ndhanadhānyādika-mmahat ॥ 20॥

tasmādētad vrata-ñjñātvā kāṣṭhakrētā-'tihar​ṣitaḥ ।
papau jala-mprasāda-ñcha bhuktvā sa nagaraṃ yayau ॥ 21॥

satyanārāyaṇa-ndēva-mmanasā ityachintayat ।
kāṣṭhaṃ vikrayatō grāmē prāpyatē chādya yad dhanam ॥ 22॥ (prāpyatēmē-'dya)

tēnaiva satyadēvasya kariṣyē vratamuttamam ।
iti sañchintya manasā kāṣṭha-ndhṛtvā tu mastakē ॥ 23॥

jagāma nagarē ramyē dhanināṃ yatra saṃsthitiḥ ।
taddinē kāṣṭhamūlya-ñcha dviguṇa-mprāptavānasau ॥ 24॥

tataḥ prasannahṛdaya-ssupakva-ṅkadalī phalam ।
śarkarāghṛtadugdha-ñcha gōdhūmasya cha chūrṇakam ॥ 25॥

kṛtvaikatra sapāda-ñcha gṛhītvā svagṛhaṃ yayau ।
tatō bandhūn samāhūya chakāra vidhinā vratam ॥ 26॥

tad vratasya prabhāvēṇa dhanaputrānvitō-'bhavat । (dhanaputrānvitōbhavat)
ihalōkē sukha-mbhuktvā chāntē satyapuraṃ yayau ॥ 27॥

॥ iti śrīskāndapurāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyā-ndvitīyō-'dhyāyaḥ ॥ 2 ॥

atha tṛtīyō-'dhyāyaḥ

sūta uvācha ।
punaragrē pravakṣyāmi śa‍ṛṇudhva-mmuni sattamāḥ ।
purā chōlkāmukhō nāma nṛpaśchāsīnmahāmatiḥ ॥ 1॥

jitēndriya-ssatyavādī yayau dēvālaya-mprati ।
dinē dinē dhana-ndattvā dvijān santōṣaya-thsudhīḥ ॥ 2॥

bhāryā tasya pramugdhā cha sarōjavadanā satī ।
bhadraśīlānadī tīrē satyasyavratamācharat ॥ 3॥

ētasminnantarē tatra sādhurēka-ssamāgataḥ ।
vāṇijyārtha-mbahudhanairanēkaiḥ paripūritaḥ ॥ 4॥

nāvaṃ saṃsthāpya tattīrē jagāma nṛpati-mprati ।
dṛṣṭvā sa vratina-mbhūpa-mprapachCha vinayānvitaḥ ॥ 5॥

sādhuruvācha ।
kimida-ṅkuruṣē rāja-nbhaktiyuktēna chētasā ।
prakāśa-ṅkuru tatsarvaṃ śrōtumichChāmi sāmpratam ॥ 6॥

rājōvācha ।
pūjana-ṅkriyatē sādhō viṣṇōratulatējasaḥ ।
vrata-ñcha svajanai-ssārdha-mputrādyāvāpti kāmyayā ॥ 7॥

bhūpasya vachanaṃ śrutvā sādhuḥ prōvācha sādaram ।
sarva-ṅkathaya mē rājan kariṣyē-'ha-ntavōditam ॥ 8॥

mamāpi santatirnāsti hyētasmājjāyatē dhruvam ।
tatō nivṛttya vāṇijyā-thsānandō gṛhamāgataḥ ॥ 9॥

bhāryāyai kathitaṃ sarvaṃ vrataṃ santati dāyakam ।
tadā vrata-ṅkariṣyāmi yadā mē santatirbhavēt ॥ 10॥

iti līlāvatī-mprāha patnīṃ sādhu-ssa sattamaḥ ।
ēkasmi-ndivasē tasya bhāryā līlāvatī satī ॥ 11॥ (bhāryāṃ)

bhartṛyuktānandachittā-'bhavad dharmaparāyaṇā ।
rgabhiṇī sā-'bhava-ttasya bhāryā satyaprasādataḥ ॥ 12॥ (sābhavat)

daśamē māsi vai tasyāḥ kanyāratnamajāyata ।
dinē dinē sā vavṛdhē śuklapakṣē yathā śaśī ॥ 13॥

nāmnā kalāvatī chēti tannāmakaraṇa-ṅkṛtam ।
tatō līlāvatī prāha svāmina-mmadhuraṃ vachaḥ ॥ 14॥

na karōṣi kimarthaṃ vai purā saṅkalpitaṃ vratam ।
sādhuruvācha ।
vivāha samayē tvasyāḥ kariṣyāmi vrata-mpriyē ॥ 15॥

iti bhāryāṃ samāśvāsya jagāma nagara-mprati ।
tataḥ kalāvatī kanyā vavṛdhē pitṛvēśmani ॥ 16॥

dṛṣṭvā kanyā-ntata-ssādhurnagarē sakhibhi-ssaha ।
mantrayitvā druta-ndūta-mprēṣayāmāsa dharmavit ॥ 17॥

vivāhārtha-ñcha kanyāyā varaṃ śrēṣṭhaṃ vichāraya ।
tēnājñaptaścha dūtō-'sau kāñchana-nnagaraṃ yayau ॥ 18॥

tasmādēkaṃ vaṇikputraṃ samādāyāgatō hi saḥ ।
dṛṣṭvā tu sundara-mbālaṃ vaṇikputra-ṅguṇānvitam ॥ 19॥

jñātibhirbandhubhi-ssārdha-mparituṣṭēna chētasā ।
dattāvān sādhuputrāya kanyāṃ vidhividhānataḥ ॥ 20॥ (sādhuḥputrāya)

tatō-'bhāgyavaśā-ttēna vismṛtaṃ vratamuttamam । (tatōbhāgyavaśāt)
vivāhasamayē tasyāstēna ruṣṭō bhava-tprabhuḥ ॥ 21॥ (ruṣṭō-'bhavat)

tataḥ kālēna niyatō nijakarma viśāradaḥ ।
vāṇijyārtha-ntata-śśīghra-ñjāmātṛ sahitō vaṇik ॥ 22॥

ratnasārapurē ramyē gatvā sindhu samīpataḥ ।
vāṇijyamakarō-thsādhurjāmātrā śrīmatā saha ॥ 23॥

tau gatau nagarē ramyē chandrakētōrnṛpasya cha । (nagarētasya)
ētasminnēva kālē tu satyanārāyaṇaḥ prabhuḥ ॥ 24॥

bhraṣṭapratijñamālōkya śāpa-ntasmai pradattavān ।
dāruṇa-ṅkaṭhina-ñchāsya mahad duḥkha-mbhaviṣyati ॥ 25॥

ēkasmindivasē rājñō dhanamādāya taskaraḥ ।
tatraiva chāgata śchaurō vaṇijau yatra saṃsthitau ॥ 26॥

tatpaśchād dhāvakā-ndūtā-ndṛṣṭavā bhītēna chētasā ।
dhanaṃ saṃsthāpya tatraiva sa tu śīghramalakṣitaḥ ॥ 27॥

tatō dūtāssamāyātā yatrāstē sajjanō vaṇik ।
dṛṣṭvā nṛpadhana-ntatra baddhvā-''nītau vaṇiksutau ॥ 28॥ (baddhvānītau)

har​ṣēṇa dhāvamānāścha prōchurnṛpasamīpataḥ ।
taskarau dvau samānītau vilōkyājñāpaya prabhō ॥ 29॥

rājñā-''jñaptāstata-śśīghra-ndṛḍha-mbaddhvā tu tā vubhau ।
sthāpitau dvau mahādurgē kārāgārē-'vichārataḥ ॥ 30॥

māyayā satyadēvasya na śruta-ṅkaistayōrvachaḥ ।
atastayōrdhanaṃ rājñā gṛhīta-ñchandrakētunā ॥ 31॥

tachChāpāchcha tayōrgēhē bhāryā chaivāti duḥkhitā ।
chaurēṇāpahṛtaṃ sarva-ṅgṛhē yachcha sthita-ndhanam ॥ 32॥

ādhivyādhisamāyuktā kṣutpipāśāti duḥkhitā । (kṣutpipāsāti)
annachintāparā bhūtvā babhrāma cha gṛhē gṛhē ।
kalāvatī tu kanyāpi babhrāma prativāsaram ॥ 33॥

ēkasmi-ndivasē yātā kṣudhārtā dvijamandiram । (divasē jātā)
gatvā-'paśyad vrata-ntatra satyanārāyaṇasya cha ॥ 34॥ (gatvāpaśyad)

upaviśya kathāṃ śrutvā varaṃ rprāthitavatyapi ।
prasāda bhakṣaṇa-ṅkṛtvā yayau rātrau gṛha-mprati ॥ 35॥

mātā kalāvatī-ṅkanyā-ṅkathayāmāsa prēmataḥ ।
putri rātrau sthitā kutra ki-ntē manasi vartatē ॥ 36॥

kanyā kalāvatī prāha mātara-mprati satvaram ।
dvijālayē vrata-mmātardṛṣṭaṃ vāñChitasiddhidam ॥ 37॥

tachChrutvā kanyakā vākyaṃ vrata-ṅkartuṃ samudyatā ।
sā mudā tu vaṇigbhāryā satyanārāyaṇasya cha ॥ 38॥

vrata-ñchakrē saiva sādhvī bandhubhi-ssvajanai-ssaha ।
bhartṛjāmātarau kṣipramāgachChētāṃ svamāśramam ॥ 39॥

aparādha-ñcha mē bharturjāmātuḥ, kṣantumar​hasi ।
vratēnānēna tuṣṭō-'sau satyanārāyaṇaḥ punaḥ ॥ 40॥ (tuṣṭōsau)

dar​śayāmāsa svapnaṃ hī chandrakētu-nnṛpōttamam ।
bandinau mōchaya prātarvaṇijau nṛpasattama ॥ 41॥

dēya-ndhana-ñcha tatsarva-ṅgṛhītaṃ ya-ttvayā-'dhunā । (tvayādhunā)
nō chē-ttvā-nnāśayiṣyāmi sarājyadhanaputrakam ॥ 42॥

ēvamābhāṣya rājāna-ndhyānagamyō-'bhava-tprabhuḥ । (dhyānagamyōbhavat)
tataḥ prabhātasamayē rājā cha svajanai-ssaha ॥ 43॥

upaviśya sabhāmadhyē prāha svapna-ñjana-mprati ।
baddhau mahājanau śīghra-mmōchaya dvau vaṇiksutau ॥ 44॥

iti rājñō vacha-śśrutvā mōchayitvā mahājanau ।
samānīya nṛpasyāgrē prāhustē vinayānvitāḥ ॥ 45॥

ānītau dvau vaṇikputrau muktau nigaḍabandhanāt ।
tatō mahājanau natvā chandrakētu-nnṛpōttamam ॥ 46॥

smarantau pūrva vṛttānta-nnōchaturbhayavihvalau ।
rājā vaṇiksutau vīkṣya vachaḥ prōvācha sādaram ॥ 47॥

dēvā-tprāpta-mmahadduḥkhamidānī-nnāsti vai bhayam ।
tadā nigaḍasantyāga-ṅkṣaurakarmādyakārayat ॥ 48॥

vastrālaṅkāraka-ndattvā paritōṣya nṛpaścha tau ।
puraskṛtya vaṇikputrau vachasā-'tōṣayad bhṛśam ॥ 49॥ (vachasātōṣayadbhṛśam)

purānīta-ntu yad dravya-ndviguṇīkṛtya dattavān ।
prōvācha cha tatō rājā gachCha sādhō nijāśramam ॥ 50॥ (prōvāchatau)

rājāna-mpraṇipatyāha gantavya-ntvatprasādataḥ ।
ityuktvā tau mahāvaiśyau jagmatu-ssvagṛha-mprati ॥ 51॥ (mahāvaiśyō)

॥ iti śrīskānda purāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyā-ntṛtīyō-'dhyāyaḥ ॥ 3 ॥

atha chaturthō-'dhyāyaḥ

sūta uvācha ।
yātrā-ntu kṛtavān sādhurmaṅgalāyanapūrvikām ।
brāhmaṇēbhyō dhana-ndattvā tadā tu nagaraṃ yayau ॥ 1॥

kiyad dūrē gatē sādhō satyanārāyaṇaḥ prabhuḥ ।
jijñāsā-ṅkṛtavān sādhau kimasti tava nausthitam ॥ 2॥

tatō mahājanau mattau hēlayā cha prahasya vai । (matau)
katha-mpṛchChasi bhō daṇḍi-nmudrā-nnētu-ṅkimichChasi ॥ 3॥

latāpatrādika-ñchaiva vartatē taraṇau mama ।
niṣṭhura-ñcha vacha-śśrutvā satya-mbhavatu tē vachaḥ ॥ 4॥

ēvamuktvā gata-śśīghra-ndaṇḍī tasya samīpataḥ ।
kiyad dūrē tatō gatvā sthita-ssindhu samīpataḥ ॥ 5॥

gatē daṇḍini sādhuścha kṛtanityakriyastadā ।
utthitā-ntaraṇī-ndṛṣṭvā vismaya-mparamaṃ yayau ॥ 6॥

dṛṣṭvā latādika-ñchaiva mūrchChitō nyapatad bhuvi ।
labdhasañjñō vaṇikputrastataśchintānvitō-'bhavat ॥ 7॥ (vaṇikputrastataśchintānvitōbhavat)

tadā tu duhituḥ kāntō vachana-ñchēdamabravīt ।
kimartha-ṅkriyatē śōka-śśāpō dattaścha daṇḍinā ॥ 8॥

śakyatē tēna sarvaṃ hi kartu-ñchātra na saṃśayaḥ । (śakyatēnē na)
atastachCharaṇaṃ yāmō vāñChatārthō bhaviṣyati ॥ 9॥ (vāñChitārthō)

jāmāturvachanaṃ śrutvā tatsakāśa-ṅgatastadā ।
dṛṣṭvā cha daṇḍina-mbhaktyā natvā prōvācha sādaram ॥ 10॥

kṣamasva chāparādha-mmē yadukta-ntava sannidhau ।
ēva-mpunaḥ punarnatvā mahāśōkākulō-'bhavat ॥ 11॥ (mahāśōkākulōbhavat)

prōvācha vachana-ndaṇḍī vilapantaṃ vilōkya cha ।
mā rōdī-śśa‍ṛṇumadvākya-mmama pūjābahirmukhaḥ ॥ 12॥

mamājñayā cha durbuddhē labdha-nduḥkha-mmuhurmuhuḥ ।
tachChrutvā bhagavadvākyaṃ stuti-ṅkartuṃ samudyataḥ ॥ 13॥

sādhuruvācha ।
tvanmāyāmōhitā-ssarvē brahmādyāstridivaukasaḥ ।
na jānanti guṇā-nrūpa-ntavāścharyamida-mprabhō ॥ 14॥

mūḍhō-'ha-ntvā-ṅkatha-ñjānē mōhitastavamāyayā । (mūḍhōhaṃ)
prasīda pūjayiṣyāmi yathāvibhavavistaraiḥ ॥ 15॥

purā vitta-ñcha ta-thsarva-ntrāhi māṃ śaraṇāgatam ।
śrutvā bhaktiyutaṃ vākya-mparituṣṭō janārdanaḥ ॥ 16॥

vara-ñcha vāñChita-ndattvā tatraivāntardadhē hariḥ ।
tatō nāvaṃ samārūhya dṛṣṭvā vittaprapūritām ॥ 17॥

kṛpayā satyadēvasya saphalaṃ vāñChita-mmama ।
ityuktvā svajanai-ssārdha-mpūjā-ṅkṛtvā yathāvidhi ॥ 18॥

har​ṣēṇa chābhava-tpūrṇassatyadēvaprasādataḥ ।
nāvaṃ saṃyōjya yatnēna svadēśagamana-ṅkṛtam ॥ 19॥

sādhurjāmātara-mprāha paśya ratnapurī-mmama ।
dūta-ñcha prēṣayāmāsa nijavittasya rakṣakam ॥ 20॥

tatō-'sau nagara-ṅgatvā sādhubhāryāṃ vilōkya cha । (dūtōsau)
prōvācha vāñChitaṃ vākya-nnatvā baddhāñjalistadā ॥ 21॥

nikaṭē nagarasyaiva jāmātrā sahitō vaṇik ।
āgatō bandhuvargaiścha vittaiścha bahubhiryutaḥ ॥ 22॥

śrutvā dūtamukhādvākya-mmahāhar​ṣavatī satī ।
satyapūjā-ntataḥ kṛtvā prōvācha tanujā-mprati ॥ 23॥

vrajāmi śīghramāgachCha sādhusandar​śanāya cha ।
iti mātṛvacha-śśrutvā vrata-ṅkṛtvā samāpya cha ॥ 24॥

prasāda-ñcha parityajya gatā sā-'pi pati-mprati । (sāpi)
tēna ruṣṭā-ssatyadēvō bhartāra-ntaraṇi-ntathā ॥ 25॥ (ruṣṭaḥ, taraṇīṃ)

saṃhṛtya cha dhanai-ssārdha-ñjalē tasyāvamajjayat ।
tataḥ kalāvatī kanyā na vilōkya nija-mpatim ॥ 26॥

śōkēna mahatā tatra rudantī chāpatad bhuvi । (rudatī)
dṛṣṭvā tathāvidhā-nnāva-ṅkanyā-ñcha bahuduḥkhitām ॥ 27॥

bhītēna manasā sādhuḥ kimāścharyamida-mbhavēt ।
chintyamānāścha tē sarvē babhūvustarivāhakāḥ ॥ 28॥

tatō līlāvatī kanyā-ndṛṣṭvā sā vihvalā-'bhavat ।
vilalāpātiduḥkhēna bhartāra-ñchēdamabravīta ॥ 29॥

idānī-nnaukayā sārdha-ṅkathaṃ sō-'bhūdalakṣitaḥ ।
na jānē kasya dēvasya hēlayā chaiva sā hṛtā ॥ 30॥

satyadēvasya māhātmya-ñjñātuṃ vā kēna śakyatē ।
ityuktvā vilalāpaiva tataścha svajanai-ssaha ॥ 31॥

tatō līlāvatī kanyā-ṅkrauḍē kṛtvā rurōda ha ।
tataḥkalāvatī kanyā naṣṭē svāmini duḥkhitā ॥ 32॥

gṛhītvā pādukē tasyānugatu-ñcha manōdadhē । (pādukāṃ)
kanyāyāścharita-ndṛṣṭvā sabhārya-ssajjanō vaṇik ॥ 33॥

atiśōkēna santaptaśchintayāmāsa dharmavit ।
hṛtaṃ vā satyadēvēna bhrāntō-'haṃ satyamāyayā ॥ 34॥

satyapūjā-ṅkariṣyāmi yathāvibhavavistaraiḥ ।
iti sarvān samāhūya kathayitvā manōratham ॥ 35॥

natvā cha daṇḍavad bhūmau satyadēva-mpunaḥ punaḥ ।
tatastuṣṭa-ssatyadēvō dīnānā-mparipālakaḥ ॥ 36॥

jagāda vachana-ñchaina-ṅkṛpayā bhaktavatsalaḥ ।
tyaktvā prasāda-ntē kanyā pati-ndraṣṭuṃ samāgatā ॥ 37॥

atō-'dṛṣṭō-'bhavattasyāḥ kanyakāyāḥ patirdhruvam ।
gṛha-ṅgatvā prasāda-ñcha bhuktvā sā-''yāti chētpunaḥ ॥ 38॥ (sāyāti)

labdhabhartrī sutā sādhō bhaviṣyati na saṃśayaḥ ।
kanyakā tādṛśaṃ vākyaṃ śrutvā gaganamaṇḍalāt ॥ 39॥

kṣipra-ntadā gṛha-ṅgatvā prasāda-ñcha bubhōja sā ।
paśchā-thsā punarāgatya dadar​śa svajana-mpatim ॥ 40॥ (sāpaśchātpunarāgatya, sajanaṃ)

tataḥ kalāvatī kanyā jagāda pitara-mprati ।
idānī-ñcha gṛhaṃ yāhi vilamba-ṅkuruṣē katham ॥ 41॥

tachChrutvā kanyakāvākyaṃ santuṣṭō-'bhūdvaṇiksutaḥ ।
pūjanaṃ satyadēvasya kṛtvā vidhividhānataḥ ॥ 42॥

dhanairbandhugaṇai-ssārdha-ñjagāma nijamandiram ।
paurṇamāsyā-ñcha saṅkrāntau kṛtavān satyasya pūjanam ॥ 43॥ (satyapūjanam)

ihalōkē sukha-mbhuktvā chāntē satyapuraṃ yayau ॥ 44॥

॥ iti śrīskānda purāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyā-ñchaturthō-'dhyāyaḥ ॥ 4 ॥

atha pañchamō-'dhyāyaḥ

sūta uvācha ।
athānyachcha pravakṣyāmi śruṇudhva-mmunisattamāḥ ।
āsī-ttuṅgadhvajō rājā prajāpālanatatparaḥ ॥ 1॥

prasādaṃ satyadēvasya tyaktvā duḥkhamavāpa saḥ ।
ēkadā sa vana-ṅgatvā hatvā bahuvidhā-npaśūn ॥ 2॥

āgatya vaṭamūla-ñcha dṛṣṭvā satyasya pūjanam । (chāpaśyat)
gōpāḥ kurvanti santuṣṭā bhaktiyuktā-ssa bāndhavāḥ ॥ 3॥

rājā dṛṣṭvā tu darpēṇa na gatō na nanāma saḥ ।
tatō gōpagaṇā-ssarvē prasāda-nnṛpasannidhau ॥ 4॥

saṃsthāpya punarāgatya bhuktatvā sarvē yathēpsitam ।
tataḥ prasādaṃ santyajya rājā duḥkhamavāpa saḥ ॥ 5॥

tasya putraśata-nnaṣṭa-ndhanadhānyādika-ñcha yat ।
satyadēvēna tatsarva-nnāśita-mmama niśchitam ॥ 6॥

atastatraiva gachChāmi yatra dēvasya pūjanam ।
manasā tu viniśchitya yayau gōpālasannidhau ॥ 7॥

tatō-'sau satyadēvasya pūjā-ṅgōpagaṇaissaha ।
bhaktiśraddhānvitō bhūtvā chakāra vidhinā nṛpaḥ ॥ 8॥

satyadēvaprasādēna dhanaputrānvitō-'bhavat ।
ihalōkē sukha-mbhuktatvā chāntē satyapuraṃ yayau ॥ 9॥

ya ida-ṅkurutē satyavrata-mparamadurlabham ।
śa‍ṛṇōti cha kathā-mpuṇyā-mbhaktiyuktaḥ phalapradām ॥ 10॥

dhanadhānyādika-ntasya bhavē-thsatyaprasādataḥ ।
daridrō labhatē vitta-mbaddhō muchyēta bandhanāt ॥ 11॥

bhītō bhayā-tpramuchyēta satyamēva na saṃśayaḥ ।
īpsita-ñcha phala-mbhuktvā chāntē satyapuraṃvrajēt ॥ 12॥

iti vaḥ kathitaṃ viprā-ssatyanārāyaṇavratam ।
ya-tkṛtvā sarvaduḥkhēbhyō muktō bhavati mānavaḥ ॥ 13॥

viśēṣataḥ kaliyugē satyapūjā phalapradā ।
kēchi-tkālaṃ vadiṣyanti satyamīśa-ntamēva cha ॥ 14॥

satyanārāyaṇa-ṅkēchi-thsatyadēva-ntathāparē ।
nānārūpadharō bhūtvā sarvēṣāmīpsitapradam ॥ 15॥ (sarvēṣāmīpsitapradaḥ)

bhaviṣyati kalau satyavratarūpī sanātanaḥ ।
śrīviṣṇunā dhṛtaṃ rūpaṃ sarvēṣāmīpsitapradam ॥ 16॥

ya ida-mpaṭhatē nityaṃ śa‍ṛṇōti munisattamāḥ ।
tasya naśyanti pāpāni satyadēvaprasādataḥ ॥ 17॥

vrataṃ yaistu kṛta-mpūrvaṃ satyanārāyaṇasya cha ।
tēṣā-ntvaparajanmāni kathayāmi munīśvarāḥ ॥ 18॥

śatānandōmahāprājñassudāmābrāhmaṇō hyabhūt ।
tasmiñjanmani śrīkṛṣṇa-ndhyātvā mōkṣamavāpa ha ॥ 19॥

kāṣṭhabhāravahō bhillō guharājō babhūva ha ।
tasmiñjanmani śrīrāmaṃ sēvya mōkṣa-ñjagāma vai ॥ 20॥

ulkāmukhō mahārājō nṛpō daśarathō-'bhavat ।
śrīraṅganāthaṃ sampūjya śrīvaikuṇṭha-ntadāgamat ॥ 21॥ (śrīrāmachandrasamprāpya)

rdhāmika-ssatyasandhaścha sādhurmōradhvajō-'bhavat । (sādhurmōradhvajōbhavat)
dēhārdha-ṅkrakachaiśChittvā datvā mōkṣamavāpa ha ॥ 22॥

tuṅgadhvajō mahārāja-ssvāyambhuvō-'bhava-tkila । (svāyambhūrabhavat)
sarvā-nbhāgavatān kṛtvā śrīvaikuṇṭha-ntadā-'gamat ॥ 23॥ (kṛttvā, tadāgamat)

bhūtvā gōpāścha tē sarvē vrajamaṇḍalavāsinaḥ ।
nihatya rākṣasān sarvā-ngōlōka-ntu tadā yayuḥ ॥ 24॥

॥ iti śrīskāndapurāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyā-mpañchamō-'dhyāyaḥ ॥ 5 ॥




Browse Related Categories: