pūrvāṅga pūjā
śrīmahāgaṇādhipatayē namaḥ ।
śrī gurubhyō namaḥ ।
hariḥ ōm ।
śuchiḥ
apavitraḥ pavitrō vā sarvāvasthā-ṅgatō-'pi vā ।
ya-ssmarē-tpuṇḍarīkākṣaṃ sa bāhyābhyantara-śśuchiḥ ॥
puṇḍarīkākṣa puṇḍarīkākṣa puṇḍarīkākṣāya namaḥ ॥
prārthanā
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇa-ñchaturbhujam ।
prasannavadana-ndhyāyē-thsarvavighnōpaśāntayē ॥
agajānana padmārka-ṅgajānanamaharniśam ।
anēkada-nta-mbhaktānāṃ ēkadantamupāsmahē ॥
dē̠vīṃ vācha̍majanayanta dē̠vāstāṃ vi̠śvarū̍pāḥ pa̠śavō̍ vadanti ।
sā nō̍ ma̠ndrēṣa̠mūrja̠-nduhā̍nā dhē̠nurvāga̠smānupa̠ suṣṭu̠taitu̍ ॥
ya-śśivō nāma rūpābhyāṃ yā dēvī sarvamaṅgaḻā ।
tayō-ssaṃsmaraṇānnityaṃ sarvadā jaya maṅgaḻam ॥
tadēva lagnaṃ sudina-ntadēva
tārābala-ñchandrabala-ntadēva ।
vidyābala-ndaivabala-ntadēva
lakṣmīpatē tē-'ṅghriyugaṃ smarāmi ॥
gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ ।
guru-ssākṣā-tparabrahma tasmai śrīguravē namaḥ ॥
lābhastēṣā-ñjayastēṣā-ṅkutastēṣā-mparābhavaḥ ।
ēṣāmindīvaraśyāmō hṛdayasthō janārdanaḥ ॥
sarvamaṅgaḻa māṅgaḻyē śivē sarvārthasādhikē ।
śaraṇyē tryambakē gaurī nārāyaṇi namō-'stu tē ॥
śrīlakṣmīnārāyaṇābhyā-nnamaḥ ।
umāmahēśvarābhyā-nnamaḥ ।
vāṇīhiraṇyagarbhābhyā-nnamaḥ ।
śachīpurandarābhyā-nnamaḥ ।
arundhatīvasiṣṭhābhyā-nnamaḥ ।
śrīsītārāmābhyā-nnamaḥ ।
mātāpitṛbhyō namaḥ ।
sarvēbhyō mahājanēbhyō namaḥ ।
āchamya
ō-ṅkēśavāya svāhā ।
ō-nnārāyaṇāya svāhā ।
ō-mmādhavāya svāhā ।
ō-ṅgōvindāya namaḥ ।
ōṃ viṣṇavē namaḥ ।
ō-mmadhusūdanāya namaḥ ।
ō-ntrivikramāya namaḥ ।
ōṃ vāmanāya namaḥ ।
ōṃ śrīdharāya namaḥ ।
ōṃ hṛṣīkēśāya namaḥ ।
ō-mpadmanābhāya namaḥ ।
ō-ndāmōdarāya namaḥ ।
ōṃ saṅkarṣaṇāya namaḥ ।
ōṃ vāsudēvāya namaḥ ।
ō-mpradyumnāya namaḥ ।
ōṃ aniruddhāya namaḥ ।
ō-mpuruṣōttamāya namaḥ ।
ōṃ adhōkṣajāya namaḥ ।
ō-nnārasiṃhāya namaḥ ।
ōṃ achyutāya namaḥ ।
ō-ñjanārdanāya namaḥ ।
ōṃ upēndrāya namaḥ ।
ōṃ harayē namaḥ ।
ōṃ śrīkṛṣṇāya namaḥ ।
dīpārādhanam
dīpastva-mbrahmarūpō-'si jyōtiṣā-mprabhuravyayaḥ ।
saubhāgya-ndēhi putrāṃścha sarvānkāmāṃścha dēhi mē ॥
bhō dīpa dēvi rūpastva-ṅkarmasākṣī hyavighnakṛt ।
yāvatpūjā-ṅkariṣyāmi tāvattvaṃ susthirō bhava ॥
dīpārādhana muhūrta-ssumuhūrtō-'stu ॥
pūjārthē haridrā kuṅkuma vilēpana-ṅkariṣyē ॥
bhūtōchchāṭanam
uttiṣṭhantu bhūtapiśāchāḥ ya ētē bhūmi bhārakāḥ ।
ētēṣāmavirōdhēna brahmakarma samārabhē ॥
apasarpantu tē bhūtā yē bhūtā bhūmisaṃsthitāḥ ।
yē bhūtā vighnakartārastē gachChantu śivā-'jñayā ॥
prāṇāyāmam
ō-mbhūḥ ō-mbhuva̍ḥ ōgṃ suva̍ḥ ō-mmaha̍ḥ ō-ñjana̍ḥ ō-ntapa̍ḥ ōgṃ satyam ।
ō-ntatsa̍vitu̠rvarē̎ṇya̠-mbha̠rgō̍ dē̠vasya̍ dhī̠mahi ।
dhiyō̠ yō na̍ḥ prachō̠dayā̎t ।
ōmāpō̠ jyōtī̠ rasō̠-'mṛta̠-mbrahma̠ bhūrbhuva̠ssuva̠rōm ॥
saṅkalpam
mama upātta samasta duritakṣaya dvārā śrīparamēśvaramuddiśya śrīparamēśvara prītyarthaṃ śubhābhyāṃ śubhē śōbhanē muhūrtē śrīmahāviṣṇōrājñayā pravartamānasya adya brahmaṇaḥ dvitīyaparārthē śvētavarāhakalpē vaivasvatamanvantarē kaliyugē prathamapādē jambūdvīpē bhāratavarṣē bharatakhaṇḍē mērōḥ dakṣiṇa digbhāgē śrīśailasya …… pradēśē ……, …… nadyōḥ madhyapradēśē lakṣmīnivāsagṛhē samasta dēvatā brāhmaṇa āchārya hari hara guru charaṇa sannidhau asmin vartamanē vyāvaharika chāndramānēna śrī …….. (1) nāma saṃvatsarē …… ayanē (2) …… ṛtau (3) …… māsē(4) …… pakṣē (5) …… tithau (6) …… vāsarē (7) …… nakṣatrē (8) …… yōgē (9) …… karaṇa (10) ēva-ṅguṇa viśēṣaṇa viśiṣṭāyāṃ śubhatithau śrīmān …… gōtrōdbhavasya …… nāmadhēyasya (mama dharmapatnī śrīmataḥ …… gōtrasya …… nāmadhēya-ssamētasya) mama/asmākaṃ sahakuṭumbasya kṣēma sthairya dhairya vīrya vijaya abhaya āyuḥ ārōgya aiśvara abhivṛddhyartha-ndharma artha kāma mōkṣa chaturvidha puruṣārtha phala siddhyartha-ndhana kanaka vastu vāhana samṛddhyarthaṃ sarvābhīṣṭa siddhyarthaṃ śrī ………. uddiśya śrī ………. prītyarthaṃ sambhavadbhiḥ dravyai-ssambhavadbhiḥ upachāraiścha sambhavatā niyamēna sambhavitā prakārēṇa yāvachChakti dhyāna āvāhanādi ṣōḍaśōpachāra pūjā-ṅkariṣyē ॥
(nirvighna pūjā parisamāptyarthaṃ ādau śrīmahāgaṇapati pūjā-ṅkariṣyē ।)
tadaṅga kalaśārādhana-ṅkariṣyē ।
kalaśārādhanam
kalaśē gandha puṣpākṣatairabhyarchya ।
kalaśē udaka-mpūrayitvā ।
kalaśasyōpari hasta-nnidhāya ।
kalaśasya mukhē viṣṇuḥ kaṇṭhē rudra-ssamāśritaḥ ।
mūlē tvasya sthitō brahmā madhyē mātṛgaṇā-ssmṛtā ॥
kukṣau tu sāgarā-ssarvē saptadvīpā vasundharā ।
ṛgvēdō-'tha yajurvēdō sāmavēdō hyatharvaṇaḥ ॥
aṅgaiścha sahitā-ssarvē kalaśāmbu samāśritāḥ ।
ōṃ āka̠laśē̎ṣu dhāvati pa̠vitrē̠ pari̍ṣichyatē ।
u̠kthairya̠jñēṣu̍ vardhatē ।
āpō̠ vā i̠dagṃ sarva̠ṃ viśvā̍ bhū̠tānyāpa̍ḥ
prā̠ṇā vā āpa̍ḥ pa̠śava̠ āpō-'nna̠māpō-'mṛ̍ta̠māpa̍ḥ
sa̠mrāḍāpō̍ vi̠rāḍāpa̍-ssva̠rāḍāpa̠śChandā̠g̠syāpō̠
jyōtī̠g̠ṣyāpō̠ yajū̠g̠ṣyāpa̍-ssa̠tyamāpa̠ḥ
sarvā̍ dē̠vatā̠ āpō̠ bhūrbhuva̠-ssuva̠rāpa̠ ōm ॥
gaṅgē cha yamunē chaiva gōdāvarī sarasvatī ।
narmadē sindhu kāvērī jalē-'smin sannidhi-ṅkuru ॥
kāvērī tuṅgabhadrā cha kṛṣṇavēṇī cha gautamī ।
bhāgīrathīti vikhyātāḥ pañchagaṅgāḥ prakīrtitāḥ ॥
āyāntu śrī …….. pūjārtha-mmama duritakṣayakārakāḥ ।
ōṃ ōṃ ō-ṅkalaśōdakēna pūjā dravyāṇi samprōkṣya,
dēvaṃ samprōkṣya, ātmāna-ñcha samprōkṣya ॥
śaṅkhapūjā
kalaśōdakēna śaṅkha-mpūrayitvā ॥
śaṅkhē gandhakuṅkumapuṣpatulasīpatrairalaṅkṛtya ॥
śaṅkha-ñchandrārka daivata-mmadhyē varuṇa dēvatām ।
pṛṣṭhē prajāpatiṃ vindyādagrē gaṅgā sarasvatīm ॥
trailōkyēyāni tīrthāni vāsudēvasyadadrayā ।
śaṅkhē tiṣṭhantu viprēndrā tasmā-thśaṅkha-mprapūjayēt ॥
tva-mpurā sāgarōtpannō viṣṇunā vidhṛtaḥ karē ।
pūjita-ssarvadēvaiścha pāñchajanya namō-'stu tē ॥
garbhādēvārinārīṇāṃ viśīryantē sahasradhā ।
navanādēnapātāḻē pāñchajanya namō-'stu tē ॥
ōṃ śaṅkhāya namaḥ ।
ō-ndhavaḻāya namaḥ ।
ō-mpāñchajanyāya namaḥ ।
ōṃ śaṅkhadēvatābhyō namaḥ ।
sakalapūjārthē akṣatān samarpayāmi ॥
ghaṇṭānādam
ō-ñjayadhvani mantramāta-ssvāhā ।
ghaṇṭadēvatābhyō namaḥ ।
sakalōpachāra pūjārthē akṣatān samarpayāmi ।
āgamārtha-ntu dēvānā-ṅgamanārtha-ntu rākṣasām ।
ghaṇṭārava-ṅkarōmyādau dēvatāhvāna lāñChanam ॥
iti ghaṇṭānāda-ṅkṛtvā ॥
atha haridrāgaṇapati pūjā
asmin haridrābimbē śrīmahāgaṇapatiṃ āvāhayāmi, sthāpayāmi, pūjayāmi ॥
prāṇapratiṣṭha
ōṃ asu̍nītē̠ puna̍ra̠smāsu̠ chakṣu̠ḥ
puna̍ḥ prā̠ṇami̠ha nō̎ dhēhi̠ bhōga̎m ।
jyōkpa̍śyēma̠ sūrya̍mu̠chchara̎nta̠
manu̍matē mṛ̠ḍayā̎ na-ssva̠sti ॥
a̠mṛta̠ṃ vai prā̠ṇā a̠mṛta̠māpa̍ḥ
prā̠ṇānē̠va ya̍thāsthā̠namupa̍hvayatē ॥
śrī mahāgaṇapatayē namaḥ ।
sthirō bhava varadō bhava ।
sumukhō bhava suprasannō bhava ।
sthirāsana-ṅkuru ।
dhyānaṃ
haridrābha-ñchaturbāhuṃ
haridrāvadana-mprabhum ।
pāśāṅkuśadhara-ndēvaṃ
mōdaka-ndantamēva cha ।
bhaktā-'bhayapradātāraṃ
vandē vighnavināśanam ।
ōṃ haridrā gaṇapatayē namaḥ ।
agajānana padmārka-ṅgajānanamaharniśaṃ
anēkada-nta-mbhaktānāṃ ēkadantamupāsmahē ॥
ō-ṅga̠ṇānā̎-ntvā ga̠ṇapa̍tigṃ havāmahē
ka̠vi-ṅka̍vī̠nāmu̍pa̠maśra̍vastamam ।
jyē̠ṣṭha̠rāja̠-mbrahma̍ṇā-mbrahmaṇaspata̠
ā na̍-śśṛ̠ṇvannū̠tibhi̍ssīda̠ sāda̍nam ॥
ō-mmahāgaṇapatayē namaḥ ।
dhyāyāmi । dhyānaṃ samarpayāmi । 1 ॥
ō-mmahāgaṇapatayē namaḥ ।
āvāhayāmi । āvāhanaṃ samarpayāmi । 2 ॥
ō-mmahāgaṇapatayē namaḥ ।
navaratnakhachita divya hēma siṃhāsanaṃ samarpayāmi । 3 ॥
ō-mmahāgaṇapatayē namaḥ ।
pādayōḥ pādyaṃ samarpayāmi । 4 ॥
ō-mmahāgaṇapatayē namaḥ ।
hastayōḥ arghyaṃ samarpayāmi । 5 ॥
ō-mmahāgaṇapatayē namaḥ ।
mukhē āchamanīyaṃ samarpayāmi । 6 ॥
snānaṃ
āpō̠ hiṣṭhā ma̍yō̠bhuva̠stā na̍ ū̠rjē da̍dhātana ।
ma̠hē raṇā̍ya̠ chakṣa̍sē ॥
yō va̍-śśi̠vata̍mō rasa̠stasya̍ bhājayatē̠ha na̍ḥ ।
u̠śa̠tīri̍va mā̠ta̍raḥ ॥
tasmā̠ ara̍-ṅgamāma vō̠ yasya̠ kṣayā̍ya̠ jinva̍tha ।
āpō̍ ja̠naya̍thā cha naḥ ॥
ō-mmahāgaṇapatayē namaḥ ।
śuddhōdaka snānaṃ samarpayāmi । 7 ॥
snānānantaraṃ āchamanīyaṃ samarpayāmi ।
vastraṃ
abhi vastrā suvasanānyarṣābhi dhēnū-ssudughāḥ pūyamānaḥ ।
abhi chandrā bhartavē nō hiraṇyābhyaśvānrathinō dēva sōma ॥
ō-mmahāgaṇapatayē namaḥ ।
vastraṃ samarpayāmi । 8 ॥
yajñōpavītaṃ
ōṃ ya̠jñō̠pa̠vī̠ta-mpa̠rama̍-mpavi̠traṃ
pra̠jāpa̍tē̠ryatsa̠haja̍-mpu̠rastā̎t ।
āyu̍ṣyamagrya̠-mpra̠ti mu̍ñcha śu̠bhraṃ
ya̍jñōpavī̠ta-mba̠lama̍stu̠ tēja̍ḥ ॥
ō-mmahāgaṇapatayē namaḥ ।
yajñōpavītārthaṃ akṣatān samarpayāmi । ।
gandhaṃ
ga̠ndha̠dvā̠rā-ndu̍rādha̠rṣā̠-nni̠tyapu̍ṣṭā-ṅkarī̠ṣiṇī̎m ।
ī̠śvarī̍gṃ sarva̍bhūtā̠nā̠-ntāmi̠hōpa̍hvayē̠ śriyam ॥
ō-mmahāgaṇapatayē namaḥ ।
divya śrī gandhaṃ samarpayāmi । 9 ॥
ō-mmahāgaṇapatayē namaḥ ।
ābharaṇaṃ samarpayāmi । 10 ॥
puṣpaiḥ pūjayāmi
ōṃ sumukhāya namaḥ । ōṃ ēkadantāya namaḥ ।
ō-ṅkapilāyanamaḥ । ō-ṅgajakarṇakāya namaḥ ।
ōṃ lambōdarāyanamaḥ । ōṃ vikaṭāya namaḥ ।
ōṃ vighnarājāya namaḥ । ō-ṅgaṇādhipāyanamaḥ ।
ō-ndhūmakētavē namaḥ । ō-ṅgaṇādhyakṣāya namaḥ ।
ō-mphālachandrāya namaḥ । ō-ṅgajānanāya namaḥ ।
ōṃ vakratuṇḍāya namaḥ । ōṃ śūrpakarṇāya namaḥ ।
ōṃ hērambāya namaḥ । ōṃ skandapūrvajāya namaḥ ।
ōṃ sarvasiddhipradāya namaḥ ।
ō-mmahāgaṇapatayē namaḥ ।
nānāvidha parimaḻa patra puṣpāṇi samarpayāmi । 11 ॥
dhūpaṃ
vanaspatyudbhavirdivyaiḥ nānā gandhai-ssusaṃyutaḥ ।
āghrēya-ssarvadēvānā-ndhūpō-'ya-mpratigṛhyatām ॥
ō-mmahāgaṇapatayē namaḥ ।
dhūpaṃ āghrāpayāmi । 12 ॥
dīpaṃ
sājya-ntrivarti saṃyuktaṃ vahninā yojita-mpriyam ।
gṛhāṇa maṅgaḻa-ndīpa-ntrailōkya timirāpaha ॥
bhaktyā dīpa-mprayachChāmi dēvāya paramātmanē ।
trāhimā-nnarakādghōrāt divya jyōtirnamō-'stu tē ॥
ō-mmahāgaṇapatayē namaḥ ।
pratyakṣa dīpaṃ samarpayāmi । 13 ॥
dhūpa dīpānantaraṃ āchamanīyaṃ samarpayāmi ।
naivēdyaṃ
ō-mbhūrbhuva̠ssuva̍ḥ । tatsa̍vi̠turvarē̎ṇya̠-mbhargō̍ dē̠vasya̍ dhīmahi ।
dhiyō̠ yō na̍ḥ prachō̠dayā̎t ॥
satya-ntvā ṛtēna pariṣiñchāmi ।
(sāyaṅkālē – ṛta-ntvā satyēna pariṣiñchāmi)
amṛtamastu । a̠mṛ̠tō̠pa̠stara̍ṇamasi ।
śrī mahāgaṇapatayē namaḥ ……………….. samarpayāmi ।
ō-mprā̠ṇāya̠ svāhā̎ । ōṃ a̠pā̠nāya̠ svāhā̎ ।
ōṃ vyā̠nāya̠ svāhā̎ । ōṃ u̠dā̠nāya̠ svāhā̎ ।
ōṃ sa̠mā̠nāya̠ svāhā̎ ।
madhyē madhyē pānīyaṃ samarpayāmi ।
a̠mṛ̠tā̠pi̠dhā̠nama̍si । uttarāpōśanaṃ samarpayāmi ।
hastau prakṣāḻayāmi । pādau prakṣāḻayāmi ।
śuddhāchamanīyaṃ samarpayāmi ।
ō-mmahāgaṇapatayē namaḥ ।
naivēdyaṃ samarpayāmi । 14 ॥
tāmbūlaṃ
pūgīphalaścha karpūraiḥ nāgavallīdaḻairyutam ।
muktāchūrṇasaṃyukta-ntāmbūla-mpratigṛhyatām ॥
ō-mmahāgaṇapatayē namaḥ ।
tāmbūlaṃ samarpayāmi । 15 ॥
nīrājanaṃ
vēdā̠hamē̠ta-mpuru̍ṣa-mma̠hāntam̎ ।
ā̠di̠tyava̍rṇaṃ̠ tama̍sa̠stu pā̠rē ।
sarvā̍ṇi rū̠pāṇi̍ vi̠chitya̠ dhīra̍ḥ ।
nāmā̍ni kṛ̠tvā-'bhi̠vada̠n̠, yadāstē̎ ।
ō-mmahāgaṇapatayē namaḥ ।
nīrājanaṃ samarpayāmi । 16 ॥
mantrapuṣpaṃ
sumukhaśchaikadantaścha kapilō gajakarṇakaḥ
lambōdaraścha vikaṭō vighnarājō gaṇādhipaḥ ॥
dhūmakēturgaṇādhyakṣaḥ phālachandrō gajānanaḥ
vakratuṇḍaśśūrpakarṇō hērambasskandapūrvajaḥ ॥
ṣōḍaśaitāni nāmāni yaḥ paṭhēchChṛṇuyādapi
vidyārambhē vivāhē cha pravēśē nirgamē tathā
saṅgrāmē sarvakāryēṣu vighnastasya na jāyatē ॥
ō-mmahāgaṇapatayē namaḥ ।
suvarṇa mantrapuṣpaṃ samarpayāmi ।
pradakṣiṇaṃ
yānikāni cha pāpāni janmāntarakṛtāni cha ।
tāni tāni praṇaśyanti pradakṣiṇa padē padē ॥
pāpō-'ha-mpāpakarmā-'ha-mpāpātmā pāpasambhavaḥ ।
trāhi mā-ṅkṛpayā dēva śaraṇāgatavatsala ॥
anyadhā śaraṇa-nnāsti tvamēva śaraṇa-mmama ।
tasmātkāruṇya bhāvēna rakṣa rakṣa gaṇādhipa ॥
ō-mmahāgaṇapatayē namaḥ ।
pradakṣiṇā namaskārān samarpayāmi ।
ō-mmahāgaṇapatayē namaḥ ।
Chatra chāmarādi samasta rājōpachārān samarpayāmi ॥
kṣamāprārthana
yasya smṛtyā cha nāmōktyā tapaḥ pūjā kriyādiṣu ।
nyūnaṃ sampūrṇatāṃ yāti sadyō vandē gajānanam ॥
mantrahīna-ṅkriyāhīna-mbhaktihīna-ṅgaṇādhipa ।
yatpūjita-mmayādēva paripūrṇa-ntadastu tē ॥
ōṃ vakratuṇḍa mahākāya sūrya kōṭi samaprabha ।
nirvighna-ṅkuru mē dēva sarva kāryēṣu sarvadā ॥
anayā dhyāna āvāhanādi ṣōḍaśōpachāra pūjayā bhagavān sarvātmaka-śśrī mahāgaṇapati suprītō suprasannō varadō bhavantu ॥
uttarē śubhakarmaṇyavighnamastu iti bhavantō bruvantu ।
uttarē śubhakarmaṇi avighnamastu ॥
tīrthaṃ
akālamṛtyuharaṇaṃ sarvavyādhinivāraṇam ।
samastapāpakṣayakaraṃ śrī mahāgaṇapati pādōdaka-mpāvanaṃ śubham ॥
śrī mahāgaṇapati prasādaṃ śirasā gṛhṇāmi ॥
udvāsanaṃ
ōṃ ya̠jñēna̍ ya̠jñama̍yajanta dē̠vāḥ ।
tāni̠ dharmā̍ṇi pratha̠mānyā̍sann ।
tē ha̠ nāka̍-mmahi̠māna̍ssachantē ।
yatra̠ pūrvē̍ sā̠dhyāssanti̍ dē̠vāḥ ॥
ōṃ śrī mahāgaṇapati namaḥ yathāsthānaṃ udvāsayāmi ॥
śōbhanārthē kṣēmāya punarāgamanāya cha ।
ōṃ śānti-śśānti-śśāntiḥ ।
śrī satyanārāyaṇasvāmi parivāra pūjā
puna-ssaṅkalpaṃ
pūrvōkta ēva-ṅguṇa viśēṣaṇa viśiṣṭāyāṃ śubha tithau mama iṣṭakāmyārtha siddhyartha-mmama rājadvārē rājamukhē sarvadā digvijaya prāptyartha-mmama janmarāśi vaśāt nāmarāśi vaśāt janmanakṣatra vaśāt nāmanakṣatra vaśā-thṣaḍbala vēda vaśāt nitya gōchāra vēda vaśāt mama yē yē grahāḥ ariṣṭa sthānēṣu sthitā-sstai-sstaiḥ kriyamāna karmamāna vartamāna vartiṣyamāna sūchita bhāvita āgāmita duṣṭāriṣṭa parihāra dvārā āyuṣya abhivṛddhyartha-mmama ramā parivāra samēta satyanārāyaṇa svāmi anugraha siddhyarthaṃ ramā parivāra samēta satyanārāyaṇa svāmi prasādēna mama gṛhē sthiralakṣmī prāptyartha-mmama ramāparivāra samēta śrī satyanārāyaṇa svāmi vrata pūjā-ñcha kariṣyē । tadaṅga gaṇapatyādi pañchalōkapālakapūjām, ādityādi navagraha pūjām, indrādi aṣṭadikpālakapūjā-ñcha kariṣyē ।
ādau vratāṅga dēvatārādhana-ṅkariṣyē ।
varuṇa pūja
i̠ma-mmē̍ varuṇa śrudhī̠ hava̍ ma̠dyā cha̍ mṛḍaya ।
tvāma̍va̠syu rācha̍kē ।
ō-mbhūḥ varuṇamāvāhayāmi sthāpayāmi pūjayāmi ।
brahma̍ jajñā̠na-mpra̍tha̠ma-mpu̠rastā̎t ।
vi sī̍ma̠ta-ssu̠ruchō̍ vē̠na ā̍vaḥ ।
sa bu̠dhniyā̍ upa̠mā a̍sya vi̠ṣṭhāḥ । (tai.brā.2.8.8.8)
sa̠taścha̠ yōni̠masa̍taścha̠ vivaḥ ॥
ō-mbrahmamāvāhayāmi sthāpayāmi pūjayāmi ।
pañchalōka pālaka pūja
1. gaṇapati
ō-ṅga̠ṇānā̎-ntvā ga̠ṇapa̍tiṃ havāmahē
ka̠vi-ṅka̍vī̠nāmu̍pa̠maśra̍vastamam ।
jyē̠ṣṭha̠rāja̠-mbrahma̍ṇā-mbrahmaṇaspata̠
ā na̍-śśṛ̠ṇvannū̠tibhi̍ssīda̠ sāda̍nam ॥
sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivāra samētaṃ
gaṇapatiṃ lōkapālakaṃ āvāhayāmi sthāpayāmi pūjayāmi ।
2. brahma
ō-mbra̠hmā dē̠vānā̎-mpada̠vīḥ ka̍vī̠nāmṛṣi̠rviprā̍ṇā-mmahi̠ṣō mṛ̠gāṇā̎m ।
śyē̠nōgṛdhrā̍ṇā̠g̠svadhi̍ti̠rvanā̍nā̠g̠ṃ sōma̍ḥ pa̠vitra̠matyē̍ti̠ rēbhan̍ ॥
sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivāra samētaṃ
brahmāṇaṃ lōkapālakaṃ āvāhayāmi sthāpayāmi pūjayāmi ।
3. viṣṇu
ōṃ i̠daṃ viṣṇu̠rvicha̍kramē trē̠dhā nida̍dhē pa̠dam ।
samū̍ḍhamasyapāgṃ su̠rē ॥
sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivāra samētaṃ
viṣṇuṃ lōkapālakaṃ āvāhayāmi sthāpayāmi pūjayāmi ।
4. rudra
ō-ṅkadru̠drāya̠ prachē̍tasē mī̠ḍhuṣṭa̍māya̠ tavya̍sē।
vō̠chēma̠ śanta̍maṃ hṛ̠dē ॥ (ṛ.1.43.1)
sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivāra samētaṃ
rudraṃ lōkapālakaṃ āvāhayāmi sthāpayāmi pūjayāmi ।
5. gauri
ō-ṅgau̠rīrmimā̍ya sali̠lāni̠ takṣa̠tyēka̍padī dvi̠padī̠ sā chatu̍ṣpadī ।
a̠ṣṭāpa̍dī̠ nava̍padī babhū̠vuṣī̍ sa̠hasrā̍kṣarā para̠mē vyō̍mann ॥
(ṛ.1.161.41)
sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatiputraparivāra samētaṃ
gaurīṃ lōkapālakīṃ āvāhayāmi sthāpayāmi pūjayāmi ।
gaṇēśādi pañchalōkapālaka dēvatābhyō namaḥ ।
dhyāyāmi, āvāhayāmi, āsanaṃ samarpayāmi, pādyaṃ samarpayāmi, arghyaṃ samarpayāmi, āchamanīyaṃ samarpayāmi, snānaṃ samarpayāmi, śuddhāchamanīyaṃ samarpayāmi, vastraṃ samarpayāmi, yajñōpavītaṃ samarpayāmi, gandhaṃ samarpayāmi, akṣatān samarpayāmi, puṣpāṇi samarpayāmi, dhūpamāghrāpayāmi, dīpa-ndarśayāmi, naivēdyaṃ samarpayāmi, tāmbūlaṃ samarpayāmi, mantrapuṣpaṃ samarpayāmi ।
gaṇēśādi pañchalōkapālaka dēvatā prasāda siddhirastu ॥
navagraha pūja
1. sūrya grahaṃ
ōṃ āsa̠tyēna̠ raja̍sā̠ varta̍mānō nivē̠śaya̍nna̠mṛta̠-mmartya̍ñcha ।
hi̠ra̠ṇyayē̍na savi̠tā rathē̠nā-''dē̠vō yā̍ti̠bhuva̍nā vi̠paśyan̍ ॥
ō-mbhūrbhuvassuva-ssūryagrahē āgachCha ।
sūryagrahaṃ raktavarṇaṃ raktagandhaṃ raktapuṣpaṃ raktamālyāmbaradharaṃ raktachChatra dhvajapatākādi śōbhita-ndivyarathasamāruḍha-mmēru-mpradakṣiṇī kurvāṇa-mprāṅmukha-mpadmāsanastha-ndvibhujaṃ saptāśvaṃ saptarajju-ṅkaḻiṅgadēśādhipati-ṅkāśyapasagōtra-mprabhavasaṃvatsarē māghamāsē śuklapakṣē saptamyā-mbhānuvāsarē aśvinī nakṣatrē jātaṃ siṃharāśyadhipati-ṅkirīṭinaṃ sukhāsīna-mpatnīputraparivāra samēta-ṅgrahamaṇḍalē praviṣṭhamasminnadhikaraṇē vartulākāramaṇḍalē sthāpita svarṇapratimārūpēṇa sūryagrahamāvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ a̠gni-ndū̠taṃ vṛ̍ṇīmahē̠ hōtā̍raṃ vi̠śvavē̍dasam ।
a̠sya ya̠jñasya̍ su̠kratu̍m̎ ॥ (ṛ.1.12.1)
sūryagrahasya adhidēvatāḥ agniṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamētaṃ sūryagrahasya dakṣiṇataḥ agnimāvāhayāmi sthāpayāmi pūjayāmi ।
ō-ṅkadru̠drāya̠ prachē̍tasē mī̠ḍhuṣṭa̍māya̠ tavya̍sē।
vō̠chēma̠ śanta̍maṃ hṛ̠dē ॥ (ṛ.1.43.1)
sūryagrahasya pratyadhidēvatāḥ rudraṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamētaṃ sūryagrahasya uttarataḥ rudramāvāhayāmi sthāpayāmi pūjayāmi ।
2. chandra grahaṃ
ōṃ āpyā̍yasva̠ samē̍tu tē vi̠śvata̍ssōma̠ vṛṣṇi̍yam ।
bhavā̠ vāja̍sya saṅga̠thē ॥
ō-mbhūrbhuvassuva-śchandragrahē āgachCha ।
chandragrahaṃ śvētavarṇaṃ śvētagandhaṃ śvētapuṣpaṃ śvētamālyāmbaradharaṃ śvētachChatra dhvajapatākādiśōbhita-ndivyarathasamārūḍha-mmēru-mpradakṣiṇī kurvāṇa-ndaśāśvarathavāhana-mpratyaṅmukha-ndvibhuja-ndaṇḍadharaṃ yāmunadēśādhipatiṃ ātrēyasagōtraṃ saumya saṃvatsarē kārtīkamāsē śuklapakṣē paurṇamāsyāṃ induvāsarē kṛttikā nakṣatrē jāta-ṅkarkaṭarāśyadhipati-ṅkirīṭinaṃ sukhāsīna-mpatnīputrapari vārasamēta-ṅgrahamaṇḍalē praviṣṭhamasminnadhi karaṇē sūryagrahasya āgnēyadigbhāgē samachaturaśramaṇḍalē sthāpita rajatapratimā rūpēṇa chandragrahamāvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ a̠psumē̠ sōmō̍ abravīda̠ntarviśvā̍ni bhēṣa̠jā ।
a̠gniñcha̍ vi̠śvaśa̍mbhuva̠māpa̍ścha vi̠śvabhē̍ṣajīḥ ॥
chandragrahasya adhidēvatāḥ apaṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamēta-ñchandragrahasya dakṣiṇataḥ āpaḥ āvāhayāmi sthāpayāmi pūjayāmi ।
ō-ṅgau̠rī mi̍māya sali̠lāni̠ takṣa̠tyēka̍padī dvi̠padī̠ sā chatu̍ṣpadī ।
a̠ṣṭāpa̍dī̠ nava̍padī babhū̠vuṣī̍ sa̠hasrā̎kṣarā para̠mē vyō̍mann ॥
chandragrahasya pratyadhidēvatāḥ gaurīṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatiputraparivārasamēta-ñchandragrahasya uttarataḥ gaurīṃ āvāhayāmi sthāpayāmi pūjayāmi ॥
3. aṅgāraka grahaṃ
ōṃ a̠gnirmū̠rdhā di̠vaḥ ka̠kutpati̍ḥ pṛthi̠vyā a̠yam ।
a̠pāgṃrētāg̍ṃsi jinvati ॥
ō-mbhūrbhuvassuvaḥ aṅgārakagrahē āgachCha ।
aṅgāraka grahaṃ raktavarṇaṃ raktagandhaṃ raktapuṣpaṃ raktamālyāmbaradharaṃ raktachChatradhvajapatākādiśōbhita-ndivyarathasamārūḍha-mmēru-mpradakṣiṇī kurvāṇa-mmēṣavāhana-ndakṣiṇābhimukha-ñchaturbhuja-ṅgadāśūlaśaktidharaṃ avantī dēśādhipati-mbhāradvājasagōtraṃ rākṣasanāma saṃvatsarē āṣāḍhamāsē śuklapakṣē daśamyā-mbhaumavāsarē anūrādhā nakṣatrē jāta-mmēṣa vṛśchika rāśyādhipati-ṅkirīṭinaṃ sukhāsīna-mpatnīputraparivārasamēta-ṅgrahamaṇḍalē praviṣṭamasminnadhikaraṇē sūryagrahasya dakṣiṇadigbhāgē trikōṇākāramaṇḍalē sthāpita tāmrapratimārūpēṇa aṅgārakagrahaṃ āvāhayāmi sthāpayāmi pūjayāmi ॥
ōṃ syō̠nā pṛ̍thivi̠ bhavā̍-'nṛkṣa̠rā ni̠vēśa̍nī ।
yachChā̍na̠śśarma̍ sa̠prathā̎ḥ ॥
aṅgārakagrahasya adhidēvatāḥ pṛthivīṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mputraparivārasamētaṃ aṅgārakagrahasya dakṣiṇataḥ pṛthivīṃ āvāhayāmi sthāpayāmi pūjayāmi ।
ō-ṅkṣētra̍sya̠ pati̍nā va̠yagṃhi̠tē nē̍va jayāmasi ।
gāmaśva̍-mpōṣ ayi̠tnvā sa nō̍ mṛḍātī̠dṛśē̎ ॥
aṅgārakagrahasya pratyadhidēvatāḥ, kṣētrapālakaṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamētaṃ aṅgārakagrahasya uttarataḥ, kṣētrapālakamāvāhayāmi sthāpayāmi pūjayāmi ॥
4. budha grahaṃ
ōṃ udbu̍dhyasvāgnē̠ prati̍jāgṛhyēnamiṣṭāpū̠rtē sagṃsṛ̍jēthāma̠yañcha̍ ।
puna̍ḥ kṛ̠ṇvaggstvā̍ pi̠tara̠ṃ yuvā̍nama̠nvātāg̍ṃsī̠ttvayi̠ tantu̍mē̠tam ॥
ō-mbhūrbhuvassuvaḥ budhagrahē āgachCha ।
budhagraha-mpītavarṇa-mpītagandha-mpītapuṣpa-mpītamālyāmbaradhara-mpītachChatra dhvajapatākādi śōbhita-ndivyarathasamārūḍha-mmēru-mpradakṣiṇī kurvāṇaṃ siṃhavāhanaṃ udaṅmukha-mmagadhadēśādhipati-ñchaturbhuja-ṅkhaḍgacharmāmbaradharaṃ ātrēyasagōtraṃ
aṅgīrasanāmasaṃvatsarē mārgaśīrṣamāsē śuklapakṣē saptamyāṃ saumyavāsarē pūrvābhādrā nakṣatrē jāta-mmithuna kanyā rāśyadhipati-ṅkirīṭinaṃ sukhāsīna-mpatnīputra parivārasamēta-ṅgrahamaṇḍalē praviṣṭamasminnadhikaraṇē sūryagrahasya īśānyadigbhāgē bāṇākāramaṇḍalē sthāpita kāṃsyapratimārūpēṇa budhagrahaṃ āvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ i̠daṃ viṣṇu̠rvicha̍kramē trē̠dhā nida̍dhē pa̠dam ।
samū̍ḍhamasyapāgṃ su̠rē ॥
viṣṇō̍ ra̠rāṭa̍masi̠ viṣṇō̎ḥ pṛ̠ṣṭhama̍si̠
viṣṇō̠śśnaptrē̎sthō̠ viṣṇō̠ssyūra̍si̠
viṣṇō̎rdhru̠vama̍si vaiṣṇa̠vama̍si̠ viṣṇa̍vē tvā ॥
budhagrahasya adhidēvatāḥ viṣṇuṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamēta-mbudhagrahasya dakṣiṇataḥ viṣṇumāvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ sa̠hasra̍śīrṣā̠ puru̍ṣaḥ । sa̠ha̠srā̠kṣa-ssa̠hasra̍pāt ।
sa bhūmi̍ṃ vi̠śvatō̍ vṛ̠tvā । atya̍tiṣṭhaddaśāṅgu̠lam ।
budhagrahasya pratyadhidēvatāḥ nārāyaṇaṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamēta-mbudhagrahasya uttarataḥ nārāyaṇamāvāhayāmi sthāpayāmi pūjayāmi ।
5. bṛhaspati grahaṃ
ō-mbṛha̍spatē̠ ati̠yada̠ryō arhā̎ddyu̠madvi̠bhāti̠ kratu̍ma̠jjanē̍ṣu ।
yaddī̠daya̠chchava̍sartaprajāta̠ tada̠smāsu̠ dravi̍ṇandhēhi chi̠tram ॥
ō-mbhūrbhuvassuvaḥ bṛhaspatigrahē āgachCha ।
bṛhaspatigraha-ṅkanakavarṇa-ṅkanakagandha-ṅkanakapuṣpa-ṅkanakamālyāmbaradhara-ṅkanakachChatra dhvajapatākādiśōbhita-ndivyarathasamārūḍha-mmēru-mpradakṣiṇīkurvāṇā-mpūrvābhimukha-mpadmāsanastha-ñchaturbhuja-ndaṇḍākṣamālādhāriṇaṃ sindhu dvīpadēśādhipatiṃ āṅgīrasagōtraṃ āṅgīrasasaṃvatsarē vaiśākhēmāsē śuklapakṣē ēkādaśyā-ṅguruvāsarē uttarā nakṣatrē jāta-ndhanurmīnarāśyadhipati-ṅkirīṭinaṃ sukhāsīna-mpatnīputraparivārasamētaṃ
grahamaṇḍalē praviṣṭamasminnadhikaraṇē sūryagrahasya uttaradigbhāgē dīrghachaturasrākāramaṇḍalē sthāpita trapupratimārūpēṇa bṛhaspatigrahaṃ āvāhayāmi sthāpayāmi pūjayāmi ।
ō-mbrahma̍jajñā̠na-mpra̍tha̠ma-mpu̠rastā̠dvisī̍ma̠tassu̠ruchō̍ vē̠na ā̍vaḥ ।
sabu̠dhniyā̍ upa̠mā a̍sya vi̠ṣṭhāssa̠taścha̠ yōni̠masa̍taścha̠ viva̍ḥ ॥
bṛhaspatigrahasya adhidēvatā-mbrahmāṇaṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamēta-mbṛhaspatigrahasya dakṣiṇataḥ brahmāṇamāvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ indra̍marutva i̠ha pā̍hi̠ sōma̠ṃ yathā̍ śāryā̠tē api̍bassu̠tasya̍ ।
tava̠ praṇī̍tī̠ tava̍ śūra̠śarma̠nnāvi̍vāsanti ka̠vaya̍ssuya̠jñāḥ ॥
bṛhaspatigrahasya pratyadhidēvatāḥ indraṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamēta-mbṛhaspatigrahasya uttarataḥ indramāvāhayāmi sthāpayāmi pūjayāmi ।
6. śukra grahaṃ
ōṃ śu̠kra-ntē̍ a̠nyadya̍ja̠ta-ntē̍ a̠nyat ।
viṣu̍rūpē̠ aha̍nī̠ dyauri̍vāsi ।
viśvā̠ hi mā̠yā ava̍si svadhāvaḥ ।
bha̠drā tē̍ pūṣanni̠ha rā̠tira̠stviti̍ । (tai.ā.1.2.4.1)
ō-mbhūrbhuvassuva-śśukragrahē āgachCha ।
śukragrahaṃ śvētavarṇaṃ śvētagandhaṃ śvētapuṣpaṃ śvētamālyāmbaradharaṃ śvētachChatra dhvajapatākādiśōbhita-ndivyarathasamārūḍha-mmēru-mpradakṣiṇī kurvāṇa-mpūrvābhimukha-mpadmāsantha-ñchaturbhuja-ndaṇḍākṣamālā jaṭāvalkala dhāriṇi-ṅkāmbhōja dēśādhipati-mbhārgavasagōtra-mpārthivasaṃvatsarē śrāvaṇamāsē śuklapakṣē aṣṭamyā-mbhṛguvāsarē svātī nakṣatrē jāta-ntulā vṛṣabharāśyadhipati-ṅkirīṭinaṃ sukhāsīna-mpatnīputraparivāra samēta-ṅgrahamaṇḍalē praviṣṭamasminnadhikaraṇē sūryagrahasya prāgbhāgē pañchakōṇākāra maṇḍalē sthāpita sīsa pratimārūpēṇa śūkragrahaṃ āvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ i̠ndrā̠ṇīmā̠su nāri̍ṣu su̠pat..nī̍ma̠hama̍śravam ।
na hya̍syā apa̠rañcha̠na ja̠rasā̠ mara̍tē̠ pati̍ḥ ॥
śukragrahasya adhidēvatāṃ indrāṇīṃ sāṅgāṃ sāyudhāṃ savāhanaṃ saśakti-mpatiputraparivārasamētāṃ śukragrahasya dakṣiṇataḥ indrāṇīṃ āvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ indra̍ marutva i̠ha pā̍hi̠ sōma̠ṃ yathā̍ śāryā̠tē api̍ba-ssu̠tasya̍ ।
tava̠ praṇī̍tī̠ tava̍ śūra̠ śarma̠nnā vi̍vāsanti ka̠vaya̍-ssuya̠jñāḥ ॥ (ṛ.3.51.7)
śukragrahasya pratyadhidēvatāṃ indramarutvantaṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamētaṃ śukragrahasya uttarataḥ indramarutvantamāvāhayāmi sthāpayāmi pūjayāmi ।
7. śani grahaṃ
ōṃ śama̠gnira̠gnibhi̍ḥ kara̠chCha-nna̍stapatu̠ sūrya̍ḥ ।
śaṃ vātō̍ vātvara̠pā apa̠ stridha̍ḥ ॥ (ṛ.8.12.9)
ō-mbhūrbhuvassuva-śśanaiścharagrahē āgachCha ।
śanaiścharagraha-nnīlavarṇa-nnīlagandha-nnīlapuṣpa-nnīlamālyāmbaradhara-nnīlachChatra dhvajapatākādiśōbhita-ndivyarathasamārūḍha-mmēru-mpradakṣiṇī kurvāṇa-ñchāpāsanastha-mpratyaṅmukha-ṅgṛdraratha-ñchaturbhujaṃ śūlāyudhadharaṃ saurāṣṭradēśādhipati-ṅkāśyapasagōtraṃ viśvāmitra ṛṣiṃ vibhava saṃvatsarē pauṣyamāsē śuklapakṣē navamyāṃ sthiravāsarē bharaṇī nakṣatrē jāta-mmakura kumbha rāśyadhipati-ṅkirīṭinaṃ sukhāsīna-mpatnīputraparivārasamēta-ṅgrahamaṇḍalē praviṣṭamasminnadhikaraṇē sūryagrahasya paśchimadigbhāgē dhanurākāramaṇḍalē sthāpita ayaḥ pratimārūpēṇa śanaiścharagrahamāvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ ya̠māya̠ sōma̍ṃ sunuta ya̠māya̍ juhutā ha̠viḥ ।
ya̠maṃ ha̍ ya̠jñō ga̍chChatya̠gnidū̍tō̠ ara̍ṅkṛtaḥ ॥ (ṛ.10.14.13)
śanaiścharagrahasya adhidēvatāṃ yamaṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamētaṃ śanaiścharagrahasya dakṣiṇataḥ yamaṃ āvāhayāmi sthāpayāmi pūjayāmi ।
ō-mprajā̍patē̠ na tvadē̠tānya̠nyō viśvā̍ jā̠tāni̠ pari̠ tā ba̍bhūva ।
yatkā̍māstē juhu̠mastannō̍ astu va̠yaṃ syā̍ma̠ pata̍yō rayī̠ṇām ॥ (ṛ.10.121.10)
śanaiścharagrahasya pratyadhidēvatā-mprajāpatiṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamētaṃ śanaiścharagrahasya uttarataḥ prajāpatimāvāhayāmi sthāpayāmi pūjayāmi ।
8. rāhu grahaṃ
ō-ṅkayā̍ naśchi̠tra ābhu̍vadū̠tī sa̠dāvṛ̍dha̠ssakhā̎ ।
kayā̠ śachi̍ṣṭhayā vṛ̠tā ॥
ō-mbhūrbhuvassuvaḥ rāhugrahē āgachCha ।
rāhugraha-ndhūmravarṇa-ndhūmragandha-ndhūmrapuṣpa-ndhūmramālyāmbaradhara-ndhūmrachChatra dhvajapatākādiśōbhita-ndivyarathasamārūḍha-mmēruṃ apradakṣiṇī kurvāṇaṃ siṃhāsana-nnaiṛti mukhaṃ śūrpāsanastha-ñchaturbhuja-ṅkarāḻavaktra-ṅkhaḍgacharma dhara-mpaiṭhīnasagōtra-mbarbaradēśādhipatiṃ rākṣasanāmasaṃvatsarē bhādrapadamāsē kṛṣṇa pakṣē chaturdaśyā-mbhānuvāsarē viśākhā nakṣatrē jātaṃ siṃharāśi prayukta-ṅkirīṭinaṃ sukhāsīnaṃ saśakti-mpatnīputraparivārasamēta-ṅgrahamaṇḍalē praviṣṭamasminnadhikaraṇē sūryagrahasya naiṛtidigbhāgē śūrpākāra maṇḍalē sthāpita lōhapratimā rūpēṇa rāhugrahamāvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ ā-'yaṅgauḥ pṛśni̍rakramī̠dasa̍nanmā̠tara̠-mpuna̍ḥ ।
pi̠tara̍ñcha pra̠yantsuva̍ḥ ॥
rāhugrahasya adhidēvatā-ṅgāṃ sāṅgaṃ sāyudhaṃ savāhanāṃ saśakti-mpatiputraparivārasamētaṃ rāhugrahasya dakṣiṇataḥ gāṃ āvāhayāmi sthāpayāmi pūjayāmi ।
ō-nnamō̍ astu sa̠rpēbhyō̠ yē kē cha̍ pṛthi̠vīṃ anu̍ ।
yē a̠ntari̍kṣē̠ yē divi̠ tēbhya̍ssa̠rpēbhyō̠ nama̍ḥ ॥
rāhugrahasya pratyadhidēvatāṃ sarpaṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamētaṃ rāhugrahasya uttarata-ssarpamāvāhayāmi sthāpayāmi pūjayāmi ।
9. kētu grahaṃ
ō-ṅkē̠tuṅkṛ̠ṇvanna̍kē̠tavē̠ pēśō̍ maryā apē̠śasē̎ ।
samu̠ṣadbhi̍rajāyathāḥ ॥
ō-mbhūrbhuvassuvaḥ kētugaṇaiḥ āgachCha ।
kētugaṇa-ñchitravarṇa-ñchitragandha-ñchitrapuṣpa-ñchitramālyāmbaradhara-ñchitrachChatra dhvajapatākādiśōbhita-ndivyarathasamārūḍha-mmēruṃ apradakṣiṇī kurvāṇa-ndhvajāsanastha-ndakṣiṇābhimukhaṃ antarvēdi dēśādhipati-ndvibāhu-ṅgadādhara-ñjaimini gōtraṃ rākṣasanāma saṃvatsarē chaitramāsē kṛṣṇapakṣē chaturdaśyāṃ induvāsarē rēvatī nakṣatrējāta-ṅkarkaṭakarāśi prayuktaṃ siṃhāsanāsīna-ṅgrahamaṇḍalē praviṣṭamasminnadhikaraṇē sūryagrahasya vāyavya digbhāgē dhvajākāra maṇḍalē sthāpita pañchalōha pratimārūpēṇa kētugaṇamāvāhayāmi sthāpayāmi pūjayāmi ।
ōṃ sachi̍tra chi̠tra-ñchi̠tayan̎tama̠smē chitra̍kṣatra chi̠trata̍maṃ vayō̠dhām ।
cha̠ndraṃ ra̠yi-mpu̍ru̠vīram̎ bṛ̠hanta̠-ñchandra̍cha̠ndrābhi̍rgṛṇa̠tē yu̍vasva ॥
kētugaṇasya adhidēvatā-ñchitraguptaṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamēta-ṅkētugaṇasya dakṣiṇata-śchitraguptamāvāhayāmi sthāpayāmi pūjayāmi ।
ō-mbra̠hmā dē̠vānā̎-mpada̠vīḥ ka̍vī̠nāmṛṣi̠rviprā̍ṇā-mmahi̠ṣō mṛ̠gāṇā̎m ।
śyē̠nōgṛdhrā̍ṇā̠g̠svadhi̍ti̠rvanā̍nā̠g̠ṃ sōma̍ḥ pa̠vitra̠matyē̍ti̠ rēbhan̍ ॥
kētugaṇasya pratyadhidēvatā-mbrahmāṇaṃ sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamēta-ṅkētugrahasya uttarataḥ brahmāṇamāvāhayāmi sthāpayāmi pūjayāmi ।
adhidēvatā pratyadhidēvatā sahitādityādi navagraha dēvatābhyō namaḥ dhyāyāmi, āvahayāmi, ratnasiṃhāsanaṃ samarpayāmi, pādyaṃ samarpayāmi, arghyaṃ samarpayāmi, āchamanīyaṃ samarpayāmi, snānaṃ samarpayāmi, śuddhāchamanīyaṃ samarpayāmi, vastraṃ samarpayāmi, yajñōpavītaṃ samarpayāmi, gandhaṃ samarpayāmi, akṣatān samarpayāmi, puṣpāṇi samarpayāmi, dhūpamāghrāpayāmi, dīpaṃ samarpayāmi, naivēdyaṃ samarpayāmi, tāmbūlaṃ samarpayāmi, mantrapuṣpaṃ samarpayāmi ।
adhidēvatā pratyadhidēvatāsahitādityādi navagraha dēvatā prasādasiddhirastu ।
indrādi aṣṭadikpālaka pūja
1. indruḍu
ōṃ indra̍ṃ vō vi̠śvata̠spari̠ havā̍mahē̠ janē̍bhyaḥ ।
a̠smāka̍mastu̠ kēva̍laḥ ॥ (ṛ.vē.1.7.10)
sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamēta-mprāgdigbhāgē indra-ndikpālakamāvāhayāmi sthāpayāmi pūjayāmi ॥
2. agni
ōṃ a̠gni-ndū̠taṃ vṛ̍ṇīmahē̠ hōtā̍raṃ vi̠śvavē̍dasam ।
a̠sya ya̠jñasya̍ su̠kratu̍m ॥ (ṛ.vē.1.12.1)
sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamētaṃ āgnēyadigbhāgē agni-ndikpālakamāvāhayāmi sthāpayāmi pūjayāmi ॥
3. yamuḍu
ōṃ ya̠māya̠ sōma̍ṃ sunuta ya̠māya̍ juhutā ha̠viḥ ।
ya̠maṃ ha̍ ya̠jñō ga̍chChatya̠gnidū̍tō̠ ara̍ṅkṛtaḥ ॥ (ṛ.10.14.13)
sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamēta-ndakṣiṇadigbhāgē yama-ndikpālakamāvāhayāmi sthāpayāmi pūjayāmi ॥
4. niṛti
ō-mmo ṣu ṇa̠ḥ parā̍parā̠ nirṛ̍tirdu̠rhaṇā̍ vadhīt ।
pa̠dī̠ṣṭa tṛṣṇa̍yā sa̠ha ॥ (ṛ.1.38.06)
sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamēta-nnaiṛtidigbhāgē nirṛti-ndikpālakamāvāhayāmi sthāpayāmi pūjayāmi ॥
5. varuṇuḍu
ōṃ i̠ma-mmē̍ varuṇa śrudhī̠ hava̍ ma̠dyā cha̍ mṛḍaya ।
tvāma̍va̠syu rācha̍kē ।
sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamēta-mpaśchimadigbhāgē varuṇa-ndikpālakamāvāhayāmi sthāpayāmi pūjayāmi ॥
6. vāyuvu
ō-ntava̍ vāyavṛtaspatē̠ tvaṣṭu̍rjāmātaradbhuta ।
avā̠ṃsyā vṛ̍ṇīmahē । (ṛ.8.21.20)
sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamētaṃ vāyuvyadigbhāgē vāyu-ndikpālakamāvāhayāmi sthāpayāmi pūjayāmi ॥
7. kubēruḍu
ōṃ sōmō̍ dhē̠nuṃ sōmō̠ arva̍ntamā̠śuṃ sōmō̍ vī̠ra-ṅka̍rma̠ṇya̍-ndadāti ।
sā̠da̠nya̍ṃ vida̠thya̍ṃ sa̠bhēya̍-mpitṛ̠śrava̍ṇa̠ṃ yō dadā̍śadasmai ॥ (ṛ.1.91.20)
sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamētaṃ uttaradigbhāgē kubēra-ndikpālakamāvāhayāmi sthāpayāmi pūjayāmi ॥
8. īśānuḍu
ō-ntamīśā̍na̠-ñjaga̍tasta̠sthuṣa̠spati̍-ndhiyañji̠nvamava̍sē hūmahē va̠yam ।
pū̠ṣā nō̠ yathā̠ vēda̍sā̠masa̍dvṛ̠dhē ra̍kṣi̠tā pā̠yurada̍bdha-ssva̠stayē̍ ॥ (ṛ.1.89.5)
sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamētaṃ īśānadigbhāgē īśāna-ndikpālakamāvāhayāmi sthāpayāmi pūjayāmi ॥
indrādi aṣṭadikpālakadēvatābhyō namaḥ dhyāyāmi, āvahayāmi, ratnasiṃhāsanaṃ samarpayāmi, pādyaṃ samarpayāmi, arghyaṃ samarpayāmi, āchamanīyaṃ samarpayāmi, snānaṃ samarpayāmi, śuddhāchamanīyaṃ samarpayāmi, vastraṃ samarpayāmi, yajñōpavītaṃ samarpayāmi, gandhaṃ samarpayāmi, akṣatān samarpayāmi, puṣpāṇi samarpayāmi, dhūpamāghrāpayāmi, dīpaṃ samarpayāmi, naivēdyaṃ samarpayāmi, tāmbūlaṃ samarpayāmi, mantrapuṣpaṃ samarpayāmi ।
indrādi aṣṭadikpālaka dēvatā prasādasiddhirastu ।
ṣōḍaśōpachāra pūja
pañchāmṛta śōdhanaṃ
1. āpyāyasyēti kṣīraṃ (pālu) –
ōṃ āpyā̍yasva̠ samē̍tu tē vi̠śvata̍ssōma̠ vṛṣṇi̍yam ।
bhavā̠ vāja̍sya saṅga̠thē ॥
kṣīrēṇa snapayāmi ॥
2. dadhikrāvṇō iti dadhi (perugu) –
ō-nda̠dhi̠krāvṇō̍ akāriṣa-ñji̠ṣṇōraśva̍sya vā̠jina̍ḥ ।
su̠ra̠bhi nō̠ mukhā̍ kara̠tprāṇa̠ āyūg̍ṃṣi tāriṣat ॥
dadhnā snapayāmi ॥
3. śukramasīti ājyaṃ (neyyi) –
ōṃ śu̠krama̍si̠ jyōti̍rasi̠ tējō̍si dē̠vōva̍ssavi̠tōtpu̍nā̠tu
achChi̍drēṇa pa̠vitrē̍ṇa̠ vasō̠ssūrya̍sya ra̠śmibhi̍ḥ ।
ājyēna snapayāmi ॥
4. madhuvātā ṛtāyatē iti madhu (tēne) –
ō-mmadhu̠vātā̍ ṛtāya̠tē madhu̍kṣaranti̠ sindha̍vaḥ ।
mādhvī̎rna-ssa̠ntvauṣa̍dhīḥ ।
madhu̠nakta̍mu̠tōṣa̍si̠ madhu̍ma̠tpārthi̍va̠g̠ṃ raja̍ḥ ।
madhu̠dyaura̍stu naḥ pi̠tā ।
madhu̍mānnō̠ vana̠spati̠rmadhu̍māgṃ astu̠ sūrya̍ḥ ।
mādhvī̠rgāvō̍ bhavantu naḥ ।
madhunā snapayāmi ॥
5. svāduḥ pavasyēti śarkarā (chakkera) –
ōṃ svā̠duḥ pa̍vasva di̠vyāya̠ janma̍nē ।
svā̠durindrā̎ya su̠havī̎tu nāmnē ।
svā̠durmi̠trāya̠ varu̍ṇāya vā̠yavē̠ ।
bṛha̠spata̍yē̠ madhu̍mā̠ṃ adā̎bhyaḥ ।
śarkarēṇa snapayāmi ॥
phalōdakaṃ (coconut water)
yāḥ pha̠linī̠ryā a̍pha̠lā a̍pu̠ṣpāyāścha̍ pu̠ṣpiṇī̍ḥ ।
bṛha̠spati̍ prasūtā̠stānō̍ muncha̠ntvagṃ ha̍saḥ ॥
phalōdakēna snapayāmi ॥
(take the Vishnu image out and wash it with clean water, while reciting the following)
śuddhōdakaṃ
ōṃ āpō̠ hiṣṭhā ma̍yō̠bhuva̠stā na̍ ū̠rjē da̍dhātana ।
ma̠hēraṇā̍ya̠ chakṣa̍sē ।
yō va̍-śśi̠vata̍mō rasa̠stasya̍ bhājayatē̠ ha na̍ḥ ।
u̠śa̠tīri̍va mā̠ta̍raḥ ।
tasmā̠ ara̍ṅgamāmavō̠ yasya̠ kṣayā̍ya̠ jinva̍tha ।
āpō̍ ja̠naya̍thā cha naḥ ।
śuddhōdakēna snapayāmi ।
(wipe the Vishnu image with a fresh cloth, decorate it with Gandham and Kumkuma, keep it in a betal leaf and place it in the Mandapa close to the Kalasha)
ō-nnā̠rā̠ya̠ṇāya̍ vi̠dmahē̍ vāsudē̠vāya̍ dhīmahi ।
tannō̍ viṣṇuḥ prachō̠dayā̎t ॥
ō-mma̠hā̠dē̠vyai cha̍ vi̠dmahē̍ viṣṇupa̠tnī cha̍ dhīmahi ।
tannō̍ lakṣmīḥ prachō̠dayā̎t ॥
asminkalaśē asyā-mpratimāyāṃ śrīramāsahita satyanārāyaṇa svāmin āvāhayāmi sthāpayāmi pūjayāmi ॥
prāṇapratiṣṭhāpanaṃ
ōṃ asya śrī prāṇapratiṣṭhāpana mahāmantrasya brahmaviṣṇumahēśvarā ṛṣayaḥ, ṛgyajussāmātharvāṇi Chandāṃsi, prāṇaśśaktiḥ, parā dēvatā, ā-mbījam, hrīṃ śaktiḥ, krō-ṅkīlakam, śrīramāsahita satyanārāyaṇa svāmi dēvatā prāṇapratiṣṭhārthē viniyōgaḥ ।
karanyāsaṃ
ōṃ āṃ aṅguṣṭhābhyā-nnamaḥ ।
ōṃ hrī-ntarjanībhyā-nnamaḥ ।
ō-ṅkrō-mmadhyamābhyā-nnamaḥ ।
ōṃ āṃ anāmikābhyā-nnamaḥ ।
ōṃ hrī-ṅkaniṣṭhikābhyā-nnamaḥ ।
ō-ṅkrō-ṅkaratala karapṛṣṭhābhyā-nnamaḥ ।
aṅganyāsaṃ
ōṃ āṃ hṛdayāya namaḥ ।
ōṃ hrīṃ śirasē svāhā ।
ō-ṅkrōṃ śikhayai vaṣaṭ ।
ōṃ ā-ṅkavachāya hum ।
ōṃ hrī-nnētratrayāya vauṣaṭ ।
ō-ṅkrōṃ astrāya phaṭ ।
ō-mbhūrbhuvassuvarōmiti digbandhaḥ ॥
dhyānaṃ
raktāmbhōdhisthapōtōllasadaruṇasarōjādhirūḍhā karābjaiḥ ।
pāśa-ṅkōdaṇḍamikṣūdbhavamaḻiguṇamapyaṅkuśa-ñchāpabāṇām ।
bibhrāṇā sṛkkapāla-ntriṇayanalasitā pīnavakṣōruhāḍhyā ।
dēvī bālārkavarṇā bhavatu sukhakarī prāṇaśaktiḥ parā naḥ ।
ōṃ śāntākāra-mbhujagaśayana-mpadmanābhaṃ surēśaṃ
viśvākāra-ṅgaganasadṛśa-mmēghavarṇaṃ śubhāṅgam ।
lakṣmīkānta-ṅkamalanayanaṃ yōgihṛddhyānagamyaṃ
vandē viṣṇu-mbhavabhayaharaṃ sarvalōkaikanātham ॥
ōṃ āṃ hrī-ṅkrō-ṅkrōṃ hrīṃ āṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ ḻa-ṅkṣaṃ haṃ sa-ssō-'ham ।
asyā-mmūrtau śrī ramāsahita satyanārāyaṇa svāmi dēvatā prāṇaḥ iha prāṇaḥ ।
śrī ramāsahita satyanārāyaṇa svāmi dēvatā jīvaḥ iha-ssthitaḥ ।
asyā-mmūrtau śrī ramāsahita satyanārāyaṇasya sarvēndriyāṇi vāṅmanaḥ tvakchakṣu-śśrōtra jihvā ghrāṇa vākpāṇipāda pāyūpasthāni ihaivāgatya sukha-ñchira-ntiṣṭantu svāhā ।
ōṃ asu̍nītē̠ puna̍ra̠smāsu̠ chakṣu̠ḥ
puna̍ḥ prā̠ṇami̠ha nō̎ dhēhi̠ bhōga̎m ।
jyōkpa̍śyēma̠ sūrya̍mu̠chchara̎nta̠
manu̍matē mṛ̠ḍayā̎ na-ssva̠sti ॥
a̠mṛta̠ṃ vai prā̠ṇā a̠mṛta̠māpa̍ḥ
prā̠ṇānē̠va ya̍thāsthā̠namupa̍hvayatē ॥
āvāhitō bhava sthāpitō bhava ।
suprasannō bhava varadō bhava ।
svāmin sarvajagannātha yāvatpūjāvasānakam ।
tāvattva-mprītibhāvēna kalaśē-'smin sannidhi-ṅkuru ॥
sāṅgaṃ sāyudhaṃ savāhanaṃ saśakti-mpatnīputraparivārasamētaṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ āvāhayāmi sthāpayāmi pūjayāmi ॥
dhyānaṃ
dhyāyētsatya-ṅguṇātīta-ṅguṇatrayasamanvitam ।
lōkanātha-ntrilōkēśa-ṅkaustubhābharaṇaṃ harim ॥
pītāmbara-nnīlavarṇaṃ śrīvatsa padabhūṣitam ।
gōvinda-ṅgōkulānanda-mbrahmādyairapi pūjitam ॥
śrī ramāsahita satyanārāyaṇa svāminē namaḥ dhyānaṃ samarpayāmi ॥
āvāhanaṃ
ōṃ sa̠hasra̍śīrṣā̠ puru̍ṣaḥ ।
sa̠ha̠srā̠kṣa-ssa̠hasra̍pāt ।
sa bhūmi̍ṃ vi̠śvatō̍ vṛ̠tvā ।
atya̍tiṣṭhaddaśāṅgu̠lam ।
jyōtiśśāntaṃ sarvalōkāntarasthaṃ
ōṅkārākhyaṃ yōgihṛddhyānagamyam ।
sāṅgaṃ śaktiṃ sāyudha-mbhaktisēvyaṃ
sarvākāraṃ viṣṇumāvāhayāmi ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ āvāhanaṃ samarpayāmi ।
āsanaṃ
puru̍ṣa ē̠vēdagṃ sarvam̎ ।
yadbhū̠taṃ yachcha̠ bhavyam̎ ।
u̠tāmṛ̍ta̠tvasyēśā̍naḥ ।
ya̠dannē̍nāti̠rōha̍ti ।
kalpadrumūlē maṇivēdimadhyē
siṃhāsanaṃ svarṇamayaṃ vichitram ।
vichitra vastrāvṛtamachyuta prabhō
gṛhāṇa lakṣmīdharaṇīsamēta ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ āsanaṃ samarpayāmi ।
pādyaṃ
ē̠tāvā̍nasya mahi̠mā ।
atō̠ jyāyāg̍ścha̠ pūru̍ṣaḥ ।
pādō̎-'sya̠ viśvā̍ bhū̠tāni̍ ।
tri̠pāda̍syā̠mṛta̍-ndi̠vi ।
nārāyaṇa namastē-'stu narakārṇavatāraka ।
pādya-ṅgṛhāṇa dēvēśa mama saukhyaṃ vivarthaya ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ pādayōḥ pādyaṃ samarpayāmi ।
arghyaṃ
tri̠pādū̠rdhva udai̠tpuru̍ṣaḥ ।
pādō̎-'syē̠hā-''bha̍vā̠tpuna̍ḥ ।
tatō̠ viṣva̠ṅvya̍krāmat ।
sā̠śa̠nā̠na̠śa̠nē a̠bhi ।
vyaktā-'vyakta svarūpāya hṛṣīkapatayē namaḥ ।
mayā nivēditō bhaktyāhyarghyō-'ya-mpratigṛhyatām ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ hastayōḥ arghyaṃ samarpayāmi ।
āchamanīyaṃ
tasmā̎dvi̠rāḍa̍jāyata ।
vi̠rājō̠ adhi̠ pūru̍ṣaḥ ।
sa jā̠tō atya̍richyata ।
pa̠śchādbhūmi̠mathō̍ pu̠raḥ ।
mandākinyāstu yadvāri sarvapāpaharaṃ śubham ।
tadida-ṅkalpita-ndēva samyagāchamyatāṃ vibhō ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ mukhē āchamanīyaṃ samarpayāmi ।
snānaṃ
yatpuru̍ṣēṇa ha̠viṣā̎ ।
dē̠vā ya̠jñamata̍nvata ।
va̠sa̠ntō a̍syāsī̠dājyam̎ ।
grī̠ṣma i̠dhmaśśa̠raddha̠viḥ ।
pañchāmṛta snānaṃ
āpyā̍yasva̠ samē̍tu tē vi̠śvata̍ssōma̠ vṛṣṇi̍yam ।
bhavā̠ vāja̍sya saṅga̠thē ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ, kṣīrēṇa snapayāmi ।
da̠dhi̠krāvṇō̍ akāriṣa-ñji̠ṣṇōraśva̍sya vā̠jina̍ḥ ।
su̠ra̠bhi nō̠ mukhā̍ kara̠tprāṇa̠ āyūg̍ṃṣi tāriṣat ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ dadhnā snapayāmi ।
śu̠krama̍si̠ jyōti̍rasi̠ tējō̍si dē̠vōva̍ssavi̠tōtpu̍nā̠tu
achChi̍drēṇa pa̠vitrē̍ṇa̠ vasō̠ssūrya̍sya ra̠śmibhi̍ḥ ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ ājyēna snapayāmi ।
madhu̠vātā̍ ṛtāya̠tē madhu̍kṣaranti̠ sindha̍vaḥ ।
mādhvī̎rna-ssa̠ntvauṣa̍dhīḥ ।
madhu̠nakta̍mu̠tōṣa̍si̠ madhu̍ma̠-tpārthi̍va̠g̠ṃraja̍ḥ ।
madhu̠dyaura̍stu naḥ pi̠tā ।
madhu̍mānnō̠ vana̠spati̠rmadhu̍māgṃ astu̠ sūrya̍ḥ ।
mādhvī̠rgāvō̍ bhavantu naḥ ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ madhunā snapayāmi ।
svā̠duḥ pa̍vasva di̠vyāya̠ janma̍nē ।
svā̠durindrā̎ya su̠havī̎tu nāmnē ।
svā̠durmi̠trāya̠ varu̍ṇāya vā̠yavē̠ ।
bṛha̠spata̍yē̠ madhu̍mā̠ṃ adā̎bhyaḥ ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē nama-śśarkarēṇa snapayāmi ।
yāḥ pha̠linī̠ryā a̍pha̠lā a̍pu̠ṣpāyāścha̍ pu̠ṣpiṇī̍ḥ ।
bṛha̠spati̍ prasūtā̠stānō̍ muncha̠ntvagṃ ha̍saḥ ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ phalōdakēna snapayāmi ।
śuddhōdaka snānaṃ
āpō̠ hiṣṭhā ma̍yō̠bhuva̠stā na̍ ū̠rjē da̍dhātana ।
ma̠hēraṇā̍ya̠ chakṣa̍sē ।
yō va̍-śśi̠vata̍mō rasa̠stasya̍ bhājayatē̠ ha na̍ḥ ।
u̠śa̠tīri̍va mā̠ta̍raḥ ।
tasmā̠ ara̍ṅgamāmavō̠ yasya̠ kṣayā̍ya̠ jinva̍tha ।
āpō̍ ja̠naya̍thā cha naḥ ।
tīrthōdakaiḥ kāñchanakumbha saṃsthaiḥ
suvāsitairdēva kṛpārasārdraiḥ ।
mayārpitaṃ snānavidhi-ṅgṛhāṇa
pādābjaniṣyṭūta nadīpravāhaḥ ।
nadīnā-ñchaiva sarvāsāmānīta-nnirmalōdakam ।
snānaṃ svīkuru dēvēśa mayā dattaṃ surēśvara ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē nama-śśuddhōdaka snānaṃ samarpayāmi ।
snānānantaraṃ śuddha āchamanīyaṃ samarpayāmi ॥
vastraṃ
sa̠ptāsyā̍sanpari̠dhaya̍ḥ ।
tri-ssa̠pta sa̠midha̍ḥ kṛ̠tāḥ ।
dē̠vā yadya̠jña-nta̍nvā̠nāḥ ।
aba̍dhna̠npuru̍ṣa-mpa̠śum ।
vēdasūktasamāyuktē yajñasāma samanvitē ।
sarvavarṇapradē dēva vāsa śītē vinirmitē ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ vastrayugmaṃ samarpayāmi ।
yajñōpavītaṃ
taṃ ya̠jña-mba̠rhiṣi̠ praukṣan̍ ।
puru̍ṣa-ñjā̠tama̍gra̠taḥ ।
tēna̍ dē̠vā aya̍janta ।
sā̠dhyā ṛṣa̍yaścha̠ yē ।
brahma viṣṇu mahēśānā-nnirmita-mbrahmasūtrakam ।
gṛhāṇa bhagavanviṣṇō sarvēṣṭaphaladō bhava ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ yajñōpavītaṃ samarpayāmi ।
gandhaṃ
tasmā̎dya̠jñātsa̍rva̠huta̍ḥ ।
sambhṛ̍ta-mpṛṣadā̠jyam ।
pa̠śūgstāgścha̍krē vāya̠vyān̍ ।
ā̠ra̠ṇyāngrā̠myāścha̠ yē ।
śrīkhaṇḍa-ñchandana-ndivya-ṅgandhāḍhyaṃ sumanōharam ।
vilēpanaṃ suraśrēṣṭha prītyartha-mpratigṛhyatām ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ divya śrī chandanaṃ samarpayāmi ।
ābharaṇaṃ
tasmā̎dya̠jñātsa̍rva̠huta̍ḥ ।
ṛcha̠-ssāmā̍ni jajñirē ।
Chandāg̍ṃsi jajñirē̠ tasmā̎t ।
yaju̠stasmā̍dajāyata ।
hiraṇya hāra kēyūra graivēya maṇikaṅkaṇaiḥ ।
suhāra-mbhūṣaṇairyukta-ṅgṛhāṇa puruṣōttama ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē nama-ssarvābharaṇāni samarpayāmi ।
puṣpāṇi
tasmā̠daśvā̍ ajāyanta ।
yē kē chō̍bha̠yāda̍taḥ ।
gāvō̍ ha jajñirē̠ tasmā̎t ।
tasmā̎jjā̠tā a̍jā̠vaya̍ḥ ।
mallikādi sugandhīni mālatyādīni vai prabhō ।
mayā-'hṛtāni pūjārtha-mpuṣpāṇi pratigṛhyatām ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ nānāvidha parimaḻa patra puṣpāṇi samarpayāmi ।
athāṅga pūja
ō-ṅkēśavāya namaḥ pādau pūjayāmi ।
ō-ṅgōvindāya namaḥ gulphau pūjayāmi ।
ōṃ indirāpatayē namaḥ jaṅghē pūjayāmi ।
ōṃ anaghāya namaḥ jānunī pūjayāmi ।
ō-ñjanārdanāya namaḥ ūrū pūjayāmi ।
ōṃ viṣṭaraśravasē namaḥ kaṭi-mpūjayāmi ।
ō-mpadmanābhāya namaḥ nābhi-mpūjayāmi ।
ō-ṅkukṣisthākhilabhuvanāya namaḥ udara-mpūjayāmi ।
ōṃ lakṣmīvakṣassthalālayāya namaḥ vakṣasthala-mpūjayāmi ।
ōṃ śaṅkhachakragadāśārṅgapāṇayē namaḥ bāhū-npūjayāmi ।
ō-ṅkambukaṇṭhāya namaḥ kaṇṭha-mpūjayāmi ।
ō-mpūrṇēndunibhavaktrāya namaḥ vaktra-mpūjayāmi ।
ō-ṅkundakuṭmaladantāya namaḥ dantā-npūjayāmi ।
ō-nnāsāgramauktikāya namaḥ nāsikā-mpūjayāmi ।
ōṃ ratnakuṇḍalāya namaḥ karṇau pūjayāmi ।
ōṃ sūryachandrāgnidhāriṇē namaḥ nētrē pūjayāmi ।
ōṃ sulalāṭāya namaḥ lalāṭa-mpūjayāmi ।
ōṃ sahasraśirasē nama-śśiraḥ pūjayāmi ।
śrī ramāsahita śrī satyanārāyaṇa svāminē nama-ssarvāṇyaṅgāni pūjayāmi ॥
śrī satyanārāyaṇa aṣṭōttaraśata nāma pūjā
ō-nnārāyaṇāya namaḥ ।
ō-nnarāya namaḥ ।
ōṃ śaurayē namaḥ ।
ō-ñchakrapāṇayē namaḥ ।
ō-ñjanārdanāya namaḥ ।
ōṃ vāsudēvāya namaḥ ।
ō-ñjagadyōnayē namaḥ ।
ōṃ vāmanāya namaḥ ।
ō-ñjñānapañjarāya namaḥ (10)
ōṃ śrīvallabhāya namaḥ ।
ō-ñjagannāthāya namaḥ ।
ō-ñchaturmūrtayē namaḥ ।
ōṃ vyōmakēśāya namaḥ ।
ōṃ hṛṣīkēśāya namaḥ ।
ōṃ śaṅkarāya namaḥ ।
ō-ṅgaruḍadhvajāya namaḥ ।
ō-nnārasiṃhāya namaḥ ।
ō-mmahādēvāya namaḥ ।
ōṃ svayambhuvē namaḥ ।
ō-mbhuvanēśvarāya namaḥ (20)
ōṃ śrīdharāya namaḥ ।
ō-ndēvakīputrāya namaḥ ।
ō-mpārthasārathayē namaḥ ।
ōṃ achyutāya namaḥ ।
ōṃ śaṅkhapāṇayē namaḥ ।
ō-mparañjyōtiṣē namaḥ ।
ōṃ ātmajyōtiṣē namaḥ ।
ōṃ achañchalāya namaḥ ।
ōṃ śrīvatsāṅkāya namaḥ ।
ōṃ akhilādhārāya namaḥ (30)
ōṃ sarvalōkapratiprabhavē namaḥ ।
ō-ntrivikramāya namaḥ ।
ō-ntrikālajñānāya namaḥ ।
ō-ntridhāmnē namaḥ ।
ō-ṅkaruṇākarāya namaḥ ।
ōṃ sarvajñāya namaḥ ।
ōṃ sarvagāya namaḥ ।
ōṃ sarvasmai namaḥ ।
ōṃ sarvēśāya namaḥ ।
ōṃ sarvasākṣikāya namaḥ (40)
ōṃ harayē namaḥ ।
ōṃ śārṅgiṇē namaḥ ।
ōṃ harāya namaḥ ।
ōṃ śēṣāya namaḥ ।
ōṃ halāyudhāya namaḥ ।
ōṃ sahasrabāhavē namaḥ ।
ōṃ avyaktāya namaḥ ।
ōṃ sahasrākṣāya namaḥ ।
ōṃ akṣarāya namaḥ ।
ō-ṅkṣarāya namaḥ (50)
ō-ṅgajārighnāya namaḥ ।
ō-ṅkēśavāya namaḥ ।
ō-ṅkēśimardanāya namaḥ ।
ō-ṅkaiṭabhārayē namaḥ ।
ōṃ avidyārayē namaḥ ।
ō-ṅkāmadāya namaḥ ।
ō-ṅkamalēkṣaṇāya namaḥ ।
ōṃ haṃsaśatravē namaḥ ।
ōṃ adharmaśatravē namaḥ ।
ō-ṅkākutthsāya namaḥ (60)
ō-ṅkhagavāhanāya namaḥ ।
ō-nnīlāmbudadyutayē namaḥ ।
ō-nnityāya namaḥ ।
ō-nnityatṛptāya namaḥ ।
ō-nnityānandāya namaḥ ।
ōṃ surādhyakṣāya namaḥ ।
ō-nnirvikalpāya namaḥ ।
ō-nnirañjanāya namaḥ ।
ō-mbrahmaṇyāya namaḥ ।
ō-mpṛthivīnāthāya namaḥ (70)
ō-mpītavāsasē namaḥ ।
ō-ṅguhāśrayāya namaḥ ।
ōṃ vēdagarbhāya namaḥ ।
ōṃ vibhavē namaḥ ।
ōṃ viṣṇavē namaḥ ।
ōṃ śrīmatē namaḥ ।
ō-ntrailōkyabhūṣaṇāya namaḥ ।
ōṃ yajñamūrtayē namaḥ ।
ōṃ amēyātmanē namaḥ ।
ōṃ varadāya namaḥ (80)
ōṃ vāsavānujāya namaḥ ।
ō-ñjitēndriyāya namaḥ ।
ō-ñjitakrōdhāya namaḥ ।
ōṃ samadṛṣṭayē namaḥ ।
ōṃ sanātanāya namaḥ ।
ō-mbhaktapriyāya namaḥ ।
ō-ñjagatpūjyāya namaḥ ।
ō-mparamātmanē namaḥ ।
ōṃ asurāntakāya namaḥ ।
ōṃ sarvalōkānāmantakāya namaḥ (90)
ōṃ anantāya namaḥ ।
ōṃ anantavikramāya namaḥ ।
ō-mmāyādhārāya namaḥ ।
ō-nnirādhārāya namaḥ ।
ōṃ sarvādhārāya namaḥ ।
ō-ndharādhārāya namaḥ ।
ō-nniṣkalaṅkāya namaḥ ।
ō-nnirābhāsāya namaḥ ।
ō-nniṣprapañchāya namaḥ ।
ō-nnirāmayāya namaḥ (100)
ō-mbhaktavaśyāya namaḥ ।
ō-mmahōdārāya namaḥ ।
ō-mpuṇyakīrtayē namaḥ ।
ō-mpurātanāya namaḥ ।
ō-ntrikālajñāya namaḥ ।
ōṃ viṣṭaraśravasē namaḥ ।
ō-ñchaturbhujāya namaḥ ।
ōṃ śrīsatyanārāyaṇasvāminē namaḥ (108)
dhūpaṃ
yatpuru̍ṣa̠ṃ vya̍dadhuḥ ।
ka̠ti̠dhā vya̍kalpayann ।
mukha̠-ṅkima̍sya̠ kau bā̠hū ।
kāvū̠rū pādā̍vuchyētē ।
daśāṅga-ṅguggulōpētaṃ sugandhaṃ sumanōharam ।
dhūpa-ṅgṛhāṇa dēvēśa sarvadēva namaskṛta ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ dhūpamāghrāpayāmi ।
dīpaṃ
brā̠hma̠ṇō̎-'sya̠ mukha̍māsīt ।
bā̠hū rā̍ja̠nya̍ḥ kṛ̠taḥ ।
ū̠rū tada̍sya̠ yadvaiśya̍ḥ ।
pa̠dbhyāgṃ śū̠drō a̍jāyata ।
ghṛtā trivarti saṃyuktaṃ vahninā yojita-mpriyam ।
dīpa-ṅgṛhāṇa dēvēśa trailōkya timirāpaham ॥
bhaktyā dīpa-mprayachChāmi dēvāya paramātmanē ।
trāhi mā-nnarakādghōrāt dīpajyōtirnamō-'stu tē ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ dīpaṃ samarpayāmi ।
naivēdyaṃ
cha̠ndramā̠ mana̍sō jā̠taḥ ।
chakṣō̠-ssūryō̍ ajāyata ।
mukhā̠dindra̍śchā̠gniścha̍ ।
prā̠ṇādvā̠yura̍jāyata ।
sauvarṇasthālimadhyē maṇigaṇakhachitē gōghṛtāktān supakvān ।
bhakṣyā-nbhōjyāṃścha lēhyānaparimitarasān chōṣyamanna-nnidhāya ॥
nānāśākairupēta-ndadhi madhu sa guḍa kṣīra pānīyayuktam ।
tāmbūla-ñchāpi viṣṇōḥ pratidivasamaha-mmānasē kalpayāmi ॥
rājānnaṃ sūpa saṃyuktaṃ śākachōṣya samanvitam ।
ghṛta bhakṣya samāyukta-nnaivēdya-mpratigṛhyatām ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ mahānaivēdyaṃ samarpayāmi ।
ō-mbhūrbhuva̍ssuva̍ḥ । tatsa̍vitu̠rvarē̎ṇya̠m ।
bha̠rgō̍ dē̠vasya̍ dhī̠mahi ।
dhiyō̠ yōna̍ḥ prachō̠dayā̎t ॥
satya-ntvā ṛtēna pariṣiñchāmi (ṛta-ntvā satyēna pariṣiñchāmi)
amṛtamastu । amṛtōpastaraṇamasi ।
ō-mprāṇāya svāhā । ōṃ apānāya svāhā । ōṃ vyānāya svāhā ।
ōṃ udānāya svāhā । ōṃ samānāya svāhā ।
madhyē madhyē pānīyaṃ samarpayāmi ।
amṛtāpidhānamasi ।
uttarāpōśanaṃ samarpayāmi । hastau prakṣāḻayāmi ।
pādau prakṣāḻayāmi । mukhē śuddhāchamanīyaṃ samarpayāmi ।
tāmbūlaṃ
nābhyā̍ āsīda̠ntari̍kṣam ।
śī̠rṣṇō dyau-ssama̍vartata ।
pa̠dbhyā-mbhūmi̠rdiśa̠-śśrōtrā̎t ।
tathā̍ lō̠kāgṃ a̍kalpayann ।
pūgīphalai-ssa karpūraiḥ nāgavallī daḻairyutam ।
muktāchūrṇa samāyukta-ntāmbūla-mpratigṛhyatām ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ tāmbūlaṃ samarpayāmi ।
nīrājanaṃ
(stand up)
vēdā̠hamē̠ta-mpuru̍ṣa-mma̠hāntam̎ ।
ā̠di̠tyava̍rṇaṃ̠ tama̍sa̠stu pā̠rē ।
sarvā̍ṇi rū̠pāṇi̍ vi̠chitya̠ dhīra̍ḥ ।
nāmā̍ni kṛ̠tvā-'bhi̠vada̠n̠ yadāstē̎ ।
narya̍ pra̠jā-mmē̍ gōpāya । a̠mṛ̠ta̠tvāya̍ jī̠vasē̎ ।
jā̠tā-ñja̍ni̠ṣyamā̍ṇā-ñcha । a̠mṛtē̍ sa̠tyē prati̍ṣṭhitām ।
atha̍rva pi̠tu-mmē̍ gōpāya । rasa̠manna̍mi̠hāyu̍ṣē ।
ada̍bdhā̠yō-'śī̍tatanō । avi̍ṣa-nnaḥ pi̠tu-ṅkṛ̍ṇu ।
śaggṃsya̍ pa̠śūnmē̍ gōpāya । dvi̠padō̠ yē chatu̍ṣpadaḥ ॥ (tai.brā.1.2.1.25)
a̠ṣṭāśa̍phāścha̠ ya i̠hāgnē̎ । yē chaika̍śaphā āśu̠gāḥ ।
sapratha sa̠bhā-mmē̍ gōpāya । yē cha̠ sabhyā̎-ssabhā̠sada̍ḥ ।
tāni̍ndri̠yāva̍taḥ kuru । sarva̠māyu̠rupā̍satām ।
ahē̍ budhniya̠ mantra̍-mmē gōpāya । yamṛṣa̍yastraivi̠dā vi̠duḥ ।
ṛcha̠-ssāmā̍ni̠ yajūg̍ṃṣi । sā hi śrīra̠mṛtā̍ sa̠tām ॥ (tai.brā.1.2.1.26)
mā nō higṃsījjātavēdō gāmaśva-mpuruṣa-ñjagat ।
abhibhra dagna āgahi śriyā mā paripātaya ॥
samrāja-ñcha virāja-ñchā-'bhi śrīryācha nō gṛhē ।
lakṣmī rāṣṭrasya yā mukhē tayā mā sagṃ sṛjāmasi ॥
santata śrīrastu sarvamaṅgaḻāni bhavantu nityaśrīrastu nityamaṅgaḻāni bhavantu ॥
nīrājana-ṅgṛhāṇēda-mpañchavarti samanvitam ।
tējōrāśimaya-ndatta-ṅgṛhāṇa tvaṃ surēśvara ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ karpūra nīrājanaṃ samarpayāmi ।
nīrājanānantaraṃ śuddhāchamanīyaṃ samarpayāmi । namaskarōmi ।
mantrapuṣpaṃ
dhā̠tā pu̠rastā̠dyamu̍dāja̠hāra̍ ।
śa̠kraḥ pravi̠dvānpra̠diśa̠śchata̍sraḥ ।
tamē̠vaṃ vi̠dvāna̠mṛta̍ i̠ha bha̍vati ।
nānyaḥ panthā̠ aya̍nāya vidyatē ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē nama-ssuvarṇa divya mantrapuṣpaṃ samarpayāmi ।
ātmapradakṣiṇa namaskāraṃ
yānikāni cha pāpāni janmāntarakṛtāni cha
tāni tāni praṇaśyanti pradakṣiṇa padē padē ।
pāpō-'ha-mpāpakarmā-'ha-mpāpātmā pāpasambhava ।
trāhimā-ṅkṛpayā dēva śaraṇāgatavatsalā ।
anyathā śaraṇa-nnāsti tvamēva śaraṇa-mmama ।
tasmātkāruṇya bhāvēna rakṣa rakṣa satyēśvara ।
pradakṣiṇa-ṅkariṣyāmi sarvabhramanivāraṇam ।
saṃsārasāgarānmā-ntvaṃ uddharasya mahāprabhō ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ ātmapradakṣiṇa namaskārān samarpayāmi ।
sāṣṭāṅga namaskāraṃ
urasā śirasā dṛṣṭyā manasā vachasā tathā ।
padbhyā-ṅkarābhyā-ṅkarṇābhyā-mpraṇāmō-'ṣṭāṅgamuchyatē ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē nama-ssāṣṭāṅga namaskārāṃ samarpayāmi ।
sarvōpachārāḥ
ōṃ śrī ramāsahita satyanārāyaṇa svāminē nama-śChatraṃ āchChādayāmi ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē nama-śchāmarairvījayāmi ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ nṛtya-ndarśayāmi ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ gītaṃ śrāvayāmi ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ āndōḻikānnārōhayāmi ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ aśvānārōhayāmi ।
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ gajānārōhayāmi ।
samasta rājōpachārā-ndēvōpachārān samarpayāmi ।
kṣamāprārthana
yasya smṛtyā cha nāmōktyā tapaḥ pūjā kriyādiṣu ।
nyūnaṃ sampūrṇatāṃ yāti sadyō vandē tamachyutam ।
mantrahīna-ṅkriyāhīna-mbhaktihīna-ñjanārdana ।
yatpūjita-mmayā dēva paripūrṇa-ntadastu tē ।
anayā puruṣasūkta vidhānēna dhyāna āvāhanādi ṣōḍaśōpachāra pūjanēna bhagavān sarvātmaka-śśrī ramāsahita satyanārāyaṇa svāmī suprītō suprasannō varadō bhavantu ॥
(sit down)
prārthana
amōgha-mpuṇḍarīkākṣa-nnṛsiṃha-ndaityasūdanam ।
hṛṣīkēśa-ñjagannāthaṃ vāgīśaṃ varadāyakam ॥
sa guṇa-ñcha guṇātīta-ṅgōvinda-ṅgaruḍhadhvajam ।
janārdana-ñjanānanda-ñjānakīvallabhaṃ harim ॥
praṇamāmi sadā bhaktyā nārāyaṇamataḥ param ।
durgamē viṣamē ghōrē śatruṇā paripīḍitaḥ ।
nistārayatu sarvēṣu tathā-'niṣṭabhayēṣu cha ।
nāmānyētāni saṅkīrtya phalamīpsitamāpnuyāt ।
satyanārāyaṇa dēvaṃ vandē-'ha-ṅkāmada-mprabhum ।
līlayā vitataṃ viśvaṃ yēna tasmai namō namaḥ ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ prārthana namaskārān samarpayāmi ।
phalam
ida-mphala-mmayā dēva sthāpita-mpuratastava ।
tēna mē sa phalā-'vāptirbhavējjanmani janmani ॥
ōṃ śrī ramāsahita satyanārāyaṇa svāminē namaḥ phalaṃ samarpayāmi ।
śrī satyanārāyaṇa svāmi vratakathā
॥ śrī gaṇēśāya namaḥ ॥
॥ śrīparamātmanē namaḥ ॥
atha kathā prārambhaḥ ।
atha prathamō-'dhyāyaḥ
śrīvyāsa uvācha ।
ēkadā naimiṣāraṇyē ṛṣaya-śśaunakādayaḥ ।
paprachChurmunaya-ssarvē sūta-mpaurāṇika-ṅkhalu ॥ 1॥
ṛṣaya ūchuḥ ।
vratēna tapasā kiṃ vā prāpyatē vāñChita-mphalam ।
tatsarvaṃ śrōtumichChāmaḥ kathayasva mahāmunē ॥ 2॥
sūta uvācha ।
nāradēnaiva sampṛṣṭō bhagavān kamalāpatiḥ ।
surarṣayē yathaivāha tachChṛṇudhvaṃ samāhitāḥ ॥ 3॥
ēkadā nāradō yōgī parānugrahakāṅkṣayā ।
paryaṭan vividhā-~ṃllōkā-nmartyalōkamupāgataḥ ॥ 4॥
tatōdṛṣṭvā janānsarvā-nnānāklēśasamanvitān ।
nānāyōnisamutpannān kliśyamānān svakarmabhiḥ ॥ 5॥
kēnōpāyēna chaitēṣā-nduḥkhanāśō bhavēd dhruvam ।
iti sañchintya manasā viṣṇulōka-ṅgatastadā ॥ 6॥
tatra nārāyaṇa-ndēvaṃ śuklavarṇa-ñchaturbhujam ।
śaṅkha-chakra-gadā-padma-vanamālā-vibhūṣitam ॥ 7॥
dṛṣṭvā ta-ndēvadēvēśaṃ stōtuṃ samupachakramē ।
nārada uvācha ।
namō vāṅgamanasātītarūpāyānantaśaktayē ।
ādimadhyāntahīnāya nirguṇāya guṇātmanē ॥ 8॥
sarvēṣāmādibhūtāya bhaktānāmārtināśinē ।
śrutvā stōtra-ntatō viṣṇurnārada-mpratyabhāṣata ॥ 9॥
śrībhagavānuvācha ।
kimarthamāgatō-'si tva-ṅki-ntē manasi vartatē ।
kathayasva mahābhāga tatsarva-ṅkathāyāmi tē ॥ 10॥
nārada uvācha ।
martyalōkē janā-ssarvē nānāklēśasamanvitāḥ ।
nanāyōnisamutpannāḥ pachyantē pāpakarmabhiḥ ॥ 11॥
tatkathaṃ śamayēnnātha laghūpāyēna tadvada ।
śrōtumichChāmi tatsarva-ṅkṛpāsti yadi tē mayi ॥ 12॥
śrībhagavānuvācha ।
sādhu pṛṣṭa-ntvayā vatsa lōkānugrahakāṅkṣayā ।
yatkṛtvā muchyatē mōha-ttachChṛṇuṣva vadāmi tē ॥ 13॥
vratamasti mahatpuṇyaṃ svargē martyē cha durlabham ।
tava snēhānmayā vatsa prakāśaḥ kriyatē-'dhunā ॥ 14॥
satyanārāyaṇasyaiva vrataṃ samyagvidhānataḥ । (satyanārāyaṇasyaivaṃ)
kṛtvā sadya-ssukha-mbhuktvā paratra mōkṣamāpnuyāt ।
tachChrutvā bhagavadvākya-nnāradō munirabravīt ॥ 15॥
nārada uvācha ।
ki-mphala-ṅkiṃ vidhāna-ñcha kṛta-ṅkēnaiva tad vratam ।
tatsarvaṃ vistarād brūhi kadā kāryaṃ vrata-mprabhō ॥ 16॥ (kāryaṃhitadvratam)
śrībhagavānuvācha ।
duḥkhaśōkādiśamana-ndhanadhānyapravardhanam ॥ 17॥
saubhāgyasantatikaraṃ sarvatra vijayapradam ।
yasmin kasmi-ndinē martyō bhaktiśraddhāsamanvitaḥ ॥ 18॥
satyanārāyaṇa-ndēvaṃ yajēchchaiva niśāmukhē ।
brāhmaṇairbāndhavaiśchaiva sahitō dharmatatparaḥ ॥ 19॥
naivēdya-mbhaktitō dadyā-thsapāda-mbhakṣyamuttamam ।
rambhāphala-ṅghṛta-ṅkṣīra-ṅgōdhūmasya cha chūrṇakam ॥ 20॥
abhāvē śālichūrṇaṃ vā śarkarā vā guḍastathā ।
sapādaṃ sarvabhakṣyāṇi chaikīkṛtya nivēdayēt ॥ 21॥
viprāya dakṣiṇā-ndadyā-tkathāṃ śrutvā janai-ssaha ।
tataścha bandhubhi-ssārdhaṃ viprāṃścha pratibhōjayēt ॥ 22॥
prasāda-mbhakṣayēd bhaktyā nṛtyagītādika-ñcharēt ।
tataścha svagṛha-ṅgachChē-thsatyanārāyaṇaṃ smarann ॥ 23॥
ēva-ṅkṛtē manuṣyāṇāṃ vāñChāsiddhirbhavēd dhruvam ।
viśēṣataḥ kaliyugē laghūpāyō-'sti bhūtalē ॥ 24॥ (laghūpāyōsti)
॥ iti śrīskandapurāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyā-mprathamō-'dhyāyaḥ ॥ 1 ॥
atha dvitīyō-'dhyāyaḥ
sūta uvācha ।
athānya-thsampravakṣyāmi kṛtaṃ yēna purā dvijāḥ ।
kaśchi-tkāśīpurē ramyē hyāsīdviprō-'tinirdhanaḥ ॥ 1॥ (hyāsīdviprōtinirdhanaḥ)
kṣuttṛḍbhyāṃ vyākulōbhūtvā nitya-mbabhrāma bhūtalē ।
duḥkhita-mbrāhmaṇa-ndṛṣṭvā bhagavā-nbrāhmaṇapriyaḥ ॥ 2॥
vṛddhabrāhmaṇa rūpasta-mpaprachCha dvijamādarāt ।
kimartha-mbhramasē vipra mahī-nnityaṃ suduḥkhitaḥ ।
tatsarvaṃ śrōtumichChāmi kathyatā-ndvija sattama ॥ 3॥
brāhmaṇa uvācha ।
brāhmaṇō-'ti daridrō-'ha-mbhikṣārthaṃ vai bhramē mahīm ॥ 4॥ (brāhmaṇōti)
upāyaṃ yadi jānāsi kṛpayā kathaya prabhō ।
vṛddhabrāhmaṇa uvācha ।
satyanārāyaṇō viṣṇurvāñChitārthaphalapradaḥ ॥ 5॥
tasya tva-mpūjanaṃ vipra kuruṣva vratamuttamama । (vratamuttamam)
yatkṛtvā sarvaduḥkhēbhyō muktō bhavati mānavaḥ ॥ 6॥
vidhāna-ñcha vratasyāpi viprāyābhāṣya yatnataḥ ।
satyanārāyaṇō vṛddhastatraivāntaradhīyata ॥ 7॥
tad vrataṃ saṅkariṣyāmi yadukta-mbrāhmaṇēna vai ।
iti sañchintya viprō-'sau rātrau nidrā na labdhavān ॥ 8॥ (nidrāṃ)
tataḥ prāta-ssamutthāya satyanārāyaṇavratam ।
kariṣya iti saṅkalpya bhikṣārthamagamadvijaḥ ॥ 9॥ (bhikṣārthamagamaddvijaḥ)
tasminnēva dinē vipraḥ prachura-ndravyamāptavān ।
tēnaiva bandhubhi-ssārdhaṃ satyasyavratamācharat ॥ 10॥
sarvaduḥkhavinirmukta-ssarvasampatsamanvitaḥ ।
babhūva sa dvijaśrēṣṭhō vratasyāsya prabhāvataḥ ॥ 11॥
tataḥ prabhṛti kāla-ñcha māsi māsi vrata-ṅkṛtam ।
ēva-nnārāyaṇasyēdaṃ vrata-ṅkṛtvā dvijōttamaḥ ॥ 12॥
sarvapāpavinirmuktō durlabha-mmōkṣamāptavān ।
vratamasya yadā vipra pṛthivyāṃ saṅkariṣyati ॥ 13॥ (viprāḥ)
tadaiva sarvaduḥkha-ntu manujasya vinaśyati । (cha manujasya)
ēva-nnārāyaṇēnōkta-nnāradāya mahātmanē ॥ 14॥
mayā tatkathitaṃ viprāḥ kimanya-tkathayāmi vaḥ ।
ṛṣaya ūchuḥ ।
tasmād viprāchChruta-ṅkēna pṛthivyā-ñcharita-mmunē ।
tatsarvaṃ śrōtumichChāma-śśraddhā-'smāka-mprajāyatē ॥ 15॥ (śraddhāsmākaṃ)
sūta uvācha ।
śaṛṇudhva-mmunaya-ssarvē vrataṃ yēna kṛta-mbhuvi ।
ēkadā sa dvijavarō yathāvibhava vistaraiḥ ॥ 16॥
bandhubhi-ssvajanai-ssārdhaṃ vrata-ṅkartuṃ samudyataḥ ।
ētasminnantarē kālē kāṣṭhakrētā samāgamat ॥ 17॥
bahiḥ kāṣṭha-ñcha saṃsthāpya viprasya gṛhamāyayau ।
tṛṣṇāyā pīḍitātmā cha dṛṣṭvā vipra-ṅkṛtaṃ vratam ॥ 18॥ (kṛta)
praṇipatya dvija-mprāha kimida-ṅkriyatē tvayā ।
kṛtē ki-mphalamāpnōti vistarād vada mē prabhō ॥ 19॥ (vistārād)
vipra uvācha ।
satyanārāyaṇēsyēdaṃ vrataṃ sarvēpsitapradam ।
tasya prasādānmē sarva-ndhanadhānyādika-mmahat ॥ 20॥
tasmādētad vrata-ñjñātvā kāṣṭhakrētā-'tiharṣitaḥ ।
papau jala-mprasāda-ñcha bhuktvā sa nagaraṃ yayau ॥ 21॥
satyanārāyaṇa-ndēva-mmanasā ityachintayat ।
kāṣṭhaṃ vikrayatō grāmē prāpyatē chādya yad dhanam ॥ 22॥ (prāpyatēmē-'dya)
tēnaiva satyadēvasya kariṣyē vratamuttamam ।
iti sañchintya manasā kāṣṭha-ndhṛtvā tu mastakē ॥ 23॥
jagāma nagarē ramyē dhanināṃ yatra saṃsthitiḥ ।
taddinē kāṣṭhamūlya-ñcha dviguṇa-mprāptavānasau ॥ 24॥
tataḥ prasannahṛdaya-ssupakva-ṅkadalī phalam ।
śarkarāghṛtadugdha-ñcha gōdhūmasya cha chūrṇakam ॥ 25॥
kṛtvaikatra sapāda-ñcha gṛhītvā svagṛhaṃ yayau ।
tatō bandhūn samāhūya chakāra vidhinā vratam ॥ 26॥
tad vratasya prabhāvēṇa dhanaputrānvitō-'bhavat । (dhanaputrānvitōbhavat)
ihalōkē sukha-mbhuktvā chāntē satyapuraṃ yayau ॥ 27॥
॥ iti śrīskandapurāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyā-ndvitīyō-'dhyāyaḥ ॥ 2 ॥
atha tṛtīyō-'dhyāyaḥ
sūta uvācha ।
punaragrē pravakṣyāmi śaṛṇudhva-mmuni sattamāḥ ।
purā chōlkāmukhō nāma nṛpaśchāsīnmahāmatiḥ ॥ 1॥
jitēndriya-ssatyavādī yayau dēvālaya-mprati ।
dinē dinē dhana-ndattvā dvijān santōṣaya-thsudhīḥ ॥ 2॥
bhāryā tasya pramugdhā cha sarōjavadanā satī ।
bhadraśīlānadī tīrē satyasyavratamācharat ॥ 3॥
ētasminnantarē tatra sādhurēka-ssamāgataḥ ।
vāṇijyārtha-mbahudhanairanēkaiḥ paripūritaḥ ॥ 4॥
nāvaṃ saṃsthāpya tattīrē jagāma nṛpati-mprati ।
dṛṣṭvā sa vratina-mbhūpa-mprapachCha vinayānvitaḥ ॥ 5॥
sādhuruvācha ।
kimida-ṅkuruṣē rāja-nbhaktiyuktēna chētasā ।
prakāśa-ṅkuru tatsarvaṃ śrōtumichChāmi sāmpratam ॥ 6॥
rājōvācha ।
pūjana-ṅkriyatē sādhō viṣṇōratulatējasaḥ ।
vrata-ñcha svajanai-ssārdha-mputrādyāvāpti kāmyayā ॥ 7॥
bhūpasya vachanaṃ śrutvā sādhuḥ prōvācha sādaram ।
sarva-ṅkathaya mē rājan kariṣyē-'ha-ntavōditam ॥ 8॥
mamāpi santatirnāsti hyētasmājjāyatē dhruvam ।
tatō nivṛttya vāṇijyā-thsānandō gṛhamāgataḥ ॥ 9॥
bhāryāyai kathitaṃ sarvaṃ vrataṃ santati dāyakam ।
tadā vrata-ṅkariṣyāmi yadā mē santatirbhavēt ॥ 10॥
iti līlāvatī-mprāha patnīṃ sādhu-ssa sattamaḥ ।
ēkasmi-ndivasē tasya bhāryā līlāvatī satī ॥ 11॥ (bhāryāṃ)
bhartṛyuktānandachittā-'bhavad dharmaparāyaṇā ।
rgabhiṇī sā-'bhava-ttasya bhāryā satyaprasādataḥ ॥ 12॥ (sābhavat)
daśamē māsi vai tasyāḥ kanyāratnamajāyata ।
dinē dinē sā vavṛdhē śuklapakṣē yathā śaśī ॥ 13॥
nāmnā kalāvatī chēti tannāmakaraṇa-ṅkṛtam ।
tatō līlāvatī prāha svāmina-mmadhuraṃ vachaḥ ॥ 14॥
na karōṣi kimarthaṃ vai purā saṅkalpitaṃ vratam ।
sādhuruvācha ।
vivāha samayē tvasyāḥ kariṣyāmi vrata-mpriyē ॥ 15॥
iti bhāryāṃ samāśvāsya jagāma nagara-mprati ।
tataḥ kalāvatī kanyā vavṛdhē pitṛvēśmani ॥ 16॥
dṛṣṭvā kanyā-ntata-ssādhurnagarē sakhibhi-ssaha ।
mantrayitvā druta-ndūta-mprēṣayāmāsa dharmavit ॥ 17॥
vivāhārtha-ñcha kanyāyā varaṃ śrēṣṭhaṃ vichāraya ।
tēnājñaptaścha dūtō-'sau kāñchana-nnagaraṃ yayau ॥ 18॥
tasmādēkaṃ vaṇikputraṃ samādāyāgatō hi saḥ ।
dṛṣṭvā tu sundara-mbālaṃ vaṇikputra-ṅguṇānvitam ॥ 19॥
jñātibhirbandhubhi-ssārdha-mparituṣṭēna chētasā ।
dattāvān sādhuputrāya kanyāṃ vidhividhānataḥ ॥ 20॥ (sādhuḥputrāya)
tatō-'bhāgyavaśā-ttēna vismṛtaṃ vratamuttamam । (tatōbhāgyavaśāt)
vivāhasamayē tasyāstēna ruṣṭō bhava-tprabhuḥ ॥ 21॥ (ruṣṭō-'bhavat)
tataḥ kālēna niyatō nijakarma viśāradaḥ ।
vāṇijyārtha-ntata-śśīghra-ñjāmātṛ sahitō vaṇik ॥ 22॥
ratnasārapurē ramyē gatvā sindhu samīpataḥ ।
vāṇijyamakarō-thsādhurjāmātrā śrīmatā saha ॥ 23॥
tau gatau nagarē ramyē chandrakētōrnṛpasya cha । (nagarētasya)
ētasminnēva kālē tu satyanārāyaṇaḥ prabhuḥ ॥ 24॥
bhraṣṭapratijñamālōkya śāpa-ntasmai pradattavān ।
dāruṇa-ṅkaṭhina-ñchāsya mahad duḥkha-mbhaviṣyati ॥ 25॥
ēkasmindivasē rājñō dhanamādāya taskaraḥ ।
tatraiva chāgata śchaurō vaṇijau yatra saṃsthitau ॥ 26॥
tatpaśchād dhāvakā-ndūtā-ndṛṣṭavā bhītēna chētasā ।
dhanaṃ saṃsthāpya tatraiva sa tu śīghramalakṣitaḥ ॥ 27॥
tatō dūtāssamāyātā yatrāstē sajjanō vaṇik ।
dṛṣṭvā nṛpadhana-ntatra baddhvā-''nītau vaṇiksutau ॥ 28॥ (baddhvānītau)
harṣēṇa dhāvamānāścha prōchurnṛpasamīpataḥ ।
taskarau dvau samānītau vilōkyājñāpaya prabhō ॥ 29॥
rājñā-''jñaptāstata-śśīghra-ndṛḍha-mbaddhvā tu tā vubhau ।
sthāpitau dvau mahādurgē kārāgārē-'vichārataḥ ॥ 30॥
māyayā satyadēvasya na śruta-ṅkaistayōrvachaḥ ।
atastayōrdhanaṃ rājñā gṛhīta-ñchandrakētunā ॥ 31॥
tachChāpāchcha tayōrgēhē bhāryā chaivāti duḥkhitā ।
chaurēṇāpahṛtaṃ sarva-ṅgṛhē yachcha sthita-ndhanam ॥ 32॥
ādhivyādhisamāyuktā kṣutpipāśāti duḥkhitā । (kṣutpipāsāti)
annachintāparā bhūtvā babhrāma cha gṛhē gṛhē ।
kalāvatī tu kanyāpi babhrāma prativāsaram ॥ 33॥
ēkasmi-ndivasē yātā kṣudhārtā dvijamandiram । (divasē jātā)
gatvā-'paśyad vrata-ntatra satyanārāyaṇasya cha ॥ 34॥ (gatvāpaśyad)
upaviśya kathāṃ śrutvā varaṃ rprāthitavatyapi ।
prasāda bhakṣaṇa-ṅkṛtvā yayau rātrau gṛha-mprati ॥ 35॥
mātā kalāvatī-ṅkanyā-ṅkathayāmāsa prēmataḥ ।
putri rātrau sthitā kutra ki-ntē manasi vartatē ॥ 36॥
kanyā kalāvatī prāha mātara-mprati satvaram ।
dvijālayē vrata-mmātardṛṣṭaṃ vāñChitasiddhidam ॥ 37॥
tachChrutvā kanyakā vākyaṃ vrata-ṅkartuṃ samudyatā ।
sā mudā tu vaṇigbhāryā satyanārāyaṇasya cha ॥ 38॥
vrata-ñchakrē saiva sādhvī bandhubhi-ssvajanai-ssaha ।
bhartṛjāmātarau kṣipramāgachChētāṃ svamāśramam ॥ 39॥
aparādha-ñcha mē bharturjāmātuḥ, kṣantumarhasi ।
vratēnānēna tuṣṭō-'sau satyanārāyaṇaḥ punaḥ ॥ 40॥ (tuṣṭōsau)
darśayāmāsa svapnaṃ hī chandrakētu-nnṛpōttamam ।
bandinau mōchaya prātarvaṇijau nṛpasattama ॥ 41॥
dēya-ndhana-ñcha tatsarva-ṅgṛhītaṃ ya-ttvayā-'dhunā । (tvayādhunā)
nō chē-ttvā-nnāśayiṣyāmi sarājyadhanaputrakam ॥ 42॥
ēvamābhāṣya rājāna-ndhyānagamyō-'bhava-tprabhuḥ । (dhyānagamyōbhavat)
tataḥ prabhātasamayē rājā cha svajanai-ssaha ॥ 43॥
upaviśya sabhāmadhyē prāha svapna-ñjana-mprati ।
baddhau mahājanau śīghra-mmōchaya dvau vaṇiksutau ॥ 44॥
iti rājñō vacha-śśrutvā mōchayitvā mahājanau ।
samānīya nṛpasyāgrē prāhustē vinayānvitāḥ ॥ 45॥
ānītau dvau vaṇikputrau muktau nigaḍabandhanāt ।
tatō mahājanau natvā chandrakētu-nnṛpōttamam ॥ 46॥
smarantau pūrva vṛttānta-nnōchaturbhayavihvalau ।
rājā vaṇiksutau vīkṣya vachaḥ prōvācha sādaram ॥ 47॥
dēvā-tprāpta-mmahadduḥkhamidānī-nnāsti vai bhayam ।
tadā nigaḍasantyāga-ṅkṣaurakarmādyakārayat ॥ 48॥
vastrālaṅkāraka-ndattvā paritōṣya nṛpaścha tau ।
puraskṛtya vaṇikputrau vachasā-'tōṣayad bhṛśam ॥ 49॥ (vachasātōṣayadbhṛśam)
purānīta-ntu yad dravya-ndviguṇīkṛtya dattavān ।
prōvācha cha tatō rājā gachCha sādhō nijāśramam ॥ 50॥ (prōvāchatau)
rājāna-mpraṇipatyāha gantavya-ntvatprasādataḥ ।
ityuktvā tau mahāvaiśyau jagmatu-ssvagṛha-mprati ॥ 51॥ (mahāvaiśyō)
॥ iti śrīskanda purāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyā-ntṛtīyō-'dhyāyaḥ ॥ 3 ॥
atha chaturthō-'dhyāyaḥ
sūta uvācha ।
yātrā-ntu kṛtavān sādhurmaṅgalāyanapūrvikām ।
brāhmaṇēbhyō dhana-ndattvā tadā tu nagaraṃ yayau ॥ 1॥
kiyad dūrē gatē sādhō satyanārāyaṇaḥ prabhuḥ ।
jijñāsā-ṅkṛtavān sādhau kimasti tava nausthitam ॥ 2॥
tatō mahājanau mattau hēlayā cha prahasya vai । (matau)
katha-mpṛchChasi bhō daṇḍi-nmudrā-nnētu-ṅkimichChasi ॥ 3॥
latāpatrādika-ñchaiva vartatē taraṇau mama ।
niṣṭhura-ñcha vacha-śśrutvā satya-mbhavatu tē vachaḥ ॥ 4॥
ēvamuktvā gata-śśīghra-ndaṇḍī tasya samīpataḥ ।
kiyad dūrē tatō gatvā sthita-ssindhu samīpataḥ ॥ 5॥
gatē daṇḍini sādhuścha kṛtanityakriyastadā ।
utthitā-ntaraṇī-ndṛṣṭvā vismaya-mparamaṃ yayau ॥ 6॥
dṛṣṭvā latādika-ñchaiva mūrchChitō nyapatad bhuvi ।
labdhasañjñō vaṇikputrastataśchintānvitō-'bhavat ॥ 7॥ (vaṇikputrastataśchintānvitōbhavat)
tadā tu duhituḥ kāntō vachana-ñchēdamabravīt ।
kimartha-ṅkriyatē śōka-śśāpō dattaścha daṇḍinā ॥ 8॥
śakyatē tēna sarvaṃ hi kartu-ñchātra na saṃśayaḥ । (śakyatēnē na)
atastachCharaṇaṃ yāmō vāñChatārthō bhaviṣyati ॥ 9॥ (vāñChitārthō)
jāmāturvachanaṃ śrutvā tatsakāśa-ṅgatastadā ।
dṛṣṭvā cha daṇḍina-mbhaktyā natvā prōvācha sādaram ॥ 10॥
kṣamasva chāparādha-mmē yadukta-ntava sannidhau ।
ēva-mpunaḥ punarnatvā mahāśōkākulō-'bhavat ॥ 11॥ (mahāśōkākulōbhavat)
prōvācha vachana-ndaṇḍī vilapantaṃ vilōkya cha ।
mā rōdī-śśaṛṇumadvākya-mmama pūjābahirmukhaḥ ॥ 12॥
mamājñayā cha durbuddhē labdha-nduḥkha-mmuhurmuhuḥ ।
tachChrutvā bhagavadvākyaṃ stuti-ṅkartuṃ samudyataḥ ॥ 13॥
sādhuruvācha ।
tvanmāyāmōhitā-ssarvē brahmādyāstridivaukasaḥ ।
na jānanti guṇā-nrūpa-ntavāścharyamida-mprabhō ॥ 14॥
mūḍhō-'ha-ntvā-ṅkatha-ñjānē mōhitastavamāyayā । (mūḍhōhaṃ)
prasīda pūjayiṣyāmi yathāvibhavavistaraiḥ ॥ 15॥
purā vitta-ñcha ta-thsarva-ntrāhi māṃ śaraṇāgatam ।
śrutvā bhaktiyutaṃ vākya-mparituṣṭō janārdanaḥ ॥ 16॥
vara-ñcha vāñChita-ndattvā tatraivāntardadhē hariḥ ।
tatō nāvaṃ samārūhya dṛṣṭvā vittaprapūritām ॥ 17॥
kṛpayā satyadēvasya saphalaṃ vāñChita-mmama ।
ityuktvā svajanai-ssārdha-mpūjā-ṅkṛtvā yathāvidhi ॥ 18॥
harṣēṇa chābhava-tpūrṇassatyadēvaprasādataḥ ।
nāvaṃ saṃyōjya yatnēna svadēśagamana-ṅkṛtam ॥ 19॥
sādhurjāmātara-mprāha paśya ratnapurī-mmama ।
dūta-ñcha prēṣayāmāsa nijavittasya rakṣakam ॥ 20॥
tatō-'sau nagara-ṅgatvā sādhubhāryāṃ vilōkya cha । (dūtōsau)
prōvācha vāñChitaṃ vākya-nnatvā baddhāñjalistadā ॥ 21॥
nikaṭē nagarasyaiva jāmātrā sahitō vaṇik ।
āgatō bandhuvargaiścha vittaiścha bahubhiryutaḥ ॥ 22॥
śrutvā dūtamukhādvākya-mmahāharṣavatī satī ।
satyapūjā-ntataḥ kṛtvā prōvācha tanujā-mprati ॥ 23॥
vrajāmi śīghramāgachCha sādhusandarśanāya cha ।
iti mātṛvacha-śśrutvā vrata-ṅkṛtvā samāpya cha ॥ 24॥
prasāda-ñcha parityajya gatā sā-'pi pati-mprati । (sāpi)
tēna ruṣṭā-ssatyadēvō bhartāra-ntaraṇi-ntathā ॥ 25॥ (ruṣṭaḥ, taraṇīṃ)
saṃhṛtya cha dhanai-ssārdha-ñjalē tasyāvamajjayat ।
tataḥ kalāvatī kanyā na vilōkya nija-mpatim ॥ 26॥
śōkēna mahatā tatra rudantī chāpatad bhuvi । (rudatī)
dṛṣṭvā tathāvidhā-nnāva-ṅkanyā-ñcha bahuduḥkhitām ॥ 27॥
bhītēna manasā sādhuḥ kimāścharyamida-mbhavēt ।
chintyamānāścha tē sarvē babhūvustarivāhakāḥ ॥ 28॥
tatō līlāvatī kanyā-ndṛṣṭvā sā vihvalā-'bhavat ।
vilalāpātiduḥkhēna bhartāra-ñchēdamabravīta ॥ 29॥
idānī-nnaukayā sārdha-ṅkathaṃ sō-'bhūdalakṣitaḥ ।
na jānē kasya dēvasya hēlayā chaiva sā hṛtā ॥ 30॥
satyadēvasya māhātmya-ñjñātuṃ vā kēna śakyatē ।
ityuktvā vilalāpaiva tataścha svajanai-ssaha ॥ 31॥
tatō līlāvatī kanyā-ṅkrauḍē kṛtvā rurōda ha ।
tataḥkalāvatī kanyā naṣṭē svāmini duḥkhitā ॥ 32॥
gṛhītvā pādukē tasyānugatu-ñcha manōdadhē । (pādukāṃ)
kanyāyāścharita-ndṛṣṭvā sabhārya-ssajjanō vaṇik ॥ 33॥
atiśōkēna santaptaśchintayāmāsa dharmavit ।
hṛtaṃ vā satyadēvēna bhrāntō-'haṃ satyamāyayā ॥ 34॥
satyapūjā-ṅkariṣyāmi yathāvibhavavistaraiḥ ।
iti sarvān samāhūya kathayitvā manōratham ॥ 35॥
natvā cha daṇḍavad bhūmau satyadēva-mpunaḥ punaḥ ।
tatastuṣṭa-ssatyadēvō dīnānā-mparipālakaḥ ॥ 36॥
jagāda vachana-ñchaina-ṅkṛpayā bhaktavatsalaḥ ।
tyaktvā prasāda-ntē kanyā pati-ndraṣṭuṃ samāgatā ॥ 37॥
atō-'dṛṣṭō-'bhavattasyāḥ kanyakāyāḥ patirdhruvam ।
gṛha-ṅgatvā prasāda-ñcha bhuktvā sā-''yāti chētpunaḥ ॥ 38॥ (sāyāti)
labdhabhartrī sutā sādhō bhaviṣyati na saṃśayaḥ ।
kanyakā tādṛśaṃ vākyaṃ śrutvā gaganamaṇḍalāt ॥ 39॥
kṣipra-ntadā gṛha-ṅgatvā prasāda-ñcha bubhōja sā ।
paśchā-thsā punarāgatya dadarśa svajana-mpatim ॥ 40॥ (sāpaśchātpunarāgatya, sajanaṃ)
tataḥ kalāvatī kanyā jagāda pitara-mprati ।
idānī-ñcha gṛhaṃ yāhi vilamba-ṅkuruṣē katham ॥ 41॥
tachChrutvā kanyakāvākyaṃ santuṣṭō-'bhūdvaṇiksutaḥ ।
pūjanaṃ satyadēvasya kṛtvā vidhividhānataḥ ॥ 42॥
dhanairbandhugaṇai-ssārdha-ñjagāma nijamandiram ।
paurṇamāsyā-ñcha saṅkrāntau kṛtavān satyasya pūjanam ॥ 43॥ (satyapūjanam)
ihalōkē sukha-mbhuktvā chāntē satyapuraṃ yayau ॥ 44॥
॥ iti śrīskanda purāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyā-ñchaturthō-'dhyāyaḥ ॥ 4 ॥
atha pañchamō-'dhyāyaḥ
sūta uvācha ।
athānyachcha pravakṣyāmi śruṇudhva-mmunisattamāḥ ।
āsī-ttuṅgadhvajō rājā prajāpālanatatparaḥ ॥ 1॥
prasādaṃ satyadēvasya tyaktvā duḥkhamavāpa saḥ ।
ēkadā sa vana-ṅgatvā hatvā bahuvidhā-npaśūn ॥ 2॥
āgatya vaṭamūla-ñcha dṛṣṭvā satyasya pūjanam । (chāpaśyat)
gōpāḥ kurvanti santuṣṭā bhaktiyuktā-ssa bāndhavāḥ ॥ 3॥
rājā dṛṣṭvā tu darpēṇa na gatō na nanāma saḥ ।
tatō gōpagaṇā-ssarvē prasāda-nnṛpasannidhau ॥ 4॥
saṃsthāpya punarāgatya bhuktatvā sarvē yathēpsitam ।
tataḥ prasādaṃ santyajya rājā duḥkhamavāpa saḥ ॥ 5॥
tasya putraśata-nnaṣṭa-ndhanadhānyādika-ñcha yat ।
satyadēvēna tatsarva-nnāśita-mmama niśchitam ॥ 6॥
atastatraiva gachChāmi yatra dēvasya pūjanam ।
manasā tu viniśchitya yayau gōpālasannidhau ॥ 7॥
tatō-'sau satyadēvasya pūjā-ṅgōpagaṇaissaha ।
bhaktiśraddhānvitō bhūtvā chakāra vidhinā nṛpaḥ ॥ 8॥
satyadēvaprasādēna dhanaputrānvitō-'bhavat ।
ihalōkē sukha-mbhuktatvā chāntē satyapuraṃ yayau ॥ 9॥
ya ida-ṅkurutē satyavrata-mparamadurlabham ।
śaṛṇōti cha kathā-mpuṇyā-mbhaktiyuktaḥ phalapradām ॥ 10॥
dhanadhānyādika-ntasya bhavē-thsatyaprasādataḥ ।
daridrō labhatē vitta-mbaddhō muchyēta bandhanāt ॥ 11॥
bhītō bhayā-tpramuchyēta satyamēva na saṃśayaḥ ।
īpsita-ñcha phala-mbhuktvā chāntē satyapuraṃvrajēt ॥ 12॥
iti vaḥ kathitaṃ viprā-ssatyanārāyaṇavratam ।
ya-tkṛtvā sarvaduḥkhēbhyō muktō bhavati mānavaḥ ॥ 13॥
viśēṣataḥ kaliyugē satyapūjā phalapradā ।
kēchi-tkālaṃ vadiṣyanti satyamīśa-ntamēva cha ॥ 14॥
satyanārāyaṇa-ṅkēchi-thsatyadēva-ntathāparē ।
nānārūpadharō bhūtvā sarvēṣāmīpsitapradam ॥ 15॥ (sarvēṣāmīpsitapradaḥ)
bhaviṣyati kalau satyavratarūpī sanātanaḥ ।
śrīviṣṇunā dhṛtaṃ rūpaṃ sarvēṣāmīpsitapradam ॥ 16॥
ya ida-mpaṭhatē nityaṃ śaṛṇōti munisattamāḥ ।
tasya naśyanti pāpāni satyadēvaprasādataḥ ॥ 17॥
vrataṃ yaistu kṛta-mpūrvaṃ satyanārāyaṇasya cha ।
tēṣā-ntvaparajanmāni kathayāmi munīśvarāḥ ॥ 18॥
śatānandōmahāprājñassudāmābrāhmaṇō hyabhūt ।
tasmiñjanmani śrīkṛṣṇa-ndhyātvā mōkṣamavāpa ha ॥ 19॥
kāṣṭhabhāravahō bhillō guharājō babhūva ha ।
tasmiñjanmani śrīrāmaṃ sēvya mōkṣa-ñjagāma vai ॥ 20॥
ulkāmukhō mahārājō nṛpō daśarathō-'bhavat ।
śrīraṅganāthaṃ sampūjya śrīvaikuṇṭha-ntadāgamat ॥ 21॥ (śrīrāmachandrasamprāpya)
rdhāmika-ssatyasandhaścha sādhurmōradhvajō-'bhavat । (sādhurmōradhvajōbhavat)
dēhārdha-ṅkrakachaiśChittvā datvā mōkṣamavāpa ha ॥ 22॥
tuṅgadhvajō mahārāja-ssvāyambhuvō-'bhava-tkila । (svāyambhūrabhavat)
sarvā-nbhāgavatān kṛtvā śrīvaikuṇṭha-ntadā-'gamat ॥ 23॥ (kṛttvā, tadāgamat)
bhūtvā gōpāścha tē sarvē vrajamaṇḍalavāsinaḥ ।
nihatya rākṣasān sarvā-ngōlōka-ntu tadā yayuḥ ॥ 24॥
॥ iti śrīskandapurāṇē rēvākhaṇḍē śrīsatyanārāyaṇa vratakathāyā-mpañchamō-'dhyāyaḥ ॥ 5 ॥
(after Katha, offer Mangala Nirajanam, and take Swami Tirtham, Phalam, Prasadam)
akāla mṛtyuharaṇaṃ sarvavyādhi nivāraṇam ।
samasta pāpakṣayakaraṃ śrī satyanārāyaṇa pādōdaka-mpāvanaṃ śubham ॥
śrī ramāsahita satyanārāyaṇa svāmi prasādaṃ śirasā gṛhṇāmi ॥
śrī ramāsahita satyanārāyaṇa svāminē namaḥ ॥
kalaśōdvāsana
ya̠jñēna̍ ya̠jñama̍yajanta dē̠vāḥ ।
tāni̠ dharmā̍ṇi pratha̠mānyā̍sann ।
tē ha̠ nāka̍-mmahi̠māna̍-ssachantē ।
yatra̠ pūrvē̍ sā̠dhyā-ssanti̍ dē̠vāḥ ॥
śrī ramāsahita satyanārāyaṇa svāminē namaḥ āvāhita sarvēbhyō dēvēbhyō nama-ssarvābhyō dēvatābhyō namaḥ yathā sthāna-mpravēśayāmi ॥
śōbhanārthē kṣēmāya punarāgamanāya cha ।
samasta sanmaṅgaḻāni bhavantu ॥
sarvējanā-ssukhinō bhavantu ॥
ōṃ śānti-śśānti-śśāntiḥ ।
svasti ॥