View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Subrahmanya Ashtottara Sata Nama Stotram

śaktihastaṃ virūpākṣaṃ śikhivāhaṃ ṣaḍānanam ।
dāruṇaṃ ripurōgaghnaṃ bhāvayē kukkuṭadhvajam ॥

iti dhyānam

skandō guhaḥ ṣaṇmukhaścha phālanētrasutaḥ prabhuḥ ।
piṅgaḻaḥ kṛttikāsūnuḥ śikhivāhō dviṣaḍbhujaḥ ॥ 1 ॥

dviṣaṇṇētra-śśaktidharaḥ piśitāśa prabhañjanaḥ ।
tārakāsurasaṃhārī rakṣōbalavimardanaḥ ॥ 2 ॥

mattaḥ pramatta unmattaḥ surasainyasurakṣakaḥ ।
dēvasēnāpatiḥ prājñaḥ kṛpāḻu rbhaktavatsalaḥ ॥ 3 ॥

umāsuta-śśaktidharaḥ kumāraḥ krauñchadhāraṇaḥ ।
sēnānī-ragnijanmā cha viśākhaḥ śaṅkarātmajaḥ ॥ 4 ॥

śivasvāmī gaṇasvāmī sarvasvāmī sanātanaḥ ।
anantamūrti rakṣōbhyaḥ pārvatīpriyanandanaḥ ॥ 5 ॥

gaṅgāsuta-śśarōdbhūta āhūtaḥ pāvakātmajaḥ ।
jṛmbhaḥ prajṛmbha ujjṛmbhaḥ kamalāsanasaṃstutaḥ ॥ 6 ॥

ēkavarṇō dvivarṇaścha trivarṇaḥ sumanōharaḥ ।
chaturvarṇaḥ pañchavarṇaḥ prajāpati-rahaspatiḥ ॥ 7 ॥

agnigarbha-śśamīgarbhō viśvarētā-ssurārihā ।
haridvarṇa-śśubhakarō paṭuścha vaṭuvēṣabhṛt ॥ 8 ॥

pūṣā gabhasti-rgahana śchandravarṇaḥ kaḻādharaḥ ।
māyādharō mahāmāyī kaivalya-śśaṅkarātmajaḥ ॥ 9 ॥

viśvayōni-ramēyātmā tējōnidhi-ranāmayaḥ ।
paramēṣṭhī parambrahma vēdagarbhō virāṭsutaḥ ॥ 10 ॥

puḻindakanyābhartā cha mahāsārasvatāvṛtaḥ ।
aśritōkhiladātā cha chōraghnō rōganāśanaḥ ॥ 11 ॥

anantamūrti-rānanda-śśikhaṇḍīkṛtakētanaḥ ।
ḍambhaḥ paramaḍambhaścha mahāḍambhō vṛṣākapiḥ ॥ 12 ॥

kāraṇōpāttadēhaścha kāraṇātītavigrahaḥ ।
anīśvarō'mṛtaḥ prāṇaḥ prāṇāyāmaparāyaṇaḥ ॥ 13 ॥

viruddhahantā vīraghnō raktaśyāmagaḻō'pi cha ।
subrahmaṇyō guhaḥ prītō brahmaṇyō brāhmaṇapriyaḥ ॥ 14 ॥

vaṃśavṛddhikarō vēdō vēdyō'kṣayaphalapradaḥ ॥ 15 ॥

iti śrī subrahmaṇyāṣṭōttara śatanāmastōtraṃ sampūrṇam ।




Browse Related Categories: