kailāsaśikharē ramyē nānāratnōpaśōbhitē ।
naranārīhitārthāya śivaṃ paprachCha pārvatī ॥ 1 ॥
dēvyuvācha
bhuvanēśī mahāvidyā nāmnāmaṣṭōttaraṃ śatam ।
kathayasva mahādēva yadyahaṃ tava vallabhā ॥ 2 ॥
īśvara uvācha
śṛṇu dēvi mahābhāgē stavarājamidaṃ śubham ।
sahasranāmnāmadhikaṃ siddhidaṃ mōkṣahētukam ॥ 3 ॥
śuchibhiḥ prātarutthāya paṭhitavyaḥ samāhitaiḥ ।
trikālaṃ śraddhayā yuktaiḥ sarvakāmaphalapradaḥ ॥ 4 ॥
asya śrībhuvanēśvaryaṣṭōttaraśatanāma stōtramantrasya śaktirṛṣiḥ gāyatrī Chandaḥ śrībhuvanēśvarī dēvatā chaturvidhaphala puruṣārtha siddhyarthē japē viniyōgaḥ ॥
atha stōtram
ōṃ mahāmāyā mahāvidyā mahāyōgā mahōtkaṭā ।
māhēśvarī kumārī cha brahmāṇī brahmarūpiṇī ॥ 5 ॥
vāgīśvarī yōgarūpā yōginīkōṭisēvitā ।
jayā cha vijayā chaiva kaumārī sarvamaṅgaḻā ॥ 6 ॥
hiṅguḻā cha vilāsī cha jvālinī jvālarūpiṇī ।
īśvarī krūrasaṃhārī kulamārgapradāyinī ॥ 7 ॥
vaiṣṇavī subhagākārā sukulyā kulapūjitā ।
vāmāṅgā vāmachārā cha vāmadēvapriyā tathā ॥ 8 ॥
ḍākinī yōginīrūpā bhūtēśī bhūtanāyikā ।
padmāvatī padmanētrā prabuddhā cha sarasvatī ॥ 9 ॥
bhūcharī khēcharī māyā mātaṅgī bhuvanēśvarī ।
kāntā pativratā sākṣī suchakṣuḥ kuṇḍavāsinī ॥ 10 ॥
umā kumārī lōkēśī sukēśī padmarāgiṇī ।
indrāṇī brahmachaṇḍālī chaṇḍikā vāyuvallabhā ॥ 11 ॥
sarvadhātumayīmūrtirjalarūpā jalōdarī ।
ākāśī raṇagā chaiva nṛkapālavibhūṣaṇā ॥ 12 ॥
narmadā mōkṣadā chaiva dharmakāmārthadāyinī ।
gāyatrī chā'tha sāvitrī trisandhyā tīrthagāminī ॥ 13 ॥
aṣṭamī navamī chaiva daśamyaikādaśī tathā ।
paurṇamāsī kuhūrūpā tithimūrtisvarūpiṇī ॥ 14 ॥
surārināśakārī cha ugrarūpā cha vatsalā ।
analā ardhamātrā cha aruṇā pītalōchanā ॥ 15 ॥
lajjā sarasvatī vidyā bhavānī pāpanāśinī ।
nāgapāśadharā mūrtiragādhā dhṛtakuṇḍalā ॥ 16 ॥
kṣatrarūpā kṣayakarī tējasvinī śuchismitā ।
avyaktāvyaktalōkā cha śambhurūpā manasvinī ॥ 17 ॥
mātaṅgī mattamātaṅgī mahādēvapriyā sadā ।
daityaghnī chaiva vārāhī sarvaśāstramayī śubhā ॥ 18 ॥
ya idaṃ paṭhatē bhaktyā śṛṇuyādvā samāhitaḥ ।
aputrō labhatē putraṃ nirdhanō dhanavān bhavēt ॥ 19 ॥
mūrkhō'pi labhatē śāstraṃ chōrō'pi labhatē gatim ।
vēdānāṃ pāṭhakō vipraḥ kṣatriyō vijayī bhavēt ॥ 20 ॥
vaiśyastu dhanavān bhūyāchChūdrastu sukhamēdhatē ।
aṣṭamyāṃ cha chaturdaśyāṃ navamyāṃ chaikachētasaḥ ॥ 21 ॥
yē paṭhanti sadā bhaktyā na tē vai duḥkhabhāginaḥ ।
ēkakālaṃ dvikālaṃ vā trikālaṃ vā chaturthakam ॥ 22 ॥
yē paṭhanti sadā bhaktyā svargalōkē cha pūjitāḥ ।
rudraṃ dṛṣṭvā yathā dēvāḥ pannagā garuḍaṃ yathā ।
śatravaḥ prapalāyantē tasya vaktravilōkanāt ॥ 23 ॥
iti śrīrudrayāmalē dēvīśvarasaṃvādē śrī bhuvanēśvaryaṣṭōttaraśatanāma stōtram ।