View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Subrahmanya Ashtottara Sata Namavali

ōṃ skandāya namaḥ
ōṃ guhāya namaḥ
ōṃ ṣaṇmukhāya namaḥ
ōṃ phālanētrasutāya namaḥ
ōṃ prabhavē namaḥ
ōṃ piṅgaḻāya namaḥ
ōṃ kṛttikāsūnavē namaḥ
ōṃ śikhivāhāya namaḥ
ōṃ dviṣaḍbhujāya namaḥ
ōṃ dviṣaṇṇētrāya namaḥ (10)

ōṃ śaktidharāya namaḥ
ōṃ piśitāśa prabhañjanāya namaḥ
ōṃ tārakāsura saṃhāriṇē namaḥ
ōṃ rakṣōbalavimardanāya namaḥ
ōṃ mattāya namaḥ
ōṃ pramattāya namaḥ
ōṃ unmattāya namaḥ
ōṃ surasainya surakṣakāya namaḥ
ōṃ dēvasēnāpatayē namaḥ
ōṃ prājñāya namaḥ (20)

ōṃ kṛpāḻavē namaḥ
ōṃ bhaktavatsalāya namaḥ
ōṃ umāsutāya namaḥ
ōṃ śaktidharāya namaḥ
ōṃ kumārāya namaḥ
ōṃ krauñchadāraṇāya namaḥ
ōṃ sēnānyē namaḥ
ōṃ agnijanmanē namaḥ
ōṃ viśākhāya namaḥ
ōṃ śaṅkarātmajāya namaḥ (30)

ōṃ śivasvāminē namaḥ
ōṃ gaṇa svāminē namaḥ
ōṃ sarvasvāminē namaḥ
ōṃ sanātanāya namaḥ
ōṃ anantaśaktayē namaḥ
ōṃ akṣōbhyāya namaḥ
ōṃ pārvatīpriyanandanāya namaḥ
ōṃ gaṅgāsutāya namaḥ
ōṃ śarōdbhūtāya namaḥ
ōṃ āhūtāya namaḥ (40)

ōṃ pāvakātmajāya namaḥ
ōṃ jṛmbhāya namaḥ
ōṃ prajṛmbhāya namaḥ
ōṃ ujjṛmbhāya namaḥ
ōṃ kamalāsana saṃstutāya namaḥ
ōṃ ēkavarṇāya namaḥ
ōṃ dvivarṇāya namaḥ
ōṃ trivarṇāya namaḥ
ōṃ sumanōharāya namaḥ
ōṃ chaturvarṇāya namaḥ (50)

ōṃ pañchavarṇāya namaḥ
ōṃ prajāpatayē namaḥ
ōṃ ahaspatayē namaḥ
ōṃ agnigarbhāya namaḥ
ōṃ śamīgarbhāya namaḥ
ōṃ viśvarētasē namaḥ
ōṃ surārighnē namaḥ
ōṃ haridvarṇāya namaḥ
ōṃ śubhakarāya namaḥ
ōṃ paṭavē namaḥ (60)

ōṃ vaṭuvēṣabhṛtē namaḥ
ōṃ pūṣṇē namaḥ
ōṃ gabhastayē namaḥ
ōṃ gahanāya namaḥ
ōṃ chandravarṇāya namaḥ
ōṃ kaḻādharāya namaḥ
ōṃ māyādharāya namaḥ
ōṃ mahāmāyinē namaḥ
ōṃ kaivalyāya namaḥ
ōṃ śaṅkarātmajāya namaḥ (70)

ōṃ viśvayōnayē namaḥ
ōṃ amēyātmanē namaḥ
ōṃ tējōnidhayē namaḥ
ōṃ anāmayāya namaḥ
ōṃ paramēṣṭhinē namaḥ
ōṃ parasmai brahmaṇē namaḥ
ōṃ vēdagarbhāya namaḥ
ōṃ virāṭsutāya namaḥ
ōṃ puḻindakanyābhartrē namaḥ
ōṃ mahāsārasvatāvṛtāya namaḥ (80)

ōṃ āśritākhiladātrē namaḥ
ōṃ chōraghnāya namaḥ
ōṃ rōganāśanāya namaḥ
ōṃ anantamūrtayē namaḥ
ōṃ ānandāya namaḥ
ōṃ śikhiṇḍikṛta kētanāya namaḥ
ōṃ ḍambhāya namaḥ
ōṃ paramaḍambhāya namaḥ
ōṃ mahāḍambhāya namaḥ
ōṃ vṛṣākapayē namaḥ (90)

ōṃ kāraṇōpāttadēhāya namaḥ
ōṃ kāraṇātītavigrahāya namaḥ
ōṃ anīśvarāya namaḥ
ōṃ amṛtāya namaḥ
ōṃ prāṇāya namaḥ
ōṃ prāṇāyāmaparāyaṇāya namaḥ
ōṃ viruddhahantrē namaḥ
ōṃ vīraghnāya namaḥ
ōṃ raktaśyāmagaḻāya namaḥ
ōṃ subrahmaṇyāya namaḥ (100)

ōṃ guhāya namaḥ
ōṃ prītāya namaḥ
ōṃ brāhmaṇyāya namaḥ
ōṃ brāhmaṇapriyāya namaḥ
ōṃ vaṃśavṛddhikarāya namaḥ
ōṃ vēdāya namaḥ
ōṃ vēdyāya namaḥ
ōṃ akṣayaphalapradāya namaḥ (108)

iti śrīsubrahmaṇyāṣṭōttaraśatanāmāvaḻiḥ samāptā




Browse Related Categories: