sarasvatī mahābhadrā mahāmāyā varapradā । 
śrīpradā padmanilayā padmākṣī padmavaktrikā ॥ 1 ॥ 
śivānujā pustakahastā jñānamudrā ramā cha vai । 
kāmarūpā mahāvidyā mahāpātakanāśinī ॥ 2 ॥ 
mahāśrayā mālinī cha mahābhōgā mahābhujā । 
mahābhāgā mahōtsāhā divyāṅgā suravanditā ॥ 3 ॥ 
mahākāḻī mahāpāśā mahākārā mahāṅkuśā । 
sītā cha vimalā viśvā vidyunmālā cha vaiṣṇavī ॥ 4 ॥ 
chandrikā chandralēkhāvibhūṣitā cha mahāphalā । 
sāvitrī surasādēvī divyālaṅkārabhūṣitā ॥ 5 ॥ 
vāgdēvī vasudhā tīvrā mahābhadrā cha bhōgadā । 
gōvindā bhāratī bhāmā gōmatī jaṭilā tathā ॥ 6 ॥ 
vindhyavāsā chaṇḍikā cha subhadrā surapūjitā । 
vinidrā vaiṣṇavī brāhmī brahmajñānaikasādhanā ॥ 7 ॥ 
saudāminī sudhāmūrti ssuvīṇā cha suvāsinī । 
vidyārūpā brahmajāyā viśālā padmalōchanā ॥ 8 ॥ 
śumbhāsurapramathinī dūmralōchanamardanā ।
sarvātmikā trayīmūrti śśubhadā śāstrarūpiṇī ॥ 9 ॥ 
sarvadēvastutā saumyā surāsuranamaskṛtā ।
raktabījanihantrī cha chāmuṇḍā muṇḍakāmbikā ॥ 10 ।
kāḻarātriḥ praharaṇā kaḻādhārā nirañjanā । 
varārōhā cha vāgdēvī vārāhī vārijāsanā ॥ 11 ॥
chitrāmbarā chitragandhā chitramālyavibhūṣitā । 
kāntā kāmapradā vandyā rūpasaubhāgyadāyinī ॥ 12 ॥ 
śvētāsanā raktamadhyā dvibhujā surapūjitā । 
nirañjanā nīlajaṅghā  chaturvargaphalapradā ॥ 13 ॥ 
chaturānanasāmrājñī brahmaviṣṇuśivātmikā ।
haṃsānanā mahāvidyā mantravidyā sarasvatī ॥ 14 ॥ 
mahāsarasvatī tantravidyā jñānaikatatparā । 
iti śrī sarasvatyaṣṭōttaraśatanāmastōtraṃ sampūrṇam ॥