View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Annapurna Ashtottara Satanama Stotram

asya śrī annapūrṇāṣṭōttara śatanāmastōtra mahāmantrasya brahmā ṛṣiḥ anuṣṭupChandaḥ śrī annapūrṇēśvarī dēvatā svadhā bījaṃ svāhā śaktiḥ ōṃ kīlakaṃ mama sarvābhīṣṭaprasādasiddhyarthē japē viniyōgaḥ ।

ōṃ annapūrṇā śivā dēvī bhīmā puṣṭissarasvatī ।
sarvajñā pārvatī durgā śarvāṇī śivavallabhā ॥ 1 ॥

vēdavēdyā mahāvidyā vidyādātrī viśāradā ।
kumārī tripurā bālā lakṣmīśśrīrbhayahāriṇī ॥ 2 ॥

bhavānī viṣṇujananī brahmādijananī tathā ।
gaṇēśajananī śaktiḥ kumārajananī śubhā ॥ 3 ॥

bhōgapradā bhagavatī bhaktābhīṣṭapradāyinī ।
bhavarōgaharā bhavyā śubhrā paramamaṅgalā ॥ 4 ॥

bhavānī chañchalā gaurī chāruchandrakalādharā ।
viśālākṣī viśvamātā viśvavandyā vilāsinī ॥ 5 ॥

āryā kalyāṇanilayā rudrāṇī kamalāsanā ।
śubhapradā śubhā'nantā vṛttapīnapayōdharā ॥ 6 ॥

ambā saṃhāramathanī mṛḍānī sarvamaṅgalā ।
viṣṇusaṃsēvitā siddhā brahmāṇī surasēvitā ॥ 7 ॥

paramānandadā śāntiḥ paramānandarūpiṇī ।
paramānandajananī parānandapradāyinī ॥ 8 ॥

parōpakāraniratā paramā bhaktavatsalā ।
pūrṇachandrābhavadanā pūrṇachandranibhāṃśukā ॥ 9 ॥

śubhalakṣaṇasampannā śubhānandaguṇārṇavā ।
śubhasaubhāgyanilayā śubhadā cha ratipriyā ॥ 10 ॥

chaṇḍikā chaṇḍamathanī chaṇḍadarpanivāriṇī ।
mārtāṇḍanayanā sādhvī chandrāgninayanā satī ॥ 11 ॥

puṇḍarīkaharā pūrṇā puṇyadā puṇyarūpiṇī ।
māyātītā śrēṣṭhamāyā śrēṣṭhadharmātmavanditā ॥ 12 ॥

asṛṣṭissaṅgarahitā sṛṣṭihētu kapardinī ।
vṛṣārūḍhā śūlahastā sthitisaṃhārakāriṇī ॥ 13 ॥

mandasmitā skandamātā śuddhachittā munistutā ।
mahābhagavatī dakṣā dakṣādhvaravināśinī ॥ 14 ॥

sarvārthadātrī sāvitrī sadāśivakuṭumbinī ।
nityasundarasarvāṅgī sachchidānandalakṣaṇā ॥ 15 ॥

nāmnāmaṣṭōttaraśatamambāyāḥ puṇyakāraṇam ।
sarvasaubhāgyasiddhyarthaṃ japanīyaṃ prayatnataḥ ॥ 16 ॥

idaṃ japādhikārastu prāṇamēva tatasstutaḥ ।
āvahantīti mantrēṇa pratyēkaṃ cha yathākramam ॥ 17 ॥

kartavyaṃ tarpaṇaṃ nityaṃ pīṭhamantrēti mūlavat ।
tattanmantrētihōmēti kartavyaśchēti mālavat ॥ 18 ॥

ētāni divyanāmāni śrutvā dhyātvā nirantaram ।
stutvā dēvīṃ cha satataṃ sarvānkāmānavāpnuyāt ॥ 19 ॥

iti śrī brahmōttarakhaṇḍē āgamaprakhyātiśivarahasyē annapūrṇāṣṭōttara śatanāmastōtram ॥




Browse Related Categories: