śrī pārvatyuvācha
nāmnāṃ sahasraṃ paramaṃ Chinnamastāpriyaṃ śubham ।
kathitaṃ bhavatā śambhōssadyaśśatrunikṛntanam ॥ 1 ॥
punaḥ pṛchChāmyahaṃ dēva kṛpāṃ kuru mamōpari ।
sahasranāmapāṭhē cha aśaktō yaḥ pumān bhavēt ॥ 2 ॥
tēna kiṃ paṭhyatē nātha tanmē brūhi kṛpāmaya ।
śrī sadāśiva uvācha
aṣṭōttaraśataṃ nāmnāṃ paṭhyatē tēna sarvadā ॥ 3 ॥
sahasranāmapāṭhasya phalaṃ prāpnōti niśchitam ।
ōṃ asya śrīChinnamastādēvyaṣṭōttara śatanāma stōtramahāmantrasya sadāśiva
ṛṣiḥ anuṣṭup Chandaḥ śrīChinnamastā dēvatā mama sakalasiddhi prāptayē japē viniyōgaḥ ॥
ōṃ Chinnamastā mahāvidyā mahābhīmā mahōdarī ।
chaṇḍēśvarī chaṇḍamātā chaṇḍamuṇḍaprabhañjinī ॥ 4 ॥
mahāchaṇḍā chaṇḍarūpā chaṇḍikā chaṇḍakhaṇḍinī ।
krōdhinī krōdhajananī krōdharūpā kuhūḥ kaḻā ॥ 5 ॥
kōpāturā kōpayutā kōpasaṃhārakāriṇī ।
vajravairōchanī vajrā vajrakalpā cha ḍākinī ॥ 6 ॥
ḍākinīkarmaniratā ḍākinīkarmapūjitā ।
ḍākinīsaṅganiratā ḍākinīprēmapūritā ॥ 7 ॥
khaṭvāṅgadhāriṇī kharvā khaḍgakharparadhāriṇī ।
prētāsanā prētayutā prētasaṅgavihāriṇī ॥ 8 ॥
Chinnamuṇḍadharā Chinnachaṇḍavidyā cha chitriṇī ।
ghōrarūpā ghōradṛṣṭiḥ ghōrarāvā ghanōdarī ॥ 9 ॥
yōginī yōganiratā japayajñaparāyaṇā ।
yōnichakramayī yōniryōnichakrapravartinī ॥ 10 ॥
yōnimudrā yōnigamyā yōniyantranivāsinī ।
yantrarūpā yantramayī yantrēśī yantrapūjitā ॥ 11 ॥
kīrtyā kapardinī kāḻī kaṅkāḻī kalakāriṇī ।
āraktā raktanayanā raktapānaparāyaṇā ॥ 12 ॥
bhavānī bhūtidā bhūtirbhūtidhātrī cha bhairavī ।
bhairavāchāraniratā bhūtabhairavasēvitā ॥ 13 ॥
bhīmā bhīmēśvarī dēvī bhīmanādaparāyaṇā ।
bhavārādhyā bhavanutā bhavasāgaratāriṇī ॥ 14 ॥
bhadrakāḻī bhadratanurbhadrarūpā cha bhadrikā ।
bhadrarūpā mahābhadrā subhadrā bhadrapālinī ॥ 15 ॥
subhavyā bhavyavadanā sumukhī siddhasēvitā ।
siddhidā siddhinivahā siddhā siddhaniṣēvitā ॥ 16 ॥
śubhadā śubhagā śuddhā śuddhasattvā śubhāvahā ।
śrēṣṭhā dṛṣṭimayī dēvī dṛṣṭisaṃhārakāriṇī ॥ 17 ॥
śarvāṇī sarvagā sarvā sarvamaṅgaḻakāriṇī ।
śivā śāntā śāntirūpā mṛḍānī madānaturā ॥ 18 ॥
iti tē kathitaṃ dēvī stōtraṃ paramadurlabham ।
guhyādguhyataraṃ gōpyaṃ gōpaniyaṃ prayatnataḥ ॥ 19 ॥
kimatra bahunōktēna tvadagrē prāṇavallabhē ।
māraṇaṃ mōhanaṃ dēvi hyuchchāṭanamataḥ param ॥ 20 ॥
stambhanādikakarmāṇi ṛddhayassiddhayō'pi cha ।
trikālapaṭhanādasya sarvē siddhyantyasaṃśayaḥ ॥ 21 ॥
mahōttamaṃ stōtramidaṃ varānanē
mayēritaṃ nityamananyabuddhayaḥ ।
paṭhanti yē bhaktiyutā narōttamā
bhavēnna tēṣāṃ ripubhiḥ parājayaḥ ॥ 22 ॥
iti śrīChinnamastādēvyaṣṭōttaraśatanāma stōtram ॥