View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Chinnamasta Ashtottara Satanama Stotram

śrī pārvatyuvācha
nāmnāṃ sahasraṃ paramaṃ Chinnamastāpriyaṃ śubham ।
kathitaṃ bhavatā śambhōssadyaśśatrunikṛntanam ॥ 1 ॥

punaḥ pṛchChāmyahaṃ dēva kṛpāṃ kuru mamōpari ।
sahasranāmapāṭhē cha aśaktō yaḥ pumān bhavēt ॥ 2 ॥

tēna kiṃ paṭhyatē nātha tanmē brūhi kṛpāmaya ।

śrī sadāśiva uvācha
aṣṭōttaraśataṃ nāmnāṃ paṭhyatē tēna sarvadā ॥ 3 ॥

sahasranāmapāṭhasya phalaṃ prāpnōti niśchitam ।

ōṃ asya śrīChinnamastādēvyaṣṭōttara śatanāma stōtramahāmantrasya sadāśiva
ṛṣiḥ anuṣṭup Chandaḥ śrīChinnamastā dēvatā mama sakalasiddhi prāptayē japē viniyōgaḥ ॥

ōṃ Chinnamastā mahāvidyā mahābhīmā mahōdarī ।
chaṇḍēśvarī chaṇḍamātā chaṇḍamuṇḍaprabhañjinī ॥ 4 ॥

mahāchaṇḍā chaṇḍarūpā chaṇḍikā chaṇḍakhaṇḍinī ।
krōdhinī krōdhajananī krōdharūpā kuhūḥ kaḻā ॥ 5 ॥

kōpāturā kōpayutā kōpasaṃhārakāriṇī ।
vajravairōchanī vajrā vajrakalpā cha ḍākinī ॥ 6 ॥

ḍākinīkarmaniratā ḍākinīkarmapūjitā ।
ḍākinīsaṅganiratā ḍākinīprēmapūritā ॥ 7 ॥

khaṭvāṅgadhāriṇī kharvā khaḍgakharparadhāriṇī ।
prētāsanā prētayutā prētasaṅgavihāriṇī ॥ 8 ॥

Chinnamuṇḍadharā Chinnachaṇḍavidyā cha chitriṇī ।
ghōrarūpā ghōradṛṣṭiḥ ghōrarāvā ghanōdarī ॥ 9 ॥

yōginī yōganiratā japayajñaparāyaṇā ।
yōnichakramayī yōniryōnichakrapravartinī ॥ 10 ॥

yōnimudrā yōnigamyā yōniyantranivāsinī ।
yantrarūpā yantramayī yantrēśī yantrapūjitā ॥ 11 ॥

kīrtyā kapardinī kāḻī kaṅkāḻī kalakāriṇī ।
āraktā raktanayanā raktapānaparāyaṇā ॥ 12 ॥

bhavānī bhūtidā bhūtirbhūtidhātrī cha bhairavī ।
bhairavāchāraniratā bhūtabhairavasēvitā ॥ 13 ॥

bhīmā bhīmēśvarī dēvī bhīmanādaparāyaṇā ।
bhavārādhyā bhavanutā bhavasāgaratāriṇī ॥ 14 ॥

bhadrakāḻī bhadratanurbhadrarūpā cha bhadrikā ।
bhadrarūpā mahābhadrā subhadrā bhadrapālinī ॥ 15 ॥

subhavyā bhavyavadanā sumukhī siddhasēvitā ।
siddhidā siddhinivahā siddhā siddhaniṣēvitā ॥ 16 ॥

śubhadā śubhagā śuddhā śuddhasattvā śubhāvahā ।
śrēṣṭhā dṛṣṭimayī dēvī dṛṣṭisaṃhārakāriṇī ॥ 17 ॥

śarvāṇī sarvagā sarvā sarvamaṅgaḻakāriṇī ।
śivā śāntā śāntirūpā mṛḍānī madānaturā ॥ 18 ॥

iti tē kathitaṃ dēvī stōtraṃ paramadurlabham ।
guhyādguhyataraṃ gōpyaṃ gōpaniyaṃ prayatnataḥ ॥ 19 ॥

kimatra bahunōktēna tvadagrē prāṇavallabhē ।
māraṇaṃ mōhanaṃ dēvi hyuchchāṭanamataḥ param ॥ 20 ॥

stambhanādikakarmāṇi ṛddhayassiddhayō'pi cha ।
trikālapaṭhanādasya sarvē siddhyantyasaṃśayaḥ ॥ 21 ॥

mahōttamaṃ stōtramidaṃ varānanē
mayēritaṃ nityamananyabuddhayaḥ ।
paṭhanti yē bhaktiyutā narōttamā
bhavēnna tēṣāṃ ripubhiḥ parājayaḥ ॥ 22 ॥

iti śrīChinnamastādēvyaṣṭōttaraśatanāma stōtram ॥




Browse Related Categories: