View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sree Tulasi Ashtottara Satanaama Stotram

ōṃ tulasyai namaḥ ।
ōṃ pāvanyai namaḥ ।
ōṃ pūjyāyai namaḥ ।
ōṃ bṛndāvananivāsinyai namaḥ ।
ōṃ jñānadātryai namaḥ ।
ōṃ jñānamayyai namaḥ ।
ōṃ nirmalāyai namaḥ ।
ōṃ sarvapūjitāyai namaḥ ।
ōṃ satyai namaḥ ।
ōṃ pativratāyai namaḥ । 10 ।

ōṃ bṛndāyai namaḥ ।
ōṃ kṣīrābdhimathanōdbhavāyai namaḥ ।
ōṃ kṛṣṇavarṇāyai namaḥ ।
ōṃ rōgahantryai namaḥ ।
ōṃ trivarṇāyai namaḥ ।
ōṃ sarvakāmadāyai namaḥ ।
ōṃ lakṣmīsakhyai namaḥ ।
ōṃ nityaśuddhāyai namaḥ ।
ōṃ sudatyai namaḥ ।
ōṃ bhūmipāvanyai namaḥ । 20 ।

ōṃ haridrānnaikaniratāyai namaḥ ।
ōṃ haripādakṛtālayāyai namaḥ ।
ōṃ pavitrarūpiṇyai namaḥ ।
ōṃ dhanyāyai namaḥ ।
ōṃ sugandhinyai namaḥ ।
ōṃ amṛtōdbhavāyai namaḥ ।
ōṃ surūpārōgyadāyai namaḥ ।
ōṃ tuṣṭāyai namaḥ ।
ōṃ śaktitritayarūpiṇyai namaḥ ।
ōṃ dēvyai namaḥ । 30 ।

ōṃ dēvarṣisaṃstutyāyai namaḥ ।
ōṃ kāntāyai namaḥ ।
ōṃ viṣṇumanaḥpriyāyai namaḥ ।
ōṃ bhūtavētālabhītighnyai namaḥ ।
ōṃ mahāpātakanāśinyai namaḥ ।
ōṃ manōrathapradāyai namaḥ ।
ōṃ mēdhāyai namaḥ ।
ōṃ kāntyai namaḥ ।
ōṃ vijayadāyinyai namaḥ ।
ōṃ śaṅkhachakragadāpadmadhāriṇyai namaḥ । 40 ।

ōṃ kāmarūpiṇyai namaḥ ।
ōṃ apavargapradāyai namaḥ ।
ōṃ śyāmāyai namaḥ ।
ōṃ kṛśamadhyāyai namaḥ ।
ōṃ sukēśinyai namaḥ ।
ōṃ vaikuṇṭhavāsinyai namaḥ ।
ōṃ nandāyai namaḥ ।
ōṃ bimbōṣṭhyai namaḥ ।
ōṃ kōkilasvarāyai namaḥ ।
ōṃ kapilāyai namaḥ । 50 ।

ōṃ nimnagājanmabhūmyai namaḥ ।
ōṃ āyuṣyadāyinyai namaḥ ।
ōṃ vanarūpāyai namaḥ ।
ōṃ duḥkhanāśinyai namaḥ ।
ōṃ avikārāyai namaḥ ।
ōṃ chaturbhujāyai namaḥ ।
ōṃ garutmadvāhanāyai namaḥ ।
ōṃ śāntāyai namaḥ ।
ōṃ dāntāyai namaḥ ।
ōṃ vighnanivāriṇyai namaḥ । 60 ।

ōṃ śrīviṣṇumūlikāyai namaḥ ।
ōṃ puṣṭyai namaḥ ।
ōṃ trivargaphaladāyinyai namaḥ ।
ōṃ mahāśaktyai namaḥ ।
ōṃ mahāmāyāyai namaḥ ।
ōṃ lakṣmīvāṇīsupūjitāyai namaḥ ।
ōṃ sumaṅgaḻyarchanaprītāyai namaḥ ।
ōṃ saumaṅgaḻyavivardhinyai namaḥ ।
ōṃ chāturmāsyōtsavārādhyāyai namaḥ ।
ōṃ viṣṇusānnidhyadāyinyai namaḥ । 70 ।

ōṃ utthānadvādaśīpūjyāyai namaḥ ।
ōṃ sarvadēvaprapūjitāyai namaḥ ।
ōṃ gōpīratipradāyai namaḥ ।
ōṃ nityāyai namaḥ ।
ōṃ nirguṇāyai namaḥ ।
ōṃ pārvatīpriyāyai namaḥ ।
ōṃ apamṛtyuharāyai namaḥ ।
ōṃ rādhāpriyāyai namaḥ ।
ōṃ mṛgavilōchanāyai namaḥ ।
ōṃ amlānāyai namaḥ । 80 ।

ōṃ haṃsagamanāyai namaḥ ।
ōṃ kamalāsanavanditāyai namaḥ ।
ōṃ bhūlōkavāsinyai namaḥ ।
ōṃ śuddhāyai namaḥ ।
ōṃ rāmakṛṣṇādipūjitāyai namaḥ ।
ōṃ sītāpūjyāyai namaḥ ।
ōṃ rāmamanaḥpriyāyai namaḥ ।
ōṃ nandanasaṃsthitāyai namaḥ ।
ōṃ sarvatīrthamayyai namaḥ ।
ōṃ muktāyai namaḥ । 90 ।

ōṃ lōkasṛṣṭividhāyinyai namaḥ ।
ōṃ prātardṛśyāyai namaḥ ।
ōṃ glānihantryai namaḥ ।
ōṃ vaiṣṇavyai namaḥ ।
ōṃ sarvasiddhidāyai namaḥ ।
ōṃ nārāyaṇyai namaḥ ।
ōṃ santatidāyai namaḥ ।
ōṃ mūlamṛddhāripāvanyai namaḥ ।
ōṃ aśōkavanikāsaṃsthāyai namaḥ ।
ōṃ sītādhyātāyai namaḥ । 100 ।

ōṃ nirāśrayāyai namaḥ ।
ōṃ gōmatīsarayūtīrarōpitāyai namaḥ ।
ōṃ kuṭilālakāyai namaḥ ।
ōṃ apātrabhakṣyapāpaghnyai namaḥ ।
ōṃ dānatōyaviśuddhidāyai namaḥ ।
ōṃ śrutidhāraṇasuprītāyai namaḥ ।
ōṃ śubhāyai namaḥ ।
ōṃ sarvēṣṭadāyinyai namaḥ । 108

iti śrī tulasī aṣṭōttaraśatanāmāvaḻiḥ ।




Browse Related Categories: