View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Vishnu Ashtottara Sata Naama Stotram

aṣṭōttaraśataṃ nāmnāṃ viṣṇōratulatējasaḥ ।
yasya śravaṇamātrēṇa narō nārāyaṇō bhavēt ॥ 1 ॥

viṣṇurjiṣṇurvaṣaṭkārō dēvadēvō vṛṣākapiḥ । [vṛṣāpatiḥ]
dāmōdarō dīnabandhurādidēvō'ditēstutaḥ ॥ 2 ॥

puṇḍarīkaḥ parānandaḥ paramātmā parātparaḥ ।
paraśudhārī viśvātmā kṛṣṇaḥ kalimalāpahā ॥ 3 ॥

kaustubhōdbhāsitōraskō narō nārāyaṇō hariḥ ।
harō harapriyaḥ svāmī vaikuṇṭhō viśvatōmukhaḥ ॥ 4 ॥

hṛṣīkēśō'pramēyātmā varāhō dharaṇīdharaḥ ।
vāmanō vēdavaktā cha vāsudēvaḥ sanātanaḥ ॥ 5 ॥

rāmō virāmō virajō rāvaṇārī ramāpatiḥ ।
vaikuṇṭhavāsī vasumān dhanadō dharaṇīdharaḥ ॥ 6 ॥

dharmēśō dharaṇīnāthō dhyēyō dharmabhṛtāṃvaraḥ ।
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt ॥ 7 ॥

sarvagaḥ sarvavitsarvaḥ śaraṇyaḥ sādhuvallabhaḥ । [sarvadaḥ]
kausalyānandanaḥ śrīmān rākṣasaḥkulanāśakaḥ ॥ 8 ॥

jagatkartā jagaddhartā jagajjētā janārtihā ।
jānakīvallabhō dēvō jayarūpō jalēśvaraḥ ॥ 9 ॥

kṣīrābdhivāsī kṣīrābdhitanayāvallabhastathā ।
śēṣaśāyī pannagārivāhanō viṣṭaraśravaḥ ॥ 10 ॥

mādhavō mathurānāthō mukundō mōhanāśanaḥ ।
daityāriḥ puṇḍarīkākṣō hyachyutō madhusūdanaḥ ॥ 11 ॥

sōmasūryāgninayanō nṛsiṃhō bhaktavatsalaḥ ।
nityō nirāmayaśśuddhō varadēvō jagatprabhuḥ ॥ 12 ॥ [naradēvō]
hayagrīvō jitaripurupēndrō rukmiṇīpatiḥ ।
sarvadēvamayaḥ śrīśaḥ sarvādhāraḥ sanātanaḥ ॥ 13 ॥

saumyaḥ saumyapradaḥ sraṣṭā viṣvaksēnō janārdanaḥ ।
yaśōdātanayō yōgī yōgaśāstraparāyaṇaḥ ॥ 14 ॥

rudrātmakō rudramūrtiḥ rāghavō madhusūdhanaḥ । [rudrasūdanaḥ]
iti tē kathitaṃ divyaṃ nāmnāmaṣṭōttaraṃ śatam ॥ 15 ॥

sarvapāpaharaṃ puṇyaṃ divyōratulatējasaḥ ।
duḥkhadāridryadaurbhāgyanāśanaṃ sukhavardhanam ॥ 16 ॥

sarvasampatkaraṃ saumyaṃ mahāpātakanāśanam ।
prātarutthāya vipēndra paṭhēdēkāgramānasaḥ ॥ 17 ॥

tasya naśyanti vipadāṃ rāśayaḥ siddhimāpnuyāt ॥ 18 ॥

iti śrī viṣṇōḥ aṣṭōttaraśatanāma stōtram ॥




Browse Related Categories: