View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Matangi Ashtottara Satanama Stotram

śrībhairavyuvācha
bhagavan śrōtumichChāmi mātaṅgyāḥ śatanāmakam ।
yadguhyaṃ sarvatantrēṣu kēnāpi na prakāśitam ॥ 1 ॥

śrībhairava uvācha
śṛṇu dēvi pravakṣyāmi rahasyātirahasyakam ।
nākhyēyaṃ yatra kutrāpi paṭhanīyaṃ parātparam ॥ 2 ॥

yasyaikavārapaṭhanātsarvē vighnā upadravāḥ ।
naśyanti tatkṣaṇāddēvi vahninā tūlarāśivat ॥ 3 ॥

prasannā jāyatē dēvī mātaṅgī chāsya pāṭhataḥ ।
sahasranāmapaṭhanē yatphalaṃ parikīrtitam ।
tatkōṭiguṇitaṃ dēvīnāmāṣṭaśatakaṃ śubham ॥ 4 ॥

asya śrīmātaṅgyaṣṭōttaraśatanāmastōtrasya bhagavānmataṅga ṛṣiḥ anuṣṭupChandaḥ śrīmātaṅgī dēvatā śrīmātaṅgī prītayē japē viniyōgaḥ ।

mahāmattamātaṅginī siddhirūpā
tathā yōginī bhadrakāḻī ramā cha ।
bhavānī bhavaprītidā bhūtiyuktā
bhavārādhitā bhūtisampatkarī cha ॥ 1 ॥

dhanādhīśamātā dhanāgāradṛṣṭi-
-rdhanēśārchitā dhīravāpī varāṅgī ।
prakṛṣṭā prabhārūpiṇī kāmarūpā
prahṛṣṭā mahākīrtidā karṇanālī ॥ 2 ॥

karāḻī bhagā ghōrarūpā bhagāṅgī
bhagāhvā bhagaprītidā bhīmarūpā ।
bhavānī mahākauśikī kōśapūrṇā
kiśōrī kiśōrapriyā nandīhā ॥ 3 ॥

mahākāraṇā'kāraṇā karmaśīlā
kapālī prasiddhā mahāsiddhakhaṇḍā ।
makārapriyā mānarūpā mahēśī
malōllāsinī lāsyalīlālayāṅgī ॥ 4 ॥

kṣamā kṣēmaśīlā kṣapākāriṇī chā-
-'kṣayaprītidā bhūtiyuktā bhavānī ।
bhavārādhitā bhūtisatyātmikā cha
prabhōdbhāsitā bhānubhāsvatkarā cha ॥ 5 ॥

dharādhīśamātā dharāgāradṛṣṭi-
-rdharēśārchitā dhīvarā dhīvarāṅgī ।
prakṛṣṭā prabhārūpiṇī prāṇarūpā
prakṛṣṭasvarūpā svarūpapriyā cha ॥ 6 ॥

chalatkuṇḍalā kāminī kāntayuktā
kapālā'chalā kālakōddhāriṇī cha ।
kadambapriyā kōṭarī kōṭadēhā
kramā kīrtidā karṇarūpā cha kākṣmīḥ ॥ 7 ॥

kṣamāṅgī kṣayaprēmarūpā kṣayā cha
kṣayākṣā kṣayāhvā kṣayaprāntarā cha ।
kṣavatkāminī kṣāriṇī kṣīrapūrṇā
śivāṅgī cha śākambharī śākadēhā ॥ 8 ॥

mahāśākayajñā phalaprāśakā cha
śakāhvā'śakāhvā śakākhyā śakā cha ।
śakākṣāntarōṣā surōṣā surēkhā
mahāśēṣayajñōpavītapriyā cha ॥ 9 ॥

jayantī jayā jāgratī yōgyarūpā
jayāṅgā japadhyānasantuṣṭasañjñā ।
jayaprāṇarūpā jayasvarṇadēhā
jayajvālinī yāminī yāmyarūpā ॥ 10 ॥

jaganmātṛrūpā jagadrakṣaṇā cha
svadhāvauṣaḍantā vilambā'vilambā ।
ṣaḍaṅgā mahālambarūpāsihastā-
padāhāriṇīhāriṇī hāriṇī cha ॥ 11 ॥

mahāmaṅgaḻā maṅgaḻaprēmakīrti-
-rniśumbhachChidā śumbhadarpāpahā cha ।
tathā''nandabījādimuktisvarūpā
tathā chaṇḍamuṇḍāpadā mukhyachaṇḍā ॥ 12 ॥

prachaṇḍā'prachaṇḍā mahāchaṇḍavēgā
chalachchāmarā chāmarā chandrakīrtiḥ ।
suchāmīkarā chitrabhūṣōjjvalāṅgī
susaṅgītagītā cha pāyādapāyāt ॥ 13 ॥

iti tē kathitaṃ dēvi nāmnāmaṣṭōttaraṃ śatam ।
gōpyaṃ cha sarvatantrēṣu gōpanīyaṃ cha sarvadā ॥ 14 ॥

ētasya satatābhyāsātsākṣāddēvō mahēśvaraḥ ।
trisandhyaṃ cha mahābhaktyā paṭhanīyaṃ sukhōdayam ॥ 15 ॥

na tasya duṣkaraṃ kiñchijjāyatē sparśataḥ kṣaṇāt ।
sukṛtaṃ yattadēvāptaṃ tasmādāvartayētsadā ॥ 16 ॥

sadaiva sannidhau tasya dēvī vasati sādaram ।
ayōgā yē ta ēvāgrē suyōgāścha bhavanti vai ॥ 17 ॥

ta ēva mitrabhūtāścha bhavanti tatprasādataḥ ।
viṣāṇi nōpasarpanti vyādhayō na spṛśanti tān ॥ 18 ॥

lūtāvisphōṭakāḥ sarvē śamaṃ yānti cha tatkṣaṇāt ।
jarāpalitanirmuktaḥ kalpajīvī bhavēnnaraḥ ॥ 19 ॥

api kiṃ bahunōktēna sānnidhyaṃ phalamāpnuyāt ।
yāvanmayā purā prōktaṃ phalaṃ sāhasranāmakam ।
tatsarvaṃ labhatē martyō mahāmāyāprasādataḥ ॥ 20 ॥

iti śrīrudrayāmalē śrīmātaṅgīśatanāmastōtram ।




Browse Related Categories: