View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sree Lakshmi Ashtottara Satanaama Stotram

dēvyuvācha
dēvadēva! mahādēva! trikālajña! mahēśvara!
karuṇākara dēvēśa! bhaktānugrahakāraka! ॥
aṣṭōttara śataṃ lakṣmyāḥ śrōtumichChāmi tattvataḥ ॥

īśvara uvācha
dēvi! sādhu mahābhāgē mahābhāgya pradāyakam ।
sarvaiśvaryakaraṃ puṇyaṃ sarvapāpa praṇāśanam ॥
sarvadāridrya śamanaṃ śravaṇādbhukti muktidam ।
rājavaśyakaraṃ divyaṃ guhyād-guhyataraṃ param ॥
durlabhaṃ sarvadēvānāṃ chatuṣṣaṣṭi kaḻāspadam ।
padmādīnāṃ varāntānāṃ nidhīnāṃ nityadāyakam ॥
samasta dēva saṃsēvyaṃ aṇimādyaṣṭa siddhidam ।
kimatra bahunōktēna dēvī pratyakṣadāyakam ॥
tava prītyādya vakṣyāmi samāhitamanāśśṛṇu ।
aṣṭōttara śatasyāsya mahālakṣmistu dēvatā ॥
klīṃ bīja padamityuktaṃ śaktistu bhuvanēśvarī ।
aṅganyāsaḥ karanyāsaḥ sa ityādi prakīrtitaḥ ॥

dhyānaṃ
vandē padmakarāṃ prasannavadanāṃ saubhāgyadāṃ bhāgyadāṃ
hastābhyāmabhayapradāṃ maṇigaṇaiḥ nānāvidhaiḥ bhūṣitām ।
bhaktābhīṣṭa phalapradāṃ harihara brahmādhibhissēvitāṃ
pārśvē paṅkaja śaṅkhapadma nidhibhiḥ yuktāṃ sadā śaktibhiḥ ॥

sarasija nayanē sarōjahastē dhavaḻa tarāṃśuka gandhamālya śōbhē ।
bhagavati harivallabhē manōjñē tribhuvana bhūtikari prasīdamahyam ॥

ōṃ
prakṛtiṃ vikṛtiṃ vidyāṃ sarvabhūta-hitapradām ।
śraddhāṃ vibhūtiṃ surabhiṃ namāmi paramātmikām ॥ 1 ॥

vāchaṃ padmālayāṃ padmāṃ śuchiṃ svāhāṃ svadhāṃ sudhām ।
dhanyāṃ hiraṇyayīṃ lakṣmīṃ nityapuṣṭāṃ vibhāvarīm ॥ 2 ॥

aditiṃ cha ditiṃ dīptāṃ vasudhāṃ vasudhāriṇīm ।
namāmi kamalāṃ kāntāṃ kāmyāṃ kṣīrōdasambhavām ॥ 3 ॥

anugrahapradāṃ buddhi-managhāṃ harivallabhām ।
aśōkā-mamṛtāṃ dīptāṃ lōkaśōkavināśinīm ॥ 4 ॥

namāmi dharmanilayāṃ karuṇāṃ lōkamātaram ।
padmapriyāṃ padmahastāṃ padmākṣīṃ padmasundarīm ॥ 5 ॥

padmōdbhavāṃ padmamukhīṃ padmanābhapriyāṃ ramām ।
padmamālādharāṃ dēvīṃ padminīṃ padmagandhinīm ॥ 6 ॥

puṇyagandhāṃ suprasannāṃ prasādābhimukhīṃ prabhām ।
namāmi chandravadanāṃ chandrāṃ chandrasahōdarīm ॥ 7 ॥

chaturbhujāṃ chandrarūpā-mindirā-minduśītalām ।
āhlāda jananīṃ puṣṭiṃ śivāṃ śivakarīṃ satīm ॥ 8 ॥

vimalāṃ viśvajananīṃ tuṣṭiṃ dāridryanāśinīm ।
prītipuṣkariṇīṃ śāntāṃ śuklamālyāmbarāṃ śriyam ॥ 9 ॥

bhāskarīṃ bilvanilayāṃ varārōhāṃ yaśasvinīm ।
vasundharā mudārāṅgāṃ hariṇīṃ hēmamālinīm ॥ 10 ॥

dhanadhānyakarīṃ siddhiṃ sadāsaumyāṃ śubhapradām ।
nṛpavēśmagatāṃ nandāṃ varalakṣmīṃ vasupradām ॥ 11 ॥

śubhāṃ hiraṇyaprākārāṃ samudratanayāṃ jayām ।
namāmi maṅgaḻāṃ dēvīṃ viṣṇuvakṣaḥsthalasthitām ॥ 12 ॥

viṣṇupatnīṃ, prasannākṣīṃ nārāyaṇasamāśritām ।
dāridryadhvaṃsinīṃ dēvīṃ sarvōpadravavāriṇīm ॥ 13 ॥

navadurgāṃ mahākāḻīṃ brahmaviṣṇuśivātmikām ।
trikālajñānasampannāṃ namāmi bhuvanēśvarīm ॥ 14 ॥

lakṣmīṃ kṣīrasamudrarāja tanayāṃ śrīraṅgadhāmēśvarīm ।
dāsībhūta samastadēva vanitāṃ lōkaika dīpāṅkurām ॥
śrīmanmanda kaṭākṣa labdha vibhavad-brahmēndra gaṅgādharām ।
tvāṃ trailōkya kuṭumbinīṃ sarasijāṃ vandē mukundapriyām ॥ 15 ॥

mātarnamāmi! kamalē! kamalāyatākṣi!
śrī viṣṇu hṛt-kamalavāsini! viśvamātaḥ!
kṣīrōdajē kamala kōmala garbhagauri!
lakṣmī! prasīda satataṃ samatāṃ śaraṇyē ॥ 16 ॥

trikālaṃ yō japēt vidvān ṣaṇmāsaṃ vijitēndriyaḥ ।
dāridrya dhvaṃsanaṃ kṛtvā sarvamāpnōt-yayatnataḥ ।
dēvīnāma sahasrēṣu puṇyamaṣṭōttaraṃ śatam ।
yēna śriya mavāpnōti kōṭijanma daridrataḥ ॥ 17 ॥

bhṛguvārē śataṃ dhīmān paṭhēt vatsaramātrakam ।
aṣṭaiśvarya mavāpnōti kubēra iva bhūtalē ॥
dāridrya mōchanaṃ nāma stōtramambāparaṃ śatam ।
yēna śriya mavāpnōti kōṭijanma daridrataḥ ॥ 18 ॥

bhuktvātu vipulān bhōgān antē sāyujyamāpnuyāt ।
prātaḥkālē paṭhēnnityaṃ sarva duḥkhōpa śāntayē ।
paṭhantu chintayēddēvīṃ sarvābharaṇa bhūṣitām ॥ 19 ॥

iti śrī lakṣmyaṣṭōttaraśatanāmastōtraṃ sampūrṇaṃ




Browse Related Categories: